SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥१४९॥ ॥ अथ षड्विंशमध्ययनम् ॥ पशिमध्ययनम्, गा१-३ ॥ॐ॥उक्तं पञ्चविंशमध्ययनं अथ सामाचारीसंशं षडिंशमारभ्यते अस्य चायं सम्बन्धोऽनन्तराध्ययने ब्रह्मगुणा उक्ताः ते च यतेरेव स्युः, तेन चावश्यं सामाचारी समाचरणीया, सा चास्मिन्नुच्यत इत्येवं सम्बन्धस्यास्वेदमादिसूत्रम्मूलम्-सामायारी पवक्खामि, सव्वदुक्खविमोक्खणि अंचरित्ताण निग्गंथा, तिण्णा संसारसागरं ॥१॥ व्याख्या-सामाचारी साधुजनकर्त्तव्यरूपां 'जं चरित्ता णत्ति' यां चरित्वाऽऽसेव्य 'तिण्णत्ति' तीर्णाः, उपलक्षणत्वात्तरन्ति तरिष्यन्ति चेति सूत्रावयवार्थः, शेषं स्पष्टमेवमग्रेऽपि ज्ञेयम् ॥ १ ॥ यथाप्रतिज्ञातमाह मूलम्-पढमा आवस्सिआ नाम १, बिइआ य निसीहिआ २ ॥ आपुच्छणा य तइआ ३, चउत्थी पडिपुच्छणा ४॥२॥ पंचमा छंदणा नामं ५, इच्छाकारो अ छहओ ६ ॥ सत्तमो मिच्छकारो उ ७, तह कारो अ ८ अट्ठमो ॥३॥ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy