________________
उत्तराध्ययन ॥१७७॥
सप्तविंशमध्ययनम् गा १७
व्याख्या-यादृशाः मम शिष्याः तुः पूरणे तारशा गलिगईभा यदि परं भवेयुरिति गम्यते, न त्वन्यः कोप्येषामोपम्यं लभते इति भावः, गभग्रहणमतिकुत्साख्यापकं, ते हि खरूपतोऽप्यतिप्रेरणयव प्रवर्तन्ते, ततस्तत्प्रेरणयैव कालोऽतिकामति, न तु तदन्तरालसम्भव इति भावः । यतश्चैवमतो गलिगईभान् गलिगईभसन्निभान् दुश्शिष्यान् त्यक्त्वा दृढं बाढं प्रगृह्णाति गर्गाचार्यस्तपोऽनशनादीति ॥ १६ ॥ एतदेवाहमूलम्-मिउ मद्दवसंपन्ने, गंभीरे सुसमाहिए। विहरई महिं महप्पा, सीलभूएण अप्पणत्ति बेमि १७ ___ व्याख्या-मृदुर्बहिवृत्त्या विनयवान् , माईवसम्पन्नो मनसापि तादृश एव, गम्भीरोऽलब्धमध्यः, सुसमाहितः सुष्टुसमाधिमान् , विहरति महीं महात्मा शीलं चारित्रं भूतः प्राप्तः शीलभूतस्तेनात्मना उपलक्षितो यतश्चैवं खलुङ्कताऽऽत्मनो गुरूणां च इहैवासमाधिहेतुरतस्तां विहायाशठतैव सेवनीयेत्यध्ययनतत्त्वार्थः ॥ इति ब्रवीमीति प्राग्वत् ॥ १७ ॥ - കയറ്റുയായവാരകയിൽ
SI इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय-12 ॥ श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्ती सप्तविंशमध्ययनं सम्पूर्णम् ॥ २७॥
न्लन्छन्डन्न्ाB
UTR-3