SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥३६६॥ षट्त्रिंशमध्ययनम्, मूलम्-समएवि संतई पप्प, एवमेव विआहिए । आएसं पप्प साइए, सपजवसिएवि अ॥९॥ व्याख्या-समयोऽपि सन्तति अपरापरोत्पत्तिरूपप्रवाहात्मिकां प्राप्य आश्रित्य एवमेव अनाद्यनन्तलक्षणेनैव प्रकारेण व्याख्यातः, आदेशं विशेष प्रति नियतव्यक्तिरूपं घट्यादिकं प्राप्य सादिकः सपर्यवसितोऽपि चेति सूत्रद्वयार्थः ॥ ९॥ अथामूर्त्ततयाऽमीषां पर्यायाः प्ररूप्यमाणा अप्यवबोधुं दुश्शका इति भावतस्तत्प्ररूपणामनास्त्य गा ९-११ पिणः प्ररूपयितुमाधाय १ खंधदेसा य वणो य चउबिहा मूलम्-खंधा य १ खंधदेसा य २ तप्पएसा ३ तहेव य । परमाणुणो अ बोधवा, रूविणो य चउबिहा ॥१०॥ व्याख्या-स्कन्धाश्च पुगलोपचयापचयलक्षणाः स्तम्भादयः, स्कन्धदशाश्च स्तम्भादिद्वितीयादिभागरूपाः, तेषां प्रदेशास्तत्प्रदेशाः स्तम्भादिसम्पृक्तनिरंशांशरूपास्तथैव चेति समुच्चये, परमाणवश्च निरंशद्रव्यरूपा बोद्धव्याः, रूपिणश्च रूपिणः पुनश्चतुर्विधाः ॥१०॥ इह च देशप्रदेशानां स्कन्धेष्वेवारतर्भावात् स्कन्धाध परमाणवश्चेति समासतो द्वावेव रूपिद्रव्यभेदी, तयोश्च किं लक्षणमित्याहमूलम्-एगत्तेण पुहत्तेणं, खंधा य परमाणुणों । लोएगदेसे लोए अ, भइअबा ते उ खेत्तओ। इत्तो कालविभागं तु, तेसिं वोच्छं चउविहं ॥ ११॥ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy