________________
उत्तराध्ययन ॥४०१॥
षट्त्रिंशमध्ययनम्. गा १९४१९५
व्याख्या-इह संमूछिममनुष्या ये मनोरहिता गर्भजमनुष्यसम्बन्धिवान्तादिषूत्पत्तिभाजोऽन्तर्मुहुर्तायुषोऽपयाप्सा एव नियन्ते ते ज्ञेयाः ॥ १९३ ॥ मूलम्-गन्भवतिआ जे उ, तिविहा ते विआहिआ । अकम्मकम्मभूमा य,अंतरदीवया तहा ।१९४॥
व्याख्या-अकम्मेत्यादि-अत्र भूमशब्दस्य प्रत्येकं सम्बन्धादाकर्मभूमास्तत्र कर्माणि कृषिवाणिज्यादीनि न सन्ति यासु ता अकर्मभूमयो हैमवतादिक्षेत्राणि तत्र भवा आकर्मभूमा युगलिनः, एवं कार्मभूमा भरतादिक्षेत्रजाः, अन्तरमिह समुद्रमध्यं तत्र द्वीपा अन्तरद्वीपाः तेषु जाता अन्तरद्वीपजाः ॥ १९४ ॥ मूलम्-पण्णरस तिसई विहा,भेआ य अहवीसई । संखा उ कमसो तेसिं,इइ एसा विआहिआ।१९५। ___ व्याख्या-'पण्णरस तीसई विहत्ति' विधशब्दस्य प्रत्येकं योगात् पञ्चदशविधाः कार्मभूमाः, कर्मभूमीनां भरते
खतविदेहानां त्रयाणां प्रत्येकं पञ्चसंख्यत्वात् । त्रिंशद्विधा आकर्मभूमाः, हैमवत-हरिवर्ष-रम्यकवर्ष-हैरण्यवत-देवकुरुत्तरकुरूणां षण्णामकर्मभूमानां प्रत्येकं पञ्चसंख्यत्वात् । इह च क्रमत इत्युक्तेऽपि पश्चाग्निर्दिष्टानामपि कार्मभूमानां मुक्तिसाधकत्वेन प्राधान्यात् पूर्व भेदाभिधानम् । अन्ये तु 'तीसई पण्णरसविहत्ति' पठन्ति । भेदाश्चाष्टाविंशतिरन्तरद्वीपजानामिति विभक्तिपरिणामेन सम्बध्यते, अष्टाविंशतिसंख्यत्वं चैषामेतत्संख्यत्वादन्तरद्वीपानां, ते
UTR-3