________________
उत्तराध्ययन ॥२०८॥
एकोनविंश मध्ययनम्. (२९) प्र११-१२
यति, दक्षिणभावं चानुकूलभावं जनयति लोकस्येति गम्यते ॥१०॥ १२॥ सामायिकादिगुणवता च प्रथमान्तिमाहतोस्तीर्थे सर्वदा, मध्यमार्हतां चापराधसम्भवे प्रतिक्रमणं कार्यमिति तदाहमूलम्-पडिक्कमणेणं भंते ! जीवे किं जणयइ ? पडिक्कमणेणं वयछिद्दाई पिहेइ, पिहियवयछिद्दे
पुण जीवे निरुद्धासवे असबलचरित्ते अदृसु पवयणमायासु उवउत्ते अपुहत्ते सुप्पणिहए
विहरइ ॥ ११ ॥१३॥ व्याख्या-प्रतिक्रमणेनाऽपराधेभ्यः प्रतीपनिवर्त्तनेन व्रतछिद्राणि अतिचारान् पिदधाति स्थगयति, पिहितव्रतछिद्रः पुनर्जावो निरुद्धाश्रवोऽत एवाऽशबलं शबलस्थानैरकबुरं चरित्रं यस्य स तथा, 'अपुहत्तेत्ति' न विद्यते पृथक्त्वं प्रस्तावात् संयमयोगवियोगरूपं यस्यासावपृथक्त्वः, 'सुप्रणिहितः' सुष्ठुसंयमप्रणिधिमान् विहरति संयमाध्वनि याति ॥११॥ १३ ॥ प्रतिक्रमणे चातिचारशुद्धये कायोत्सर्गः कार्य इति तमाह-- मूलम्-काउस्सग्गेणं भंते ! जीवे किं जणयइ ? काउस्सग्गेणं तीअपडुपन्नं पायच्छित्तं विसोहेइ, विसुद्ध
पायच्छित्ते अजीवे निव्वुयहियए ओहरियभरुव भारवहे पसत्थज्झाणोवगए सुहंसुहेणं विहरइ ॥ १ दोषरहितम् ॥
UTR-3