________________
उत्तराध्ययन
॥ १९६ ॥
१५
मूलम् — खबित्ता पुढकम्माई, संजमेण तवेण य । सव्वदुक्खप्पहीणठ्ठा, पक्कमंति महेसिणोत्ति बेमि ३६ व्याख्या- 'सच्चदुक्खप्पहीणट्टत्ति' सर्वैः दुःखैः प्रहीणः सर्वदुःखप्रहीणो मोक्षस्तमर्थयन्ति ये ते सर्वदुःखप्रहीणार्थाः, यद्वा प्रक्षीणानि सर्वदुःखानि अर्थाश्च कार्याणि येषां ते तथा प्रक्रामन्ति गच्छन्ति मुक्तिमिति शेषः 'महे सिगोत्ति' महर्षय इति सूत्रार्थः ॥ ३६ ॥ इति त्रवीमीति प्राग्वत् ॥
00:00:00:NAN इति श्रीतपागच्छीयमहोपाध्याय श्री विमलहर्ष गणिमहोपाध्याय श्री मुनिविमलगणि शिष्योपाध्यायश्रीभाव विजयगणिसमर्थितायां श्रीउत्तराध्यनसूत्रवृत्तौ अष्टाविंशमध्ययनं सम्पूर्णम् ॥ २८ ॥ उफल फल फल फल र फल फल फल फल
अष्टाविंशमध्ययनम्.
(२८)
गा ३६
UTR-3