SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन षत्रिंशमध्ययनम्. गा ५१-५५ * मूलम्-दस चेव नपुंसेसु, वीसई इत्थिआसु अ। पुरिसेसु अ अट्ठसयं, समएणेगेण सिज्झई ॥५१॥ व्याख्या-अत्र नपुंसकेषु कृत्रिमेष्वेव नान्येषु तेषां प्रव्रज्यापरिणामस्याप्यभावात् , 'अट्ठसयंति' अष्टोत्तरशतम्।५१॥ मूलम्-चत्तारि अगिहिलिंगे, अन्नलिंगे दसेव य । सलिंगेण य अहसयं, समएणेगेण सिज्झइ ॥५२॥ __ व्याख्या-स्पष्टम् ॥ ५२ ॥ मूलम्-उकोसोगाहणाए उ, सिज्झंते जुगवं दुवे। चत्तारि जहण्णाए, जवमज्झहत्तर सयं ॥५३॥ ___व्याख्या-'जवमज्झत्ति' यवमध्यमिव यवमध्यं मध्यमावंगाहना तस्यामष्टोत्तरं शतं, यवमध्यत्वं चोत्कृष्टजघन्यावगाहनापेक्षया अस्या बहुतरसंख्यात्वेन पृथुलतयैवावभासमानत्वात् ॥ ५३॥ मूलम्-चउरुड्लोए अ दुवे समुद्दे, तओ जले वीसमहे तहेव य । __सयं च अटुत्तर तिरिअलोए, समएण एगेण उ सिज्झई धुवं ॥ ५४ ॥ व्याख्या-चत्वार ऊर्द्धलोके, शेषं स्पष्टमिति सूत्रचतुष्कार्थः ॥५४॥ अथ तेषामेव प्रतिघातादि प्रतिपादनायाहमूलम्-कहिं पडिहया सिद्धा, कहिं सिद्धा पइडिआ। कहिं बोंदि चइत्ता णं, कत्थ गंतूण सिज्झइ।५५। व्याख्या-क प्रतिहताः स्खलिताः सिद्धाः ? क सिद्धाः प्रतिष्ठिताः साद्यनन्तं कालं स्थिताः ? व बोन्दिं शरीरं त्यक्त्वा ? क गत्वा 'सिज्झइत्ति' सिध्यन्ति निष्ठितार्था भवन्ति ? ॥ ५५ ॥ अत्रोत्तरमाह UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy