SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥२०८॥ एकोनविंश मध्ययनम्. (२९) प्र११-१२ यति, दक्षिणभावं चानुकूलभावं जनयति लोकस्येति गम्यते ॥१०॥ १२॥ सामायिकादिगुणवता च प्रथमान्तिमाहतोस्तीर्थे सर्वदा, मध्यमार्हतां चापराधसम्भवे प्रतिक्रमणं कार्यमिति तदाहमूलम्-पडिक्कमणेणं भंते ! जीवे किं जणयइ ? पडिक्कमणेणं वयछिद्दाई पिहेइ, पिहियवयछिद्दे पुण जीवे निरुद्धासवे असबलचरित्ते अदृसु पवयणमायासु उवउत्ते अपुहत्ते सुप्पणिहए विहरइ ॥ ११ ॥१३॥ व्याख्या-प्रतिक्रमणेनाऽपराधेभ्यः प्रतीपनिवर्त्तनेन व्रतछिद्राणि अतिचारान् पिदधाति स्थगयति, पिहितव्रतछिद्रः पुनर्जावो निरुद्धाश्रवोऽत एवाऽशबलं शबलस्थानैरकबुरं चरित्रं यस्य स तथा, 'अपुहत्तेत्ति' न विद्यते पृथक्त्वं प्रस्तावात् संयमयोगवियोगरूपं यस्यासावपृथक्त्वः, 'सुप्रणिहितः' सुष्ठुसंयमप्रणिधिमान् विहरति संयमाध्वनि याति ॥११॥ १३ ॥ प्रतिक्रमणे चातिचारशुद्धये कायोत्सर्गः कार्य इति तमाह-- मूलम्-काउस्सग्गेणं भंते ! जीवे किं जणयइ ? काउस्सग्गेणं तीअपडुपन्नं पायच्छित्तं विसोहेइ, विसुद्ध पायच्छित्ते अजीवे निव्वुयहियए ओहरियभरुव भारवहे पसत्थज्झाणोवगए सुहंसुहेणं विहरइ ॥ १ दोषरहितम् ॥ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy