SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥३९७॥ षट्त्रिंशमध्ययनम्. गा १७१. व्याख्या-अत्र संमूछिमतिर्यञ्चो मनोहीनाः संमूर्छनजन्मानः, गर्ने व्युत्क्रान्तिरुत्पत्तिर्येषां ते गर्मव्युत्क्रान्तिका गर्भजा इत्यर्थः ॥ १७० ॥ मूलम्-दुविहावि ते भवे तिविहा,जलयराथलयरा तहा।खहयरा य बोधवा,तेसिं भेए सणेह मे १७१। ___ व्याख्या-द्विविधा अपि ते संमूर्छिमा गर्भजाश्चेत्यर्थः भवेयुत्रिविधाः, जलचराः स्थलचराः खचराम ॥१७॥ जलचरानाहमूलम्-मच्छा य कच्छभाय, गाहा य मगरा तहा। सुंसुमारा य बोधवा, पंचहा जलचराहिआ ॥१७॥ ___ व्याख्या-'गाहत्ति' ग्राहाः जलचरविशेषास्तन्तव इति प्रसिद्धाः, सुंसुमारा मकरविशेषा एव ॥ १७२॥ मूलम्-लोएगदेसे ते सवे, न सवत्थ विआहिआ। एत्तो कालविभागं तु, तेसिं वोच्छं चउल्विहं ।१७३। संतई पप्पऽणाईआ, अपजवसिआवि अ। ठिइं पडुच्च साईआ, सपजवसिआवि अ ॥१७४॥ एगा य पुवकोडी उ,उक्कोसेण विआहिआ। आउठिई जलयराणं,अंतोमुहुत्तं जहण्णिआ१७५। ___ व्याख्या-इह स्थितिः संमूर्छिमानां गर्भजानां च तुल्यैव ॥ १७५ ॥ * मूलम्-पुवकोडिपुहुत्तं तु, उक्कोसेण विआहिआ। कायठिई जलयराणं, अंतोमुहत्तं जहन्नयं ॥१७६॥ १२ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy