Book Title: Panchsangraha Tika Part_1
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
Catalog link: https://jainqq.org/explore/600027/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ // श्रीजिनाय नमः ॥ पंचसंग्रहटीका-नाग पेहेलो ॥ हर्षिमहत्तर )-त्तीकाकार्-(shriimlygirijii| उपावी प्रसिह करनार. विक हीरालाल हंसराज. (जामनगरवाला वत्--1966. सने 110 किं. ru-3--0 2thRMA.TV Page #2 -------------------------------------------------------------------------- ________________ NE जामनगर जैननास्करोदय बापखानामां बाप्युं. Page #3 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 1 ॥ ॥ श्रीजिनाय नमः ॥ ॥ अथ श्रीपंचसंग्रहटीका प्रारभ्यते ॥ ( प्रथमो जागः ) ( मूल कर्त्ता - श्रीचंदर्षि महत्तर टीकाकार - श्री मलयगिरिजी ) पावी प्रसिद्ध करनार, पंडित श्रावक हीरालाल इंसराज ( जामनगरवाळा ) अशेषकर्मडुमदाददात्रं । समस्तविज्ञातजगत्स्वज्ञावं ॥ विधूत निःशेषकुतीर्थिमानं । प्रणम्य देवं जिनवर्द्धमानं ॥ 1 ॥ संसारकूपोदरमग्नजंतु - स्तोमोद्धृतौ दस्तमिवावलंब्यं ॥ जैनागमं वादितशेषशास्त्र-यग्नावमा पूर्ण यथार्थवादं ॥ 2 ॥ विवृणोमि पंचसंग्रह - मतिनिपुलग मल्पबुद्धिरपि ॥ शास्त्रांतरटीकातो । गुरूपदेशाच्च सुखबोधं ॥ 3 ॥ इह शिष्टाः क्वचि दिष्टे वस्तुनि प्रवर्त्तमानाः संत इष्टदेवतानमस्कारपुरस्सरमेव प्रवर्त्तते, न चायमाचार्यो न शि इति शिष्टसमय परिपालनाय, तथा श्रेयांसि बहुविघ्नानि भवंति नक्तं च- श्रेयांसि बहु 1 जाग 1 ॥ 1 ॥ Page #4 -------------------------------------------------------------------------- ________________ पंदिओ नाग , विघ्नानि । नवंति महतामपि । अश्रेयसि प्रवृनानां । क्वापि यांति विनायकाः ॥ 1 ॥ इदं च प्रकरणं सम्यग्ज्ञानहेतुत्वाच्छ्रेयोनूतमतो मा नूत्र विघ्न इति विघ्नविनायकोपशांतये चे. टदेवतानमस्कारं, तश्रा न प्रेक्षापूर्वकारिणः प्रयोजनादिविरहे प्रवत ते, ततः प्रेक्षावतां pravRttya'prayojanAdikaM च प्रतिपादयिषुरादाविमा गाथामाह ॥ मूलम् ॥-न्मिक्न्न् जिणं वीरं । सम्मं दुठठकम्मनिठवगं ॥ वोहामि पंचसंगहमेयमहछं जहछं च ॥ 1 ॥ व्याख्या-सम्यक् त्रिकरणयोगेन नत्वा नमस्कृत्य, 'शूरवीर विक्रांती" वीरयतिस्म कपायोपसर्गपरोपहेंश्यिआदिशत्रुगृणजयंप्रति विक्रामतिस्मेति वीरः, a. श्रवा * ईर गतिप्रेषणयोः' विशेषेण ईरयति गमयति स्फेटयति कर्म, प्रापयति वा शिवं, प्रेरयति शिवातिमुखमिति वा वीरः, अथवा ईरि गतौ ' विशेषेण अपुन वेन इस्म या. तिस्मेति वीरः, तं; स च नामतोऽपि कश्चित्रवति, ततस्तक्ष्यवदार्थ विशेषणमाह-जनं रागादिशत्रुजेतृत्वा जिनस्तं, सोऽपि श्रुतावधिजिनादिकोऽपि संन्नवति, तस्यापि यथासंन्नवं रागादिशत्रुजयनात्, ततस्तध्यवच्छेदाथै विशेषणांतरमाह-उष्टाष्टकर्मनिष्टापकं दुष्टानामष्टानां Page #5 -------------------------------------------------------------------------- ________________ पंचसं नाग 1 टीका कर्मणां निष्टापको विनाशकस्त, केवलिजिनमित्यर्थः, नन्वेतदेव विशेषणमास्तां पुष्टत्वादलं जिनग्रहणेन, नुच्यते-इह संसारमोचकादयो हिंसामैथुनादिन्योऽपि उष्टाष्टकर्मविनाशमिळ. ति, संसारमोचकस्यापि हिंसा यन्मुक्तिसाधनमित्यादिव चनश्रवणात्, ततस्तवववेदार्थ जि. नग्रहण, जिन एव रागषाऽज्ञानादिशत्रून जयनेव सन् यो दुष्टाष्टकर्मविनाशको, नान्यथा, तं नत्वा, किमित्याह-वक्ष्यामि, 'एयति' विन्नक्तिलोप आर्षत्वात्, एतमंतस्तत्वनिष्पन्नं पंचसंग्रई, संग्रह्यतेऽनेनेति संग्रहः 'नाम्नीति करणे घप्रत्ययः' पंचानां शतक-सप्ततिकाकषायप्रातृत-सत्कर्म-प्रकृतिलक्षणानां ग्रंथानां, अथवा पंचानामाधिकाराणां योगोपयोगविषयमार्गणाधकतमव्यबंधहेतुबंधविधिलक्षणानां संग्रहः, पंचसंग्रहः, यक्षा पंचानां ग्रंथाना. मर्याधिकाराणां वा संग्रदो यत्र ग्रंथे स पंचसंग्रहस्तं. kayaM'nUtamityAha-महार्थ महान् गंनीरोऽयों यस्मिन् तं, यथार्थ च, यावस्थितः प्रवचनाऽविरोधी अर्थो यस्मिन तं, या a. श्रस्य' प्रवचनोक्तस्याऽनतिक्रमणेन स्वमनीषिकया यथार्थ, चः समुच्चये, इह पंचसंग्रहोऽन्निधेयः, तत्परिज्ञानं श्रोतुरनंतरं प्रयोजनं कर्तुः परानुग्रहः, परंपराप्रयोजनं तूनयोरपि निःश्रे. ॥ 3 ॥ Page #6 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 4 ॥ यसावाप्तिः, संबंधस्तूपायो पेयलकास्तथादि - वचनरूपापन्नं प्रकरणमुपायस्तत्परिज्ञानं चोपेयमिति ॥ 1 ॥ संप्रति प्रकरणस्य यथार्थानिधानता मावेदयति ॥ मूलम् ॥ सयगाइ पंचगंधा । जहारिहं जेल एव संखित्ता ॥ दाराणि पंच श्रहवा । तेरा जहां निहाल मिणं ॥ 2 ॥ व्याख्या - शतकादयः पंच ग्रंथाः पूर्वोक्ता यथाई यथायोगं येन कारणेनात्र प्रकरणे संक्षिप्ताः संगृहीताः, अथवा वक्ष्यमाणस्वरूपाणि पंच द्वाराणि यश्राईमत्र संक्षिप्तानि तेन कारणेन इदमनिधानं पंचसंग्रहलक्षणं यथार्थ सान्वयमिति ॥ 2 ॥ संप्रति द्वाराण्येवोपदर्शयति ॥ मूलम् ॥ य जोगुवयोगाल - मग्गला बैधगा य वत्तवा ॥ तद वंधियव य बंध-यवो बंधविहिलो य ॥ 3 ॥ व्याख्या - अत्र प्रकरणे योजनं योगो जीवस्य वीर्य परिस्पंद इत्यर्थः, यद्वा युज्यते संबद्ध्यते धावनवल्गनादिक्रियासु जीवोऽनेनेति योगः, 'पुंनानीति करणे घप्रत्ययः स च संप्रजेदमनोवाक्काय सहकारिभेदात्पंचदशधा वक्ष्यमाणस्वरूपः, न. पयोजनमुपयोगों, या नृपयुज्यते वस्तुपरिच्छेदंप्रति व्यापार्यते जीवोऽनेनेत्युपयोगः, बोधरू भाग 1 ॥ 4 ॥ Page #7 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं0 पो जीवस्य स्वतत्वभूतो व्यापारः, स च बादशन्नेदो वक्ष्यमाणः, तेषां मार्गणा योगोपयो- टीका - गमार्गणा जीवस्थानमार्गणस्थानगुणस्थानेविति सामाजम्यते. च शब्दान्मार्गणास्थानेषु जीवस्थान गुणस्थानमार्गणा च वक्तव्या, इति प्रश्रमं धारं । तथा बभ्रति संवनंत्यष्ट प्रकारं ॥ 5 ॥ कर्म स्वप्रदेशैः सहेति बंधकाः, ते च वक्तव्या इति हितीयं । तया बव्यं तदेवाष्टप्रकारं कर्म वक्तव्यमिति तृतीयं । तथा कर्मपरमाणुन्निः सहात्मप्रदेशानां वह्नययस्पिमवदन्योऽन्यानुगमलक्षणः संबंधो बंधः, तस्य देतवो मिथ्यात्वादयस्ते वक्तव्या इति चतुर्थ । तथा बंधस्यो. क्तस्वरूपस्य विधयः प्रकारास्ते च वक्तव्याः , च शब्दः समुच्चये, इदं पंचमं चारं ॥ 3 ॥ तत्र 'यश्रोद्देशो निर्देशः' इति न्यायात्प्रश्रमतो योगोपयोगमार्गणां चिकीर्षुरादौ योगांस्तावनि धातुकाम आहर मूलम् ॥-sccmscN नन्नयं । असच्चमोसं मणोवई अट्ठ ॥ वेनवाहारोराल-मिस्स. * सुझाणि कम्मयगं ॥ 5 ॥ व्याख्या-यद्यपि मनोवाक्कायोवष्टनसमुत्रो जीवस्य परिस्पंद e-3 व योग' नच्यते, तापीद कारणे कार्योपचारान्मनःप्रनृत्येव योगशब्देन विवक्षितं. तत्र' मनः ॥ 5 ॥ Page #8 -------------------------------------------------------------------------- ________________ ओ नाम, सत्यमसत्यं, नन्नयं सत्याऽसत्यरूपं, असत्याऽमृषा चेति चतुः , तत्र संतो मुनयः पदावा तेषु यथासंख्यं मुक्तिप्रापकत्वेन यथावस्थितवस्तुस्वरूपचिंतनेन च साधु सत्यं, यया अस्ति जीवः, सदन पो देहमात्रव्यापीत्यादिरूपतया यथावस्थितवस्तुचिंतनपरं. सत्यविपरीतमसत्यं, यथा नास्ति जीवः, एकांतसयो वेत्यादिकुविकल्पनपरं. सत्याऽमत्यं यथा धवखदिरपलाशादिमिश्रेषु बहुष्वशोकवृतष्वशोकवनमेवेदमितिविकल्पनपरं, अत्र हि कतिपयाऽशोक वृक्षाणां सन्नावात्सत्यता, अन्येषामपि धवादीनां sannAvAda'satyatA. व्यवहारनयमताऽपेक्षया चैवमुच्यते, परमार्थतः पुनरिदमसत्यमेव, yathAvikalpaO'yogAt. तथा यन्न सत्यं नापि मृ. पा तदमत्याऽमृपा. इद विप्रतिपत्तौ सत्यां वस्तुप्रतिष्ठाश या सर्वज्ञमतानुसारेण विकलप्यते, यया अस्ति जीवः सदसप इत्यादि, तत् किल सत्यं परित्नापितमाराधकत्वात. यत्पुनर्विप्रतिपत्तौ सत्यां वस्तुप्रतिष्ठाशया सर्वैमतोनीण विकल्प्यते, यथा नास्ति जीवः, एकांतनित्यो वेति, तदसत्यं विराधकत्वात. यत्पुनर्वस्तुप्रतिष्ठाशामंतरेण स्वरूपमात्रपर्यालोचनपरं, यथा दे देवदत्त घटमानय? गां देहि मह्यमित्यादिचिंतनपरं तत् असत्याऽमृषा. इदं हि स्वरूपमात्र. ॥ 6 ॥ Page #9 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं0 पर्यालोचनपरत्वात् न योक्तलक्षणं सत्यं, नापि मृषा; इदमपि व्यवहारनयमतापेक्षया दृष्ट- टीका व्यं, अन्यथा विप्रतारणादिबुहिपूर्वकमसत्यतनवति, अन्यतु सत्ये, एवं यथा मनःसत्यादिने दाचतुर्दा, तथा वागपि चतुईत्यष्टौ योगाः, 'वेनवादारोरालमिस्ससुदाणत्ति' मिश्रशब्दरदि. ॥ 7 ॥ तानि, तद्यथा-क्रियमाहारकमौदारिकं च, तत्राऽन्यथा व्याख्यायाः कर्तुमशक्यत्वात्प्रथ मतः शुभानि व्याख्यायते, पश्चान्मिश्राणि. गाथायां पूर्व मिश्रनिर्देशो जवनक्रमसूचनार्थः, त. श्राहि-पूर्व वैक्रियमिश्रं नवति, पश्चाईक्रियमित्यादि. तत्र विविधा विशिष्टा वा क्रिया, तस्यां नवं वैक्रियं. तथाहि-तदेकं नूत्वाऽनेकं नवति, अनेक्नं नूत्वा एकं. तथा अणुनूत्वा महन्न वति, महत्रूत्वा अणु. तथा खचरं नूत्वा नूमिचरं नवति, नूमिचरं नूत्वा खचरं. तथा दृश्य नूत्वाऽदृश्यं नवत्यदृश्यं नूत्वा दृश्यमित्यादि. तच्च धिआ, औपपातिकं लब्धिप्रत्ययं च; ta3 त्रौपपातिकमुपपातजन्म निमित्तं तच्च देवनारकाणां लब्धिप्रत्ययं, तिर्यग्मनुष्याणां वैक्रियमिः * अं, देवनारकाणामपर्याप्तावस्थायां, नरतिरश्चां वा वैक्रियस्य प्रारंनकाले परित्यागकाले वा 25 केचित्. तथा चतुर्दशपूर्वविदा तीकरस्फातिदर्शनादिकतश्राविधप्रयोजनोत्पत्तौ सत्यां विशि ॥ 3 ॥ Page #10 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 8 ॥ विवशादयिते निर्वर्त्यते इति आहारकं 'कुहुलमिति वचनात्कर्मणि छुञ् ' यथा पा. दप्रहारक इत्यंत. नक्तं च- कऊंमि समुप्पन्ने ( सुयकेवलिया विसिठ्ठलदीए ॥ जं पच प्राहरिज । जति श्राहारगं तं तु ॥ 1 ॥ कार्य चैदं - पालिंदियज्ञदिदंसण- सुहुम यचावग हणदेनं वा ॥ संसयवोठेयवं । गमणं जिणपायमूलंमि ॥2॥ तच्च वैक्रिय शरीरापेक्षयाऽत्यंतशु, स्वच्छ स्फटिक शिलेव शुत्रपुल समूहघटनात्मक; आदारकं मिश्रमाहारकस्य प्रारंभका ले परित्यागकाले वा केचित, तथा नदारे प्रधानं, प्राधान्यं चास्य तीर्थकर गणधरशरीरापेक्षया, ततोऽन्यस्यानुत्तरसुरारीरस्याप्यनंतगुणहीनत्वात्. यहा नदारं सातिरेकयोजन सहस्रमानत्वात्, पारीरापेकया बृहत्प्रमाणं. बृहना चास्य वैक्रियंप्रति जवधारणीयंसदजशरीरापेक्षया इष्टव्या. अन्यथा' उत्तरवै क्रियं ' योजनलक्षमानमपि लभ्यते नदारमेवौदारिकं. ' विनयादिपाठादि' औदारिकमिश्रं नरतिरश्वामपर्याप्तावस्थायां केवलिसमुद्रातावस्थायां वा तथा स्मयगंति कर्मजक, कर्मणो जातं कर्मजकं कर्मात्मकमित्यर्थः, तदेव कर्मजक ' जाती , " क नाग : ॥ 6 ॥ Page #11 -------------------------------------------------------------------------- ________________ पंचसं _ नाग 1 टीका वा स्वार्थे कः' इति प्राकृतलक्षणात् कप्रत्ययः, किमुक्तं नवति ? कर्मपरमाणव एवात्मप्रदेशैः सह कीरनीरवदन्योऽन्यानुगताः संतः कार्मणं शरीरमिति. तथा चोक्तं-कम्मविगारो कम्म -मविद विचिनकम्मनिप्फनं ॥ सवेसिं सरीराणं । कारणनूयं मुणेयवं ॥ 1 ॥ अत्र 'ससिमिति ' सर्वेषामौदारिकादीनां शरीराणां कारणनूतं बीजनूतं, न खब्वामूलमुचिन्ने न. वप्रपंचप्ररोहबोजनूते कार्मणे वपुषि शेषशरीरप्रादुर्भावः, इदं च कर्मजं शरीरं जंतोर्गत्यंत. रसंक्रांती साधकतमं करणं, तश्राहि-कर्मजेनैव वपुषा परिकरितो जंतुर्मरणदेशमपहायोत्पत्तिदेशमनिसर्पति. ननु यदि कार्मणवपुःपरिकरितो गत्यंतरं संक्रामति, तर्हि स गच्छन्नागवन् वा कस्मान दृष्टिपयमवतरति ? नव्यते-कर्मपुजलानामतिसूक्ष्मतया चक्षुरादीडिया'. गोचरत्वात. तथा चान्यैरप्युक्तं-अंतरानवदेदोऽपि । सूक्ष्मत्वानोपलभ्यते ॥ निःकामन वा प्रविशन वा । नाऽनावोऽनीक्षणादपि ॥ 1 / / तदेवं चतुर्धा मनोयोगः, चतुर्धा वाग्योगः, स- तथा च काययोग इति पंचदश योगाः । ननु तैजसमपि शरीरं विद्यते, यनुक्ताहारपरिणम नहेतुः, यशाच्च विशिष्टतपोविशेषस्लमुचलब्धिविशेषस्य पुंसस्तेजोलेझ्याविनिर्गमस्तत्किमिह ॥ ॥ Page #12 -------------------------------------------------------------------------- ________________ पंचसं0 टीका 11 20 11 नोक्तमिति ? नुज्यते--सदा कार्मणेन सहाऽव्यभिचारितया तस्य तद्ग्रहणेनैव गृहीतत्वात् ॥ 4 ॥ तदेवं योगाननिवाय संप्रत्युपयोगानंनिधते ॥ मूलम् ॥ - श्रन्नातिगं नालागि । पंच 33 अहहा न सागारो ॥ श्रचख्खुदंसणाइ-चनहुनुंगो प्रणागारो ॥ 5 ॥ व्याख्या - ज्ञायते एनिरिति ज्ञानानि, सामान्यविशेषात्मके वस्तुनि विशेषग्रहणात्मका बोधाः, न ज्ञानानि श्रज्ञानानि, नञाब्दः कुत्सायां मियाज्ञानानीत्यर्थः तेषां त्रिकमज्ञानत्रिकं, मत्यज्ञानश्रुताऽज्ञानविनंगज्ञानरूपं वक्ष्यमाणलक. तथा ज्ञानानि पंच, तद्यथा-- मतिज्ञानं श्रुतज्ञानमवधिज्ञानं मनः पर्यवज्ञानं केवलज्ञानं च तत्र 'मनि ज्ञाने ' मननं मतिः, या मन्यते इंड्रियमनोहारेण नियतं वस्तु परिविद्यतेऽनयेति मतिः, योग्यदेशाऽवस्थितवस्तुविषय इंडियमनोनिमित्तोऽवगमविशेषः, मतिश्वासौ ज्ञानं च मतिज्ञानं । तथा श्रवणं श्रुतं, वाच्यवाचकजावपुरस्सरीकारेण शब्दसंसृष्टाग्रहणहेतुरुपलब्धिविशेषः, एवमाकारं वस्तु घटशब्दवाच्यं, जलधारणाद्यर्थक्रियासमर्थमित्यादिरूपतया प्रधानीकृतसमानपरिणामः शब्दार्थ पर्यालोचनानुसारी इंडियमननिमित्तो नाग 1 11 20 11 Page #13 -------------------------------------------------------------------------- ________________ टीका पंचसं0 ज्ञानविशेष इत्यर्थः, श्रुतं च तद् ज्ञानं च shrutjnyaanN.| नाग 1 4 अवशब्दोऽवःशब्दार्थः, अव अधोऽधो विस्तृतं वस्तु धीयते परिचिद्यतेऽनेनेत्यवधिः, यी हा अवधिर्मर्यादा, रूपिष्वेव व्येषु परिच्छेदकतया प्रवृत्तिरूपा, तौपलहितं ज्ञानमायवधिः, ॥ 11 ॥ अवधिश्चासौ ज्ञानं च अवधिज्ञान; अमन्येव त्रीणि ज्ञानानि यदा मिथ्यात्वकलुषितानि नवं. र ति, तदा यथाक्रमं मत्यज्ञानश्रुताऽझानविनंगज्ञानव्यपदेशनांजि' नवंति. नक्तं च-आयत्र यमज्ञानमपि नवति मिथ्यात्वसंयुक्तं. विनंगमिति विपरीतो' नंगः परिचित्तिप्रकारो यस्य त. दविनंग. / तथा परि सर्वतो नावे अवनं अवः ' तुदादियोऽनत्कावित्यधकारे अकितौ चे. त्यनेन कगादिकोऽकारप्रत्ययः 'ऽअवनं गमनं वेदनमिति पर्यायाः ' परिप्रवः पर्यवः, मनसि मनसो वा पर्यवः मनःपर्यवः, सर्वतस्तत्परिवेद इत्यर्थः, पागंतरं वा पर्यय इति. तत्र प. ययणं पर्ययः नावे अलप्रत्ययः' मनसि मनसो वा पर्ययः, मनःपर्ययः, सर्वतस्तत्परिवेदः, / स चासौ झानं च मनःपर्यवज्ञानं मनःपर्ययशानं वा, अथवा मनांसि पर्येति, सर्वात्मना तानि परिग्नित्तीति मनःपर्यायं कर्मणोणिति अणू प्रत्ययः ' मनःपर्यायं च तद् झानं च Page #14 -------------------------------------------------------------------------- ________________ पंचसं0 टीका मनःपर्यायज्ञानं, यक्षा मनसः पर्याया मनःपर्यायाः, पर्याया धर्मा बाह्यवस्त्वालोचनप्रकारानाग, इत्ययीतरं, तेषु तेषां वा संबंधि ज्ञानं मनःपर्यायशानं. इदं चाईतृतीयहीपसमुशंतवर्तिसंझिमनोगतच्यालंबनं. / तथा केवलमेकं, मत्यादिशाननिरपेक्षत्वात्. ' नठमि गनमचिए नाणे' इति वचनात्. शुई वा केवलं, तदावरणमलकसंकविगमात्. सकलं वा केवलं, प्रथमत एवाऽशेषतदावरणविगमतः संपूर्णोत्पत्तेः. असाधार. णं वा केवलं, अनन्यसदृशत्वात. अनंतं वा केवलं ज्ञेयाऽनंतत्वात. केवलं च तद् ज्ञानं च के. वलज्ञानं. तिरेवममुना प्रकारेणाऽष्टधा अष्टप्रकार एव, तुरवधारणे, साकार नपयोगः, A. कारः प्रतिवस्तुनियतो ग्रहणपरिणामः, 'आगारो न विसेसो' इति वचनात. सह कारेण वर्तत इति साकारः । इह पूर्वमज्ञाननिर्देशः सर्वजीवानां प्रथममज्ञानं, पश्चाच्च सम्यक्त्वलाने सति ज्ञानमिति प्रदर्शनार्थः, तथा अचक्षुदर्शनादिकोऽचक्षुश्चक्षुरवधिकेवलदर्शनरूपश्चतु ॥ 12 ॥ चतुःप्रकारोऽनाकारः, पूर्वोक्तस्वरूपाकारविवर्जित नपयोगः, tatra'acakSuSA' चक्षुर्वर्जशेषेश्यिमनोनिदर्शनं स्वस्वविषये सामान्यग्रहणं अचक्षुर्दर्शनं, चक्षुषा दर्शनं रूपसामान्यग्रहणं च Page #15 -------------------------------------------------------------------------- ________________ नाग र ॥ 13 ॥ पंचसं0 क्षुर्दर्शनं. अवधिरेव दर्शनं रूपिसामान्यग्रहणमवधिदर्शनं. केवलमेव सकलजगन्नाविवस्तुसा- I मान्यपरिवेदरूपं दर्शनं केवलदर्शनंतेदेवमुक्ता नपयोगा अपि. संप्रत्येतेषामेव योगोपयोगाटीका नां जीवस्थानेषु मार्गणा वक्तव्या. तानि च जीवस्थानानि चतुर्दश. त्द्य्था-सूद्म्बाद्र्॥ नेदन्निन्ना एकेंझ्यिआः , दीडियाः, त्रीश्यिआः, चतुरिंडियाः, असंझिसंझिनेदाश्च पंचेंडियाः, एते न च सर्वेऽपि प्रत्येकमपर्याप्ताः पर्याप्ताश्च. तत्र यद्यप्यमूनि जीवस्थानान्यग्रे स्वयमेवाचार्या व. यंति, तथाप्यत्रापि सोपयोगानीति कृत्वा व्याख्यायंते-तत्र एकं स्पर्शनलक्षणमिश्यिं येषां ते एकेंशियाः, पृश्रिव्यंबुतेजोवायुवनस्पतयः, ते प्रत्येक हिधा, सूदमा बादराश्च. तत्र सूमनामकर्मोदयात्सूक्ष्माः सकललोकव्यापिनः, वादरनामकर्मोदयाहादरा लोकप्रतिनियतदेशवर्तिनः तथा हे स्पर्शनरसनलकणेर्3इये येषां ते घीडियाः, शंखशुक्तिकाचंदनककपर्दकजलूकाकृमिगं. - मोल्क्पूत्र्काद्य्ः। ____ तथा त्रीणि स्पर्शनरसनघ्राणलक्षणानि इश्यिआणि येषां ते त्रीशियाः, यूकामत्कुणगईने. गोपककुंथुमत्कोटपिपीलिकोपदेहिकाकर्षासास्थिकत्रपुसबीजकतुंबुरूकादयः । चत्वारि स्प Page #16 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 14 ॥ निरसनघाचक्षु कलानि इंडियाणि येषां ते चतुरिंडियाः, भ्रमरमक्षिकादेशमसकवृश्चिककीटपतंगादयः । पंच स्पर्शनरसनघ्राणचकुः श्रोत्रलक्षणानीशियाणि येषां ते पंचेंदियाः, matsyamakara'manujAdayaH' / ते' च हिनेदाः, संज्ञिनोऽसंनिश्च तत्र संज्ञानं संज्ञा, नूतनवनावि जावस्वज्ञावपर्यालोचनं, सा विद्यते येषां ते संनिः, विशिष्टस्मरणादिरूपमनोविज्ञाननाज इत्यर्थः यथोक्तमनोविज्ञानविकला असंज्ञिनः, एते च सर्वेऽपि प्रत्येकमपर्याप्ताः पर्याप्ताश्च. तत्र पर्याप्तिराहारादिपुजलग्रहणं परिणमनहेतुरात्मनः शक्तिविशेषः, स च पुजलोपचयात्. किमुक्तं जवति ? नृत्पत्तिदेशमागतेन प्रथमं ये गृहीताः पुफलास्तेषां तथाऽन्येषामपि प्रतिसमयं गृह्यमाणानां तत्संपर्कतस्तडूपतया जातानां यः शक्तिविशेषः, श्राहारादिपुलखखरसादिरूपतोपादानहेतु:, यथोदरांतर्गतानां पुजलविशेषाणामाहारपुलखलरसरूपतापरिणमनदेतुशक्तिविशेषः, सा पर्याप्तिः, सा च षोढा, तद्यथा हारपर्याप्तिः, शरीरपर्याप्तिः, इंडियपर्याप्तिः, प्राणापानपर्याप्तिः, जाषापर्याप्तिः, मनःपर्यातिश्च तत्र यया बाह्यमादारमादाय खलरसरूपतया परिणमयति साझेदारपर्याप्तिः । य नाग 1 ॥ 14 ॥ Page #17 -------------------------------------------------------------------------- ________________ टीका पंचसं या रसोनूतमाहारं रसासृग्मांसमेदाऽस्थिमज्जाशुक्रलक्षणसप्तधातुरूपतया परिणमयति सानाग 1 10 शरीरपर्याप्तिः । ययाश्र धातुरूपतया परिणमितमादारमिंश्यिरूपतया परिणमयति सा इंशि - यपर्याप्तिः । यया पुनरुच्छ्वासप्रायोग्यवर्गणादलिकमादाय उच्छ्वासरूपतया परिणमय्यालं. ॥ 15 ॥ व्य च मुंचति सा नवासपर्याप्तिः । यया तु नाषाप्रायोग्यवर्गणादलिकमादाय' नाषात्वेन परिणमय्यालंव्य च मुंचति सा नाषापर्याप्तिः । यया पुनर्मनोयोग्यवर्गणादलिकमादाय म. नस्त्वेन परिणमय्यालंव्य च मुंचति सामनःपर्याप्तिः । एताश्च यथाक्रममेकेंझ्यिआणां संझि. वर्जानां हीडियादीनां, संझिनां च चतुःपंचषट्संख्या नवंति. नत्पत्तिप्रश्रमसमय एव चैता यथाययं सर्वा अपि युगपन्निष्पादयितुमारज्यंते, क्रमेण च निष्ठामुपयांति. तद्यथा-प्रथम माहारपर्याप्तिः, ततः शरीरपर्याप्तिः, तत इंडियपर्याप्तिरित्यादि. आहारपर्याप्तिश्च प्रश्रमस7 मय एव निष्पत्तिमुपपद्यते, शेषास्तु प्रत्येकमंतर्मुहूर्नेन कालेन, अश्राहारपर्याप्तिः प्रश्रमस- ॥ 15 ॥ * मय एव निष्पद्यते इति कश्रमवसीयते ? नच्यते-इह नगवताऽआर्यश्यामेन प्रज्ञापनायामा दारपदे हितीयोदेशके सूत्रमिदमपाठि Page #18 -------------------------------------------------------------------------- ________________ पंचसं नाग! टीका । / 16 ॥ 'आहारपजत्तीए अपज्जत्तएणं नंते किं आहारए अणाहारए ? गोयमा नो याहारए a- पाहारए इति ' तत आहारपर्याप्त्या अपर्याप्तो विग्रहगतावेवोपपद्यते, नोपपातदेत्रमागतो. पि, नपपात क्षेत्रमागतस्य प्रश्रमसमय एवाहारकत्वात्; तत एकसामायिकी आहारपर्याप्ति. निर्वृत्तिः, यदि पुनरुपपानकेत्रमागतोऽपि आहारपर्याप्त्या अपर्याप्तः स्यात्, तत एवं सति व्याकरण सूत्रमित्रं पठेत्-' सिय आहारए सिय असाहारए' यथा शरीरादिपर्याप्तिषु * सि. र य आहारए सिय अणादारए' इति, सर्वासामपि च पर्याप्तीनां परिसमाप्तिकालोंतर्मुहूर्तप्र. माणः । पर्याप्तयो विद्यते येषां ते पर्याप्ताः, 'अभ्रादित्य' इति मत्वर्थीयोऽप्रत्ययः, ये पुनः स्वयोग्यपर्याप्तिपरिसमाप्तिविकलास्ते अपर्याप्ताः, ते च हिधा, लब्ध्या करणैश्च, तत्र ये अपर्याप्तका एव संतो म्रियते, न पुनः स्वयोग्यपर्याप्तीः सर्वा अपि समर्थयंते, ते लब्ध्यपर्याप्तकाः, ये पुनः करणानि शरीरोयिआदीनि न तावनिर्वयंति, अथवावश्यं निवर्तयिष्यं ति ते करणाऽपर्याप्तकाः ॥ 5 ॥ एतेषु च जीवस्थानेषु ' यथोद्देशं निर्देशः' इति न्यायात्प्रश्रमतो योगानन्निधित्सुगह Page #19 -------------------------------------------------------------------------- ________________ पंचसं0 ॥ मूलम् ॥-विग्लास्नीप्ज्ज्त्-एसु लनंति कायवय जोगा॥ सवेवि सन्निपजत-एसुनाग 1 सेसेसु कानगो ॥ 6 ॥ व्याख्या-इह पदैकदेशे पदसमुदायोपचारात् -- विकला' इत्युक्ते टीका विकलेंख्यिग्रहणं, एवमन्यत्रापि यथायोग्यं नावनीयं, तत्र विकलेंहियेषु हित्रिच्तुरिण्घिय्रूपे17॥ वसंझिकेषु, च पंचेंशियेषु पर्याप्तकेषु कायवाग्योगौ लन्येते. तत्र काययोग औदारिकारीपर रलकणो दृष्टव्यो, वाग्योगश्चाऽसत्याऽमृषारूपो 'विगलेसु असञ्चामोसेव' इति वचनात. स. र्वेऽपि च संझिपंचेंश्येइषु पर्याप्तेषु सप्रनेदाः कायवाङ्मनोयोगाः, पंचदशापि योगास्तेषु न. वंतीत्यर्थः, तत्र कार्मणौदारिकमिश्री केवलिसमुद्धातावस्थायां. नक्तं च-+मिश्रौदारिकयोगी । सप्तमषष्टहितीयेषु । कार्मणशरीरयोगी । चतुर्घके पंचमे तृतीये c॥ 1 ॥ इति. आहारकाडादार कमिश्रावादारकर्तुः, वैक्रियवैक्रियमिश्रौ च तत्कर्तुः, शेषास्त्वौदारिकादयः सुप्रती. | ताः, तथा शेषेषु पर्याप्ताऽपर्याप्तसूक्ष्मबादरैकेंईयेषु, अपर्याप्तेषु च क्षित्रिचतुरिंडियाऽसंझिसंझिषु काययोग एवैको नवति. ॥ 6 ॥ तमेव स्पष्टयन्नाह ॥ मूलम् ॥-ल्हीए करणेहिं य । नरालियमीसगो अपज्जने ॥ पजने नरालो । वेन Page #20 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 18 ॥ यि मीसगो वावि ॥ 7 ॥ व्याख्या - लब्ध्या करणैश्वाऽपर्याप्ते श्रदारिक मिश्रः काययोगो जवति इदं च तिर्यग्मनुष्यानधिकृत्योक्तमवसेयं; तेषामेव हि लब्ध्या करणैश्चेतिविशेषणंछयसंज्ञवः, न देवनारकाणां ते हि करणाऽपर्याप्ता एवं संजवंति, न लब्ध्यपर्याप्तिकाः, ततस्तेषामपर्याप्तावस्थायां वैक्रियमिश्रः काययोगो वेदितव्यः, सप्तानामपि चाडपर्याप्तानामपांतरालगत त्पत्तिप्रश्रमसमये च कार्मणकाययोगः, तथा पर्याप्ते औदारिको वैक्रियो वैक्रियमिश्रश्व, तत्रैऔदारिक स्तिर्यग्मनुष्याणां वैक्रियो देवनारकाणां वैक्रियवैक्रियमिश्रौ पर्याप्तवा दरवायुकायिक पंचेंयि तिर्यग्मनुष्याणां वैक्रियलब्धिमतां, अपिशब्दादाहारकाहारकमिश्रौ चतुर्दश पूर्वविदः, इद केचन शरीरपर्याप्तेरर्वाक् नरतिरश्वामौदारिकमिश्रं देवनारकाणां वैकियमिश्रं शरीरपर्याप्तरूर्ध्वं पुनः शेषपर्याप्तिनिरपर्याप्तानामप्यौदारिकं वैकियं चेवंति, तन्मनेयमन्यकर्तृकी गाथा - ॥ मूलम् ॥ - ( प्रतिगाथा ) कम्मुरलडुगमपज्जे । वेनविडुगं च सन्निधिले ॥ प ज्ज्ञेसु नरलोच्चिय । वाए वेनवियदुगं च ॥ 7 ॥ व्याख्या - अपर्याप्त सूक्ष्मादौ कार्मणमौदा नाग 1 ॥ 18 ॥ Page #21 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 19 ॥ रिकचिकं च, औदारिकौदारिक मिश्रलक्षणं, जावना पातनिकानुसारेण वेदितव्या. संज्ञिनि पुनः 'इति' क्रियलब्धिमति देवादानं पर्याप्त वैक्रियधिकं वैक्रियमिश्रलक्षणं, च शब्दात्कार्मणं च दृष्टव्यं. तथा पर्याप्तेषु सूक्ष्मादिशब्दादारिक एव काययोगः, उपलक्षणमेतत्, तेऽदेवारकेषु वैक्रिय एव तथा वाले वायुकायिके पर्याप्ते वैक्रियधिकं, वैक्रियवै क्रियमिश्रलकपं. च शब्दस्याऽनुक्तसमुच्चायकत्वादादारिकं च. वैक्रियदिकमपि च वातकायस्य कस्यचिदेव दृष्टव्यं, न तु सर्वस्य. यत नकं प्रज्ञापनाचूर्णौ - तिएनं ताव राखीणं । वेचियली चे वनचि ॥ वायरपऊनापि । संखेकै नागस्सति ॥ 1 ॥ अत्र 'तिरहं रासोरांति त्रयाणां पर्याप्तपर्याप्त सूक्ष्मपर्याप्तवादररूपाणां राशीनां ॥ 1 ॥ श्रश्र जीवस्थानेषूपयोगान निदधाति - 1 ॥ मूलम् ॥ - मश्सुयप्रन्नास । श्रचरुखुदंसणेक्कारसेसु ठाणेसु ॥ पकतचनपीदसु । सनख्खुसन्नीसु बारसवि ॥ 8 ॥ व्याख्या - एकादशसु पर्याप्ताऽपर्याप्तसूक्ष्मबादरै केडियहींयित्रींडियाऽऽपर्याप्तचतुरिंधियाऽसंज्ञिसंक्षिषु मत्यज्ञानश्रुताऽज्ञानचक्षुर्दर्शनाख्यास्त्रय नृपयोगा जवंति, अपर्याप्तकाश्चेद लब्ध्यपर्याप्तका वेदितव्याः, अन्यथा करणाऽपर्याप्त केषु चतुरिं नाग 1 ॥ 19 ॥ Page #22 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 20 ॥ प्रियादिष्विंयपर्याप्तौ सत्यां चक्षुर्दर्शनमपि प्राप्यते. मूलटीकायामाचार्येआज्यनुज्ञानात्. संशिनि च करणाऽपर्याप्ते मतिश्रुतावधिज्ञान विनंगज्ञानाऽवधिदर्शनान्यपि, तथा ' पज्जत्तवनपलिं दिसुत्ति' पर्याप्तेषु चतुरियेषु प्रसंज्ञिपंचेंदियेषु च सचक्षुषः सचक्षुर्दर्शनाः पूर्वोक्तास्त्र - उपयोगा जवंति, संझिषु च पर्याप्तेषु द्वादशापि तदेवं कृता जीवस्थानकेषु योगोपयोगमार्गला, संप्रति मार्गलास्थानेषु च कर्त्तव्या तानि च मार्गलास्थानान्यमूनि -- गैदिए य काए । जोए वए कसायनाले य ॥ संजमदंसणलेसा । जवसम्म सन्नि आहारे ॥ 1 ॥ इयं च गाथा स्वयमेवाचार्येणाग्रे वक्ष्यते, परमिह व्याख्याता अत्राप्युपका रिली नवतीति कृत्वाऽत्रैव व्याख्यायते- -तत्र गम्यते तथाविधकर्मसचिवैर्जीवैः प्राप्यते इति गतिः, नारकत्वादिपर्यायपरिणतिः, सा चतुर्धा, तद्यथा - नरकगतिस्तिर्यग्गतिर्मनुष्यगतिश्व. तथा 'इंदियत्ति ' ' 55 परमैश्वर्ये ' इंदनादिं श्रात्मज्ञानैश्वर्ययोगात्, तस्येदमिं दियं, तच्च स्पर्शनरसनघ्राणचक्षुः श्रोत्रजेदात्पंचधा. इंडियग्रहणेन च तदुपलक्षिता एर्केडियादयो गृह्येते तेष्वेवाग्रे योगादीनां चिंतयिष्यमाणत्वात् तथा कायत्ति ' चीयते इति कायः, 'चि नाग 1 ॥ 20 ॥ Page #23 -------------------------------------------------------------------------- ________________ नाग 1 टीका पंचसं त्युपसमानावासदेहेकश्चादेरिति घञ्प्रत्ययः' चकारस्य च ककारः, स च षोढा, पृथिव्यप्ते- I जोवायुवनस्पतित्रसकायन्नेदात्.'तया * जोगति ' योगशब्दः प्राग्निरूपितशब्दार्थः, स सामा न्येन त्रिधा. तद्यथा-मनोयोगा वाग्योगः काययोगश्च. तथा 'वेयत्ति' वेद्यत इति वेदः, स ॥ 1 ॥ च विधा, स्त्रोदः पुरुषवेदो नपुंसकवेदश्च. तत्र स्त्रियाः पुंस्यन्निलाषः स्त्रीवेदः, पुंसः स्त्रिया मनिलाषः पुंवेदः, नपुंसकस्योन्नयंप्रत्यजिलाषो नपुंसकवेदश्च तया ' कसायनि' कष्यंते हिंस्यंते परस्परमस्मिन् प्राणिन इति कषः संसारः, तमयंते गवंत्येन्नितव इति कषायाः, क्रोधमानमायालोनाई, तया ' नाणत्ति ' ज्ञानं प्राग्निरूपि. तशब्दार्थ, ज्ञानग्रहणेन च तत्प्रतिपक्षनूतमझानमपि गृह्यते. ज्ञानं च पंचप्रकारमझानं च त्रिप्रकारं, एते चाष्टावपि नेदाः प्रागेव सप्रपंचं व्याख्याताः, तथा 'संजमत्ति' संयमनं संयमः सम्यगुपरमः, चारित्रमित्यर्थः, तच्च पंचधा, तद्यथा-सामायिक, बेदोपस्थापनं, परि- हारविशुकिं, सूक्ष्मसंपरायं, यथाख्यातं च. संयमगृहणेन तत्प्रतिपदनूतो देशसंयमोऽसंय- मश्च गृह्यते. तत्र समो रागषरहितत्वादयो गमनं समायः, एष चान्यासामपि साधुक्रि ॥ 21 ॥ Page #24 -------------------------------------------------------------------------- ________________ पंचसं नाग, टीका याणामुपलकणं, सर्वासामपि साधुक्रियाणां रागविरहितत्वात. समायेन निवृत्तं, समायेन नवं वा सामायिकं, यह समानां ज्ञानदर्शनचारित्राणामायो लानः समायः, समाय एव सामायिकं. विनयादेराकृतिगणतया विनयादित्य ' इत्यनेन स्वार्थिक इकण्प्रत्ययः, तच्च स. वसावद्यविरतिरूपं चारित्रं; यद्यपि सर्वमपि चारित्रमविशेषतः सामायिक, तथापि वेदादिवि शेषैर्विशिष्यमाणमर्थतः शब्दांतरतश्च नानात्वं जजते. प्रश्रमं पुनर विशेषणात्सामान्यहाब्द e. वावतिटते सामायिकमिति. तच्च हिंधा, इत्वरं यावत्कश्रिकं च, तत्रेत्वरं नरतैरवतेषु प्रश्रमपश्चिमतीर्थकरतीर्थेषु अनारोपितमहाव्रतस्य शैक्षकस्य विज्ञेयं. यावत्कथिकं च प्रव्रज्याप्रतिपत्तिकालादारच्याप्राणोपरमातु, तच्चनरतैरवतन्नाविमध्यमहाविंशतितीर्थकरतीतिर्गतानां वि. देहतीर्थकरतीतिर्गतानां च साधूनामवसेयं, तेषामुवापनाया अन्नावात्. नक्तं च-सव्वमिएणं सामाश्यं । व्याइविसेसियं पुण विन्निनं । / अविसे सियमाश्मयं । ठियंमिह सामन्नसन्नाए ॥ 1 ॥ सावज्जजोगविरत्ति । तब सामाश्यं दुहा तं च ॥ इत्तरमावकहंति य । पढमं पढमंतिमजिणाणं ॥ ॥ तिछेसु अगारोविय-वयस्स सेहस्स थेवकालीयं । सेसाणमावकदि. ॥ 12 ॥ Page #25 -------------------------------------------------------------------------- ________________ पंचसं नाग 1 टीका य्ण्'| तिनेसु विदेहयाणं च ॥ 3 ॥ ननु चत्वरमपि सामायिकं करोमि नदंत सामायिकं यावज्जीव ' इत्येवं यावदायुरागृहीतं, तत नवापनाकाले तत्परित्यजतः कयं न प्रतिझालोपः? नच्यते-नूनं प्रागेवोक्तं यत्सर्वमेवेदं चारित्रम विशेषतः सामायिकं, सर्वत्रापि सर्वसावद्ययो. गविरतिसन्नावात; केवलं बेदादिविशुदिविशेषैर्विशिष्यमाणमर्थतः शब्दांतरतश्च नानात्वं न. जते, ततो यथा यावत्कनिक सामायिकं दोपस्थापनं वा परमविशुद्भिविशेषरूपसूदमसंप. रायादिचारित्राऽवाप्तौ न नंगमास्कंदति, तत्वरमपि सामायिकं विशुद्भिविशेषरूपच्छे दोपस्थापनाऽवाप्ती नैव नंगं प्राप्नोति. यदि हि प्रव्रज्या परित्यज्यते तर्हि तनंग प्रापद्यते, न तस्यैव विशुद्भिविशेषाऽवाप्तौ. नक्तं च ननिरकमन नंगो । जो पुण तं चिय करे सुझ्यरं ॥ सन्नामेत्तविसिठं । सुहुमंपिव त. स्स को नंगो ॥ 1 ॥ तथा बेदः पूर्वपर्यास्य, नपस्थापना च महाव्रतेषु यस्मिंश्चारित्रे तत् दोपस्थापनं, तच्च हिधा, सातिचारं निरतिचारं च, तत्र निरतिचारं यदित्वरसामायिकवतः शैक्षकस्यारोप्यते, तीईतरसंक्रांती वा, यया पार्श्वनाथतीर्थाईईमानस्वामितीय संक्रामतः पं ॥ 3 ॥ Page #26 -------------------------------------------------------------------------- ________________ पंचसं नाग 1 टीका ॥ 35 ॥ चयामधर्मप्रतिपत्ती. सातिचारं यन्मूलगुणघातिनः पुनव्रतोच्चारणं. नक्तंच-सेहस्स निर- यारं । तिवंतरसंकमेव तं होजा ॥ मूलगुणघाणो सा-यारमुत्नयं च ठियकप्पे ॥ 1 ॥ नन्नयं चेति सातिचारं निरतिचारं च स्थितकल्पे इति प्रश्रमपश्चिमतीर्थकरतीर्थकाले. तश्रा परिहरणं परिहारस्तपोविशेषस्तेन विशुध्यिस्मिन् चारित्रे तत्परिहार विशुकिं. तच्च हिधा, निर्विशमानकं निर्विष्टकायिकं च; तत्र निर्विशमानका विवक्षितचारित्रासेवकाः, निर्विष्टकायिका आसेवित विवक्षितचारित्रकायाः, तदंव्यतिरेकाचारित्रमप्यवमुच्यते. इह नवको गणश्चत्वारो निर्विशमानकाश्चत्वारश्चानुचारिणः, एकः कल्पस्थितः, कल्पस्थितो वाचनाचार्यः, यद्यपि च सर्वेऽपि श्रुतातिशयसंपन्नाः, तथापि कल्पत्वात्तेषां मध्ये कश्चिदेकः कल्पस्थितोऽवस्थाप्यते; निर्विशमानकानां चायं परिहार: परिहारियाण न तवो । जहनमनो तहेव नकोसो ॥ सीनएहवासकाले । नगिन धी. रोहिं पत्नेयं ॥ 1 ॥ तब जहन्नो गिम्हे । चनबन्ठं तु होइ मनिमन ॥ अठममिह नकोसो । पत्तो सिसिरे पवस्कामि ॥ 2 ॥ सिसिरे न जहन्नाई । बछाई दसमचरिमगो हो। ॥ वासा ॥ 4 ॥ Page #27 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं0 सु अठमाई । बारसपऊतगो नेन ॥ 3 ॥ पारणगे आयामं । पंचसु गदो दोसन्निग्गदो नि- र स्के । कप्पठियाइ पदिण । करेंति एमेव आयामं ॥ 4 ॥ अत्र 'पंचसुगहो दोसन्निग्गहो' टीका 'E इति सामान्यतः किल साधूनामादारस्यैषणाः सप्त नवंति. तद्यथा-संसहमसंसठा । न. ॥ 25 ॥ तह अप्पलेवडा चेव ॥ नग्गहिया पग्गदिया । ननियधम्मा य सत्तमिया ॥ 1 ॥ एता. सु च सप्तस्वेषणासु मध्ये आद्ययोरग्रह एव, पंचसु पुनर्ग्रहः, तत्राप्येकतरया नक्तमेकतरया च पानकमित्येवं योरनिग्रह इति. एवं-उम्मासतवं चरिनं । परिहारगा अणुचरेनि अणुचरगे ॥ परिहार यए शठि । पछिए जाव उम्मासा ॥ 5 ॥ कप्पठिनवि एवं । बम्मासतवं क. रेश सेसान । अणुपरिहारगन्नावं । वयंति कप्पठिगनं च ॥6॥प्वेसो अठारस-मासपमाणो नवणिन कप्पो ॥ संखेवन विसेसो । विसेससुत्तान नायवो ॥ 7 ॥ कप्पसमनीए तयं । जिपकप्पं वा नति गर्छ वा ॥ पडिवजमाणगा पुण । जिणसगासे पवजंति ॥ ॥ ति यरसमीवासे । वगस्स पासे व नो न अन्नस्स ॥ एएसिं जं चरणं । परिहारविसुर्3इयं तं तु ॥ ॥ तश्रा सूमो लोनांशावशेषः, संपरायः कषायोदयो यत्र तत् सूदमसंपरायं, तच्च हि ॥ 25 ॥ Page #28 -------------------------------------------------------------------------- ________________ पंचसं नाग, टीका ॥ 26 ॥ धा, विशुद्ध्यमानकं संक्लिश्यमानकं च. तत्र विशुद्ध्यमानकं कपकश्रेणिमुपशमश्रेणिं वा स- मारोहतः, संक्लिश्यमानं तूपशमश्रेणितः प्रच्यवमानस्य । अश्राख्यातमिति, अपशब्दो यात्राये ' अम् अनिविधौ ' यायातथ्येनान्निविधिना च यत्ख्यातं कश्रितं अकषायं चारित्रमिति तत् अयाख्यातं.'नक्तं ca___ अहसदो जाहछे । आमो अन्निविहिए कहियमस्कायं ॥ चरणमकसायमुदितं । तमहस्कायं जहरकायं ॥ 1 ॥ अत्र -- जहस्कायमिति' यथाख्यातमिति हितीयं नाम, तस्याऽय. मन्वर्धः, या सर्वस्मिन् जीवलोके ख्यातं प्रसिहं अषायं नवति चारित्रमिति, तथैव यत् तत् यथाख्यातं. तञ्च हिंधा, बाद्मस्थिकं कैवलिकं च; गद्मस्थिकमपि विधा, कायिकमौपशमिकं च; तत्र कायिकं कीगमोहगुणस्थानके, औपशमिकमुपशांतमोहगुणस्थानके; कैवलिकमपि धिआ, सयोगिकेवलिनवमयोगिकेवलिन्नवं च. तया चोक्तं तं विकप्पं उनमः -केवलि विहाणन पुणेकेकं ॥ खयसमसजोगाजोग-केवलि विहाणन दुविहं ॥ 1 ॥ तथा दसणंनि ' दृष्टिदर्शनं, सामान्य विशेषात्मके वस्तुनि सामान्यावबोधः, तच्चतुर्धा, तद्यथा ॥ 26 ॥ Page #29 -------------------------------------------------------------------------- ________________ पंचसं नाग 1 ॥ ॥ चक्षुर्दर्शनमचक्षुर्दर्शनमवधिदर्शनं केवलदर्शनं च. एतानि च सर्वाण्यपि प्रागेव नावितानि.त. श्रा 'लेसति ' लिश्यते श्लिष्यते आत्मा कर्मणा सहानयेति लेश्या, कृष्णादिव्यसाचिव्यादात्मनः शुन्नाऽशुन्नरूपः परिणाम विशेषः, नक्तं च कृष्णादिश्व्यसाचिव्या-त्परिणामोऽय. मात्मनः ॥ स्फटिकस्येव तत्रायं । लेश्याशब्दः प्रवर्तते ॥ 1 ॥ सा च पोढा, कृष्णलेश्या नीललेश्या कापोतलेश्या तेजोलेश्या पद्मलेश्या शुक्ललेश्या च. कृष्णादीनि च च्याणि योगांतर्गतान्यवसेयानि, योगान्वयव्यतिरेकदर्शनात्. तपादियावद्योगस्तावल्लेश्या नवति, योगाऽनावे cA'yogyava'sthAyAM नेति, तथा नवतीति नव्यस्तश्रारूपाऽनादिपारिणामिकन्नावासिहिगमनयोग्यः, नव्यग्रहणेन च तत्प्रतिपदनूतोऽनव्योऽपि गृह्यते. तया ' सम्मनि' सम्यक्त्वं, सम्यक्शब्दः प्रशंसार्थोऽविरुवार्थो वा, तनावः सम्यक्त्वं, प्रशस्तो मोक्षाऽविरोधी वा जीवस्य परिणाम विशेषः । ननु स किं सहेतुक नताऽहेतुकः? देतोर्विचार्यमाणस्याऽघटमानत्वात्. तग्राहि-कोऽस्य हेतुः ? किं लगवदर्हडिंबपूजादर्शनादि * कमुत प्रवचनाप्रैश्रवणमाहोश्चिदन्यत्किंचित् ? तत्र न तावनगवदर्हडिंबपूजादर्शनादिकं, तन्ना ॥ 27 ॥ Page #30 -------------------------------------------------------------------------- ________________ पंचसं - नाग 1 टीका ॥ ॥ वेऽपि सम्यक्त्वोत्पादाऽनावात्. तपाहि सत्यपि नगवदर्द विपूजादर्शनादिके नाऽनव्यानां सम्यक्त्वोत्पादः, ततो न तत्सम्यक्त्वनिमित्नं, न हि यस्मिन् सत्यपि यत्र नवति तत्तस्य हेतुरिति सचेतसा वक्तुं शक्यमतिप्र संगात. स्यादेतहीजमूषरदेशे निक्षिप्तमपि नांकुरमुत्पादयति, नूमिशुरनावात्. न चैतावता र तदनिमित्तमन्यत्र तनिमित्तत्वदर्शनात. एवमन्नव्या अपि सम्यक्त्वांकुरोत्पादंप्रत्यूपरदेशकल्पाः, ततस्तेषां सम्यक्त्वमनुत्पादयदपि नगवदढदिवपूजादिकं न सम्यक्त्वस्याऽदेतुरन्यत्र तहेतुत्वातु. ततो न कश्चिद्दोषः, तदप्यसत्, नव्यानामपि केषांचिद्दीघसंसारिणां तनावेऽपि सम्यक्त्वोत्पादाऽदर्शनात्. अश्र हितीयः पक्षः, सोऽप्यसन वचनार्थश्रवणस्याप्यनेकशी नावेऽपि सम्यक्त्वाऽनुत्पा. दात्. तपाहिसर्वजीवानामपि नगवनिरनंतशो ग्रैवेयकोपपातो निरदेशि.न चासौ ग्रैवेय. कोपपातो रजोहरणादिलिंगधारणमंतरेणोपपद्यते ' सो दवसंजमेणं । पगरिसरूवेण जिणुव. ठेणं ' इति वचनप्रामाण्यात, रजोहरणादिलिंगधारणे च यथायोगमवश्यं प्रवचनार्थस्य श्र ॥ 27 ॥ Page #31 -------------------------------------------------------------------------- ________________ 25 // पंचसं0 वणमधिगमश्चोपजायते. यत नलिंगे य जहाजोगं । होमो सुत्नपोरिसाईयं ॥ जे त- नाग 1 निश्चकम्मं । पन्नतं वीयरागेहिं ॥ 1 ॥ अत्र 'इमोनि' श्रुतधर्मः, स च नगवचनं ' सो टीका " पुण पहीलदोसस्स वयणं तु ' इति वचनात्. न चेचं प्रवचनार्थश्रवणनावेऽपि केषांचित्स म्यक्त्वोत्पादः, यतः-सम्यक्त्वे सति नियमतः किंचिदूनाईपुजलपरावर्नमात्र एव संसारो नवति, न चासो सर्वजीवानामेतावन्मात्रः, तथा चोक्तं-तमामि य नियमा परियड्रगमो न संसारो ॥ न य सो सबेसि जन । ता तप्रावेवि तं नहि ॥ 1 ॥ अत्र 'तप्रावंमिय इति' सम्यक्त्वनावे; तन प्रवचनार्यश्रवणमपि सम्यक्त्वहेतुः । नाप्यन्यत्, तस्मिन्नप्यनंतशः प्राप्तेपि सम्यक्त्वोत्पादाऽनावात. उक्तंच-न य अनि को अन्नो । छ हेक अपत्नपुवो जो ॥ ज. . मणादो संसारे । केण समं म घमिन जोगो ॥ 1 ॥ अथाऽहेतुक इति पदः, सोऽप्ययुक्तः, अहे. तुकत्वे सदा सर्वत्र सर्वेषामपि तनावप्रसक्तः, अहेतुकस्य dezakAlapuruSAdiniyamA'yogAta;nAe / 2 खलु निनिमित्तं देशकालादि प्रतिनियतं नवितुमईति, अन्यथा तेषामेव देशादीनां हेतुत्वप्र. सक्तरिति, अत्रोच्यते Page #32 -------------------------------------------------------------------------- ________________ पंचसं नाग ? टीका ॥ 30 ॥ यत्नावयुक्तं किं सहेतुक नताऽहेतुक इत्यादि, तत्राऽहेतुकपदोऽनन्युपगमतिरस्कृतत्वान- नः दतिमावहति, सहेतुकपकस्त्वन्युपगम्यत एव, यत्पुनस्तत्राऽप्युनं कोऽस्य हेतुः ? किं नगवदईद्विवपूजादर्शनादि ? किमुत प्रवचनार्थश्रवणमित्यादि ? तदप्ययुक्तमानप्रायाऽपरिक्षानात्. न खलु पारमेश्वरवचनोपनिषदिनो नगवदर्हत्पूजादर्शनादिकमात्रमेव केवलं सम्यक्त्वस्य निमित्नमाचरते, किं तु पारमार्थिकं कारणं तथान्नव्यत्वमनादिपारिणामिकं जीवस्य स्वन्नावविशेषनूतं, शेषं तु नगवदईदिबपूजादर्शनादिकं सहकारिकारणमात्र, ततो न कश्चिद्दोषः, तथाहि-तस्य तस्य जंतोरयमेवाऽनादिपरिणामिकस्तानव्यत्वलक्षणः स्वन्ना- वविशेषो, येन तत्र तत्र विवक्षित क्षेत्रे तदा तदा विवक्षिते काले तनत्प्रतिनियतं नगवदहद्विवपूजादर्शनादिकं प्रतीत्य सम्यक्त्वलानो नवति, कस्यचित्पुनस्तथाविधनिमित्तमंतरेणापि. तथालव्यत्वं हि नाम साध्यव्याधिकल्पं, यथा किल साध्यो व्याधिः कश्चित्स्वयमेवोप- शांतिमेति, कश्चित्पुनर्यावन्न वैद्योपदेशेन प्रतिक्रिया वितन्यते, तावन्नैवोपशाम्यति, प्रनतेन वा कालेन निवते, तश्रेदमपि तयानव्यत्वं किंचित्स्वयमेव विपाकमायाति, येन च वाह्यमई ॥ 30 ॥ Page #33 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं0 . टीका द्विवपूजादर्शनादिकं निमिनमनपेक्ष्यापि जतोः सम्यग्दर्शनावाप्तिरुपजायते, किंचित्पुनरर्दहि~ वपूजादर्शनं विशिष्टतपोऽर्पितलब्धिसमन्वितसाधुदर्शनं जगवचनश्रवणं वा निमित्तमपेक्ष्य विपाकमायाति, अथवा प्रजूनेन कालेन निर्निमित्नमेव विपच्यते. अत एवोक्तं हरिनसूरि. NA धर्मसारप्रकरणे साध्यव्याधिसममेव तदिति. ततस्तश्रारूपमईतिवपूजादर्शनादिकं तथानव्यत्वस्य विपाकाधानहेतुरुपजायमान सम्यक्त्वस्यापि हेतुरुच्यते. यदप्युक्तं तनावेऽपि सम्यक्त्वोत्पादाऽदर्शनान्न तस्य तस्तुतेति, तदप्ययुक्तं, विवक्षितस्यैवाईडिंबपूजादर्शनादेस्तक्षेतुत्वो. पगमात, तथानव्यत्वस्य तथास्वन्नावत्वात, तग्राहि-नूत एव तस्य तथान्नव्यत्वस्या'. नादिपारिणामिकः स्वन्नावः, येन विवक्षितक्षेत्रकालसनावे विवक्षितं नगवदहिवपूजादिक मपेक्ष्य विपाकमायाति, नान्यथा, ततो न कश्चिद्दोष इत्यलं प्रसंगेन. तब सम्यक्त्वं त्रिधा, कायिकं कायोपशमिकमौपशमिकं च. तत्र त्रिविधस्यापि दर्शन मोहनीयस्य दयेणात्यंतिकोजेदेन निर्वृत्तं दायिकं. यत्पुनरुदीर्णस्य मिथ्यात्वस्य कयेण, a. नुदीर्णस्य चोपशमेन सम्यक्त्वरूपतापनिलकणेन विष्कंनितोदयित्वरूपेण च निवृत्तं तत्का ॥ 31 / Page #34 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं टीका ॥ 3 ॥ योपशमिक. तथा नदीर्णस्य मिथ्यात्वस्य दये सत्यनुदीर्णस्य य नपशमो, विपाकप्रदेशरूपतया विविधस्याप्युदयस्य विष्कलणं, तेन निर्वृनमौपशमिकं. सम्यक्त्वग्रहणेन तत्प्रतिपक्षनतानि मिश्रलासादनमिथ्यान्यपि गृह्यते, तानि च गुणस्थानकान्निधाने व्याख्यास्यामः । तथा 'सनित्ति ' संझी प्रागुक्तस्वरूपः, तत्प्रतिपक्षनूतः सर्वोऽप्येकेंश्यिआदिरसंझी, सोऽपि सं. झिग्रहणेन सूचितो दृष्टव्यः । तथा 'आहारेति' नजोलोमकेपाहाराणामन्यतममाहारयती. त्याहारकः, तत्प्रतिपक्षनूतोऽनाहारकः, तदेवमुक्तानि मार्गणास्थानानि. ॥ ॥ सांप्रतमेतेषु कचित्प्रतिषेधधारेण, क्वचिच्च विधिक्षरेण योगानन्निधित्सुराह । मूलम् ॥-गिविग्ल्थाव्रेसु । न मणो दोनेय केवलगम्मि ॥ इगिश्रावरे न वाया । विगलेसु असञ्चमोसेव । / ए ॥ व्याख्या-इंडियधारे एकेंईयेषु, विगलेश्येइषु च 6. त्रिचतुरिंडियलकणेषु, कायारे स्थावरेषु पृथिव्यप्तेजोवायुवनस्पतिकायरूपेषु मनश्चतुर्विधम पिन नवति, उपलकणमेतत्, तेनाऽसंझिन्यनाहारके च न नवतीत्यपि दृष्टव्यं. तथा ज्ञानझरे दर्शनारे च यथाक्रम केवलहिके, केवलज्ञानकेवलदर्शनरूपे छौ मनसो नेदौ असत्य ॥ 32 ॥ Page #35 -------------------------------------------------------------------------- ________________ टीका पंचसं सदाऽमत्यरूपौ न नवतः. तथा इंडियधारे एकेंश्येइषु, कायारे स्थावरेषु पृथिव्यादिषु पंचनाग 1 - सु उपलक्षणमेतत्, अनाहारके च चतुर्विधापि वाग्न नवति. विकलेंश्येइषु पुनर्मोझ्यिआदिषु, न* पलकणमेतत्, तेन संझिक्षरे असंझिनि च vAga'satyA'mRSaiva नवति, न शेषा ॥ e॥ ॥ मूलम् ॥-स्च्चा असञ्चमोसा । दो दोसुवि केवलेसु नासान ॥ अंतरगश्केवलिए । कम्मयंन्न विवस्काए । 10 ॥ व्याख्या-योः, केवलयोः, केवलज्ञान केवलदर्शनरूपयोः नाये, तद्यथा-सत्या असत्याऽमृषा च. शेषेषु च स्थानेषु सर्वेषु चतुर्विधं मनश्चतुर्विधा च वाग्नवति. तथा अंतरगतौ अपांतरालगतौ कैवलिके च समुद्घाते कार्मणं नवति, अन्यत्र तत्कार्मणं विवक्षया दृष्टव्यं. तथादि-सत्तारूपेण चेष्विक्ष्यते तहस्ति, योगरूपतया तु नेति. TA ॥ मूलम् ॥-म्न्न्नान्न्विन्ण्गेसु । मीसं नरलंपि नारयसुरेसु ॥ केवलथावरविगले । वेनविदुगं न संजव ॥ 11 ॥ व्याख्या-मनःपर्यायझाने विनंगे चौदारिकमिश्रं न नवति, ॥ 33 ॥ है तथा नारकेषु सुरेषु चौदारिकं, अपिशब्दादौदारिकमिश्रं च न लवति. बहुलार्थश्चायमपिश दः, तेन चक्षुर्दर्शने अनाहारके चौदारिकमिश्रवै क्रियमिश्राआहारकमिश्राऽत्नावो वेदितव्यः, Page #36 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 34 ॥ तथा ' केवलेत्यादि ' केवलज्ञान केवल दर्शन योरुपलक्षणमेतत्, यथाख्यातसंयमे, स्थावरे पृश्रिव्यादौ, ' वाये वेनब्बियदुगं चेति प्रागुक्तवचनसामर्थ्याद्वायुवज्र्जे; विकलेषु च हयित्रींचिडियेषु वैक्रियद्दिकं वैक्रियवैक्रियमिश्रलक्षणं न जवति ॥ 11 ॥ ॥ मूलम् ॥ - श्राहारडुगं जायै । चोद्दसपुविस्स इ विसेसन । मणुगपंचेंदिय माइ - एसु समईए जोएजा ॥ 12 ॥ व्याख्या - आहारकधिकमाहारकाहारक मिश्रलक्षणंचतुर्द्दशपूर्वियो नान्यस्येति विशेषणात् मनुजगतिपंचेंदियादिषु स्थानेषु स्वमत्या तत् योजये. तू. यत्र चतुर्द्दश पूर्वाधिगमसंभवस्तत्र तद्विनिश्विनुयान्न शेषेषु स्थानेष्वित्यर्थः, तदेवं मार्गम्र्स्थानेषु केषुचिद्योगाः प्रतिषिद्धाः केषुचिच्च विदितास्तेऽत्र मंदमतिभिर्नावगम्यते केषु कियंतः, ततस्तदवबोधाय यत्र यावंतो जवंति, तत्र तावंतो दैते - सुरगतौ निरयगतौ चाहारकविकौदारिकछिकदीनाः शेषा एकादशयोगाः, तत्राहारकठिकाज्ञावश्चतुर्द्दश पूर्वाधिगमानावात्. 'नरलंपि नारयसुरेसु इति ' प्रतिषेधादौदारिकधिकाऽनावः, तिर्यग्गतिस्त्री वेदमत्यज्ञानश्रुताऽज्ञानविगाऽविरत सासादनान्नध्य मिथ्यात्वोपशमिकसम्यक्त्वेष्वादारक धिकोनाः शेषा नाग ? ॥ 34 ॥ Page #37 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 35 ॥ स्त्रयोदश. आहारकद्विकाऽनावज्ञावना प्राग्वत्सर्वत्रानुमर्तव्या. मनुजगतिपंचेंदियत्रसकायकाययोगपुंनपुंसकवेदकवायचतुष्टयमतिश्रुताऽवधिज्ञानाऽवधिदर्शनले श्यामकक्षायोपशमिकक्षायिकसम्यक्त्वज्ञव्य संझ्याहारकेषु पंचदशापि एकैईयेषु चतुर्विधमनोयोगचतुर्विधवाग्योगा डाहारक छिकवर्णाः शेषाः पंच. पृथिव्यप्तेजोवनस्पतिषु वैक्रियद्विकस्याप्यज्ञावान्त्रयः, विकलें दियेषु ' विगलेसु प्रसच्च मोसेवेति वचनात् असत्या मृगजात्रा प्रक्षेपाच्चत्वारः, वायुकायिके कार्मणौदारिकछिकवै क्रियद्विकरूपाः पंच मनोयोगवाग्योगमनःपर्यायज्ञानसामायिकबेदोपस्थापनेष्वौदारिक मिश्रकार्मणवर्जाः शेषास्त्रयोदश. यतः कार्मणमपांतरालगतावुत्पत्तिप्रश्रमसमये चौदारिकमिश्रमपर्याप्तावस्थायां तदानीं च मनोयोगाद्यज्ञावः, चतुर्दर्शने कार्म लौहारिक मिश्रवै क्रियमिश्राहारकवर्जाः शेषा एकादश प रिहारविशुद्धिक सूक्ष्म संपरायसंयमयोः कार्मणौदारिकमिश्रवैक्रियद्विकाहारक दिकवर्णाः शेषा नव सम्यग्मिथ्यादृष्टौ वैक्रियप्रपाद्दश. देशयतेर्वै क्रियद्दिकमपादेकादश. यश्राख्याते पुनरौदारिक मिश्रकार्मणप्रदेपादेकादश समुद्रातावस्थायां कार्मणौदारिक मिश्रयोः प्राप्यमाण नाग 1 ॥ 35 ॥ Page #38 -------------------------------------------------------------------------- ________________ पंच[saM0 टीका ॥ 36 ॥ त्वात् केवलज्ञाने केवलदर्शने च मनोहिकवाग्विक कार्मणौदारिकद्विकरूपाः सप्त. असंज्ञिनि कार्मौदारिक ठिकवै क्रियधिकाऽसत्याऽमृषारूपाः par3ह. कार्मणमेवैकमनाहारके ॥ 12 ॥ तदेव मार्गास्थानेषु योगाननिधाय सांप्रतमुपयोगानाद - ॥ मूलम् ॥ - मणुयईए बारस । मएकेवलवज्जिया नवन्नासु ॥ इगिश्रावरेसु तिन्निन । चन विगले बार तससगले ॥ 13 ॥ व्याख्या - मनुजगतौ द्वादशाप्युपयोगाः, श्रन्यासु च नाकार तिर्यग्गतिषु प्रत्येकं मनःपर्यायज्ञानकेवलज्ञान केवल दर्शनवर्जाः शेषा नवोपयोगाः, तथा एकेंड्रियेषु, उपलक्षणमेतत्, हींदियेषु त्रीडियेषु च स्थावरेषु च पृथिव्यप्तेजोवायुवनस्पतिकायरूपेषु मत्यज्ञानश्रुताऽज्ञानाऽचक्षुर्दर्शनाख्यास्त्रय उपयोगा जवंति तुशब्दस्याऽधिकार्थसूचनात् मतिश्रुतावधिज्ञानचक्षुरचक्षुरवधिदर्शनरूपाः षट् उपयोगा देशयतेः, अज्ञानव्यामिश्रज्ञानत्रिकदर्शन त्रिकरूपाः षट्, मिश्रप्राद्यज्ञानत्रिकाऽज्ञानत्रिकदर्शन त्रिकरूपा नव प्र संयते, तथा चत्वारो विकलेष्वन्येषामसंभवाच्चतुरिंडियेषूपयोगाः, तत्र त्रयः पूर्वोक्ता एव, चतुर्थस्तु चक्षुर्दर्शनं, नपलक्षणं चैतत् तेनैते एव चत्वारोऽसंझिनि च वेदितव्याः, तथा त्रसेषु नाग 1 ॥ 36 ॥ Page #39 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 37 ॥ सगले नि ' पंचेंदियेषु द्वादश ॥ 13 ॥ ॥ मूलम् ॥ - जोए वेए सन्नी । श्राहारगनव सुक्कलेसासु ॥ बारस संजमम्मे । नव दस लेसाकसाएसु ॥ 14 ॥ व्याख्या - योगे मनोवाक्कायरूपे, वेदे स्त्रीपुंनपुंसकलक्षणे, संशिनि, आहारक नव्येषु शुक्ललेश्यायां च द्वादशाप्युपयोगाः, वेदश्वेह इव्यरूप आकारमात्र गृह्यते, तेन तत्र केवलज्ञानाद्यविरोधः, तथा संयमे यथाख्यातरूपे, सम्यक्त्वे कायिकलकले नवोपयोगाः, तत्राऽज्ञानत्रिकाऽनावात् तथा लेश्यासु कृष्णनीलकापोततेजःपद्माख्यासु, कषायेषु च चतुर्षु, केवलज्ञान केवलदर्शनहीनाः शेषा दशोपयोगाः, कृष्णा दिलेश्या नावे केव कानुत्पादात् ॥ 14 ॥ इह ये उपयोगा यैरुपयोगैः सह न जवंति, यैश्व सह जवंति, तान् तथोपदर्शयन्नाह ॥ मूलम् ॥ --सम्मत्तकारणेहिं । मित्रनिमित्ता न हौति नवनुंगा ॥ केवलडुगेण सेसा । संतेव अचख्खु चख्खूसु ॥ 14 ॥ व्याख्या - सम्यक्त्वं कारणं येषां ते सम्यक्त्वकारणाः, तैर्मतिज्ञानादिनिरुपयोगैः सह मिथ्यात्वनिमित्ता मिथ्यात्व निबंधना मत्यज्ञानादय उपयोगा नाग 1 ॥ 37 ॥ Page #40 -------------------------------------------------------------------------- ________________ नाग , पंचसं न नवंति, तथा केवलक्षिकेन केवलज्ञानकेवलदर्शनरूपेण सह शेषावाद्मस्थिका मतिज्ञाना- - दय नपयोगा न नवंति, देशज्ञानदर्शनव्यवच्छेदेनैव केवलज्ञानदर्शनप्रादुर्भावात्. 'नप्पन्नंमि टीका अणंते नलुमि य गनमचिए नाणे' इति वचनप्रामाण्यात्. आह-ननु यदि म्तिझानादी॥ 37 ॥ नि स्वस्वावरणक्षयोपशमेऽपि प्रापंति, तर्हि सकलस्वस्वावरणकये सुतरां नवेयुश्चारित्रपपरिणामवत, तत्कथं केवलदर्शनन्नावे मतिज्ञानाद्यन्नावः ? आह c-याव्र्न्न्देस्विग्मे। जा इं विङति मश्सुयाईणि ॥ आवरणसबविगमे । कह ताई न होंति जीवस्स ॥ 1 ॥ नच्यतेइह यथा सहस्रनानोरुपचितघनपटलांतरितस्याऽपांतरालाऽवस्थितकटकुट्याद्यावरणविवरप्रवि. टप्रकाशोऽस्पष्टरूपो घटपटादीन् प्रकाशयति, तथा केवलज्ञानावरणावृतस्य केवलज्ञानस्या'. पांतरालमतिझानाद्यावरणकयोपशमरूपविवर विनिर्गतः प्रकाशो जीवादी-पदार्थान् प्रकाशयति, स च तथा प्रकाशयस्तत्तत्कयोपशमानुरूपं मतिज्ञानं श्रुतज्ञानमित्यादिरूपमन्निधान- मुदति, ततो यथा सकलघनपटलकटकुट्याद्यावरणाऽपगमे स तथाविधप्रकाशः सहस्रधाकाराऽस्पष्टरूपो न नवति, किं तु सर्वात्मना स्फुटरूपोऽन्य एव, तदापि सकल केवलज्ञाना. ॥ 30 ॥ Page #41 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 35 ॥ वरणमतिज्ञानाद्यावरणविलयेन तथाविधोऽस्पष्टरूपो मतिज्ञानादिसंज्ञितः केवलज्ञानस्य प्रकाशो न जवति किं तु सर्वात्मना यथावस्थितं वस्तुपरिबिंदन परिस्फुटरूपोऽन्य एवेत्यदोपः, नक्तं च-कडविवरागयकिरणा । मेदंतरियस्स जै दिशेसस्स ॥ नक्कम मेदावगमे । न होंति जह तह इमाईपि ॥ 1 ॥ अन्ये पुनराहुः - संत्येव सयोगिकेवल्यादावपि मतिज्ञाना - दीनि, केवल मफलत्वात्संत्यपि तदानीं तानि न विवक्ष्यते, यथा सूर्योदये नक्षत्रादीनि नक्तं च - निबोदिय-नालाईलिवि जिणस्स विनंति ॥ अफलागि य सूरुदए जहेव नखतमाईलि ॥ 1 ॥ तथा ' संतेव प्रचख्खुचख्खूसुत्ति ' सत्येव जवत्येव चक्षुर्दर्शनचक्षुर्दर्शनाभ्यां बहुवचनादवधिदर्शनेन च सह सम्यक्त्वनिमित्ता मिथ्यात्वनिमित्ताश्चोपयोगाः, तेन मतिश्रुतावधिज्ञानमनःपर्यायज्ञानसामायिकछेदोपस्थापन परिहारविशुद्धिक सूक्ष्मसंपरायक्षायोपशमिकोपशमिकसम्यक्त्वेषु केवल हिकाज्ञानत्रिकहीनाः शेषाः सप्तोपयोगाः, अज्ञानत्रिकाचरणसास्वादन मिथ्यात्वेषु केवलद्विकमतिज्ञानादिचतुष्टयरहिताः शेषाः पटू, केवल हि च केवलज्ञान केवलदर्शने चक्षुरचक्षुरवधिदर्शनेषु केवल विकहीनाः शेषा दश, मनःपर्याय नाग 1 ॥ 3e । Page #42 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 40 ॥ ज्ञानचकुर्दर्शन रहिता प्रशेषा दशाऽनादार के. सूत्रे च ' अचख्खुचख्खूसुत्ति' सप्तमी तृतीया वेदितव्या. जवति च तृतीयार्थे सप्तमी, यदाह पाणिनिः - प्राकृतलक्षणे तृतीयार्थे सतथा 'तिसु सु अलंकिया पुहई ' इति तदेवं कृता मार्गलास्थानेषु योगोपयोगमा - fer, सांप्रतं गुणस्थानकेषु कर्त्तव्या, तानि च गुणस्थानकान्यमूनि, तद्यथा मिथ्यादृष्टिगुणस्थानं, सासादनसम्यग्दृष्टिगुणस्थानं, सम्यग्मिथ्यादृष्टिगुणस्थानं, अविरतसम्यग्दृष्टिगुणस्थानं, देशविरतगुणस्थानं, प्रमत्तसंयत गुणस्थानं, अप्रमत्तसंयत गुणस्थानं, पूर्वकरण गुरास्थानं, निवृतिवादर संपरायगुराख्यानं, सूक्ष्म संपरायगुणस्थानं, उपशांतकवा वीतरागद्मस्थगुणस्थालं, कीलकायवीतरागवद्मस्थगुणस्थानं, सयोगिकेवलिगुणस्थानं, अयोगिकेवलिगुणस्थानं चेति तत्र मिथ्या विपर्यस्ता दृष्टिर्जीवाऽजीवा दिवस्तुप्रतिपत्तिर्यस्य, न - faratUrapuruSasya सिते पीतप्रतिपत्तिवत् स मिध्यादृष्टिः, गुणा ज्ञानदर्शनचारित्ररूपा जीवस्वनावविशेषाः, स्थानं पुनरेतेषां शुद्ध्यशुद्धिप्रकर्षापकर्षकृतः स्वरूपजेदः, तिष्टंत्यस्मिन गुया इति कृत्वा गुणानां स्थानं गुणस्थानं, मिथ्यादृष्टेर्गुणस्थानं मिथ्यादृष्टिगुणस्थानं ननु य नाग 1 ॥ 40 ॥ Page #43 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं0 दि मिथ्यादृष्टिस्तस्य कथं गुणस्थानसंन्नवः ? गुणा हि ज्ञानदर्शनचारित्ररूपाः, तत्कथं ते ह- ___टीका टौ विपर्यस्तायां नवेयुः ? नच्यते-इह यद्यपि तत्वार्थश्रज्ञानलकणात्मगुणसर्वघातिप्रबलमि"" थ्यात्वमोहनीयविपाकोदयवशाइस्तुप्रतिपत्तिरूपा दृष्टिरसुमतो विपर्यस्ता नवति, तथापि का. ॥ 41 ॥ चिन्मनुष्यपश्वादिप्रतिपत्तिः, अंततो निगोदावस्थायामपि तथानताऽव्यक्तस्पर्शमात्रप्रतिपत्ति र रविपर्यस्तापि नवति, यथाऽतिबहलघनपटलसमाछादितायामपि चंशर्कप्रनायां काचित्पना. तश्राहि-समुत्रतातिबदलजीमूतपटलेन दिवाकररजनिकरकर निकर तिरस्कारेऽपि नैकांतेन तत्प्रनानाशःसंपद्यते, प्रतिप्राणिप्रसिदिनरजनी विन्नागाऽत्तावप्रसंगातू. नक्तंच-'सुविमेहसमुदए । होश पहा चंदसुराणमिति ' एवमिदापि प्रबलमिथ्यात्वोदयेऽपि काचिदविपर्यस्तापि दृ. निवतीति तदपेक्षया मिथ्यादृष्टेरपि गुणस्थानसंन्नवः, यद्येवं ततः कथमसौ मिथ्यादृष्टिरे27 व मनुष्यपश्वादिप्रतिपत्त्यपेक्षया अंततो निगोदावस्थायामपि तयानूताऽव्यक्तस्पर्शमात्रप्रतिप- त्यपेक्षया वा सम्यग्दृष्टित्वादिति. नैव दोषः, यतो नगवदहत्प्रणीतसकलमपि प्रवचनार्थम-6 निरोचयमानोऽपि यदि तजतमेकमप्यतरं न रोचयति, तदानीमप्येष मिथ्यादृष्टिरेवोच्यते, त. ॥ ॥ Page #44 -------------------------------------------------------------------------- ________________ पंचसं0 स्य नगवति सर्वझे प्रत्ययनाशात्. नक्तं च नाग 1 सूत्रोक्तस्यैकस्याप्यरोचनादकरस्य नवति नरो मिथ्यादृष्टिः, सूत्रं हि यदि तस्य न प्र-4 टीका माणं जिनानिहितं, किं पुनः शेषो नगवदईदनिहितयथावज्जीवाऽजीवादिवस्तुतत्वप्रतिपत्ति42 ॥ निर्णयः? ननु सकलप्रवचनाऽनिरोचनात्तजतकतिपयार्थानां चाऽरोचनादेष न्यायतः सम्य ग्मिथ्यावृष्टिरेव नवितुमर्हति, कथं मिथ्यादृष्टिः ? tada'sat, वस्तुतत्वाऽपरिज्ञानात्. इह यदा सकलं वस्तुजिनप्रणीततया सम्यक् श्रैत्ते, तदानीमसौ सम्यग्दृष्टिः, यदा त्वेकस्मिन्नपि va1 स्तुनि पर्या ये वा मतिदौर्बल्यादिना एकां तेन तस्य सम्यकपरिझान मिथ्यापरिज्ञानाऽनावतो र न सम्यक्त्रज्ञानं, नाप्येकांततो विप्रतिपत्तिस्तदा स सम्य ग्मिथ्यादृष्टिः, नक्तं च शतकबह चौ~-जहा नालिकेरदीववासिस्स खुहाश्यस्स विपञ्चसमागयस्स पुरिसस्स नयणाइए अगविहे ढोइए तस्स आहारस्स नवरिं न रुई न य निंदा, जेण तेण सो नयणाई न A- ॥ 42 ॥ हारो न कयाइ दिठो नावि सुन, एवं सम्ममिवदिहिस्सवि जीवाइपयवाणं नवरि नय रुई नावि निंदत्ति, यदा पुनरकस्मिन्नपि वस्तुनि पर्याये वा एकांततो विप्रतिपद्यते, तदा स मि Page #45 -------------------------------------------------------------------------- ________________ __ पंचसं नाग 1 टीका ॥ 3 ॥ यादृष्टिरवेत्यदोषः । तच्च मिथ्यात्वं पंचनेदं, ते च पंच नेदा नपरिष्टाहदयंते. तथा प्रायमौपशमिकसम्य+ क्त्वलानलकणं सादयति अपनयतीत्यासादनं, अनंतानुबंधिकषायवेदनं, 'अत्र पृष्टोदरादित्वा. t यशदलोपः, कृबहुलमिति वचनाच्च कर्नर्यनट् ' सति हि अस्मिन् परमानंदरूपाऽनंतसुखफलदो निःश्रेयसतरुबीजनूत औपशमिकसम्यक्त्वलानो जघन्यतः समयमात्रेणोत्कर्षतः ष. डावलिकान्निरवगवतीति. सह आसादनेन वर्तत इति सासादनः, सम्यक अविपर्यस्ता दृष्टिर्जिर नप्रणीतवस्तुप्रतिपनिर्यस्य स सम्यग्दृष्टिः, सासादनश्चासौ सम्यग्दृष्टिश्च सासादनसम्यग्दृष्टिः, तस्य गुणस्थानं सासादनसम्यग्दृष्टिगुणस्थानं. सास्वादनसम्यग्दृष्टिगुणस्थानमिति वा पाठः, तत्रायं शब्दार्थः-सह सम्यक्त्वलक्षणरसास्वादनेन वर्तत इति सास्वादनः, यथा हि भुक्तदोरान विषयव्यतीकचित्तः पुरुषस्तक्ष्मनकाले कीरानरसमास्वादयति, तश्रेषोऽपि मिथ्यात्वा- निमुखतया सम्यक्त्वस्योपरि व्यलीकचित्तः सम्यक्त्वमुक्ष्मन् तैसमास्वादयति, ततः स चासौ सम्यग्दृष्टिश्च स सास्वादनसम्यग्दृष्टिः, तस्य गुणस्थानं सास्वादनसम्यग्दृष्टिगुणस्थानं. ॥ 3 ॥ Page #46 -------------------------------------------------------------------------- ________________ नाग 1 काय पंचसं एतच्चैवं नवति इह गंजीराऽपारसंसारपारावारमध्यमध्यासिनो जंतुर्मिथ्यादर्शनमोहनीयादिप्रत्ययमनं तपुजलपरावान् यावत् अनेकशारीरिकमानसिकःखलदाण्यनुनूय कथमपि त्थान्न्व्य्त्व्॥44॥ परिपाकवशतो गिरिसरिदुपलघोलनाकलन अनान्नोगनिर्वर्तितेन यथाप्रवृत्तकरणेन 'करणं र परिणामोऽत्रेति वचनात् ' अध्यवसायविशेषरूपेण ज्ञानावरणीयादिकर्माण्यायुर्वर्जीनि सर्वार एयपि पढ्योपमाऽसंख्ययन्नागन्यूनैकसागरोपमकोटाकोटिस्थितिकानि करोति. अत्र चांतरे जीवस्य कर्मपरिणामजनितो घनरागद्वेषपरिणामरूपः कर्कशनिबिरुचिरप्ररूढगुपिलवल्कलग्रं श्रिवद् पुर्नेदोऽनिन्नपूर्वोऽयं ग्रंथिनवति. यदुक्तंभ तहिं अंतरम्मि जीवस्स । हवा हु अन्निन्नपुवो गंगी ॥ एवं जिणा वेति । गनिनि सु. प्रेन ॥ 1 ॥ करकडघणनिविम-रूढगूढगंठिव्व ॥ जीवस्स कम्मजमिन । घणरागदोसपरि णामो ॥ 1 ॥ इमं च ग्रंभिं यावदनव्या अपि यथाप्रवृत्तकरणेन कर्म कपयित्वा अनंतशः समागवति, यमुक्तमावश्यकटीकायां-अन्नव्यस्यापि कस्यचिद् यथाप्रवृत्तकरणतो ग्रंश्रिमासा. ॥ 44 ॥ Page #47 -------------------------------------------------------------------------- ________________ पंचसं नाग 1 ॥ 5 ॥ द्य अर्हदादिविनूतिदर्शनतः प्रयोजनांतरतो वा प्रवर्त्तमानस्य श्रुतसामायिकलानो नवति, न शेषलान इति. एतदनंतरं पुनः कश्चिदेव महात्मा समासनपरमनिर्वृतिसुखः समुल्लसितप्रचुरदुर्निवारवीर्यप्रसरो निशितकुठारधारयेवाऽपूर्वकरणरूपया परमविशुद्ध्या यथोक्तस्वरूपस्य अंग्रेर्नेदं विधाय मिथ्यात्वमोहनीयकर्मस्थितेरंतर्मुहुर्तमुदयकणाऽपरि अतिक्रम्याऽनिवृत्तिकर. णसंझितेन विशुझिविशेषेणांतमुहूर्तकालप्रमाणमंतरकरणं करोति. अत्र यथाप्रवृत्त करणाऽपू. करणाऽनिवृत्तिकरणानामयं क्रमः-जा गंगी ता पढमं । गठि समश्चतो हव बीयं ॥ अणियट्टीकरणं पुण । सम्मत्तपुरको जीवे ॥ 1 ॥ अत्र -- गठि समश्चतोनि' ग्रंथि समय तिक्रामतो निंदानस्येत्यर्थः, 'सम्मत्तपुरस्कडेति' सम्यक्त्वं पुरोऽग्रे कृतं येन तस्मिन, आसनसम्यक्त्वे जीवे अनिवृत्तिकरणं नवतीत्यर्थः, तस्मिश्चांतरकरणे कृते सति तस्य कर्मणः स्थितिघ्यं नवति. अंतरकरणाऽधस्तनी प्रश्रमा स्थितिरंतर्मुहूर्तप्रमाणा, तस्यैव चांतरकरण- / स्योपरितनी वितीया, ततः प्रश्रमस्थितौ मिथ्यात्वदलिकवेदनादसौ मिथ्यादृष्टिरंतर्मुहूर्तेन पु- नस्तस्यामपगतायामंतरकरणप्रथमसमये एवौपशमिकं सम्यक्त्वमवाप्नोति, मिथ्यात्वदलिक ॥ 5 ॥ Page #48 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 46 ॥ वेदनाऽनावात. या दि वनदावानलः पूर्वदग्धंधनमूषरं वा देशमवाप्य विध्यायति, तथा मि- नाग 1 थ्यात्ववेदनं तदेवाप्यंतरकरणमवाप्य विध्यायति. तथा च सति तस्यौपशमिकसम्यक्त्वलानः, नक्तं च कसरदेसं दद्वे-लयं च विनाश वणदवो पप्प ॥shy मिस्स अणुदए । नवसमसम्म लहर जीवो ॥ 1 ॥ तस्यां चांतर्मुर्त्तिक्यामुपशांताक्षायां परमनिधिलान्नकल्पायां जघन्येन समयमात्रशेषायामुत्कर्षतश्च षमावलिकाशेषायां सत्यां कस्यचिन्महाबिन्नीषिकोबानकल्पोऽनंतानुबंधिकषायोदयो नवति, तदये च सासादनसम्यग्दृष्टिगुणस्थानके वर्तते, नपशमश्रेणिप्रतिपतितो वा कश्चित्सासादनत्वं याति, तौत्तरकालं चाऽवश्यं मिथ्यात्वोदयादसौ mishyaadRssttinvtiiti.| तथा सम्यक् च मिथ्या च दृष्टिर्यस्यासौ सम्यग्मिथ्यादृष्टिः, तस्य शि गुणस्थानं सम्यग्मिथ्यादृष्टिगुणस्थानं. ॥ 46 ॥ हानंतरान्निहितविधितयोपशमिकसम्यक्त्वानुगतेन विशेषेणौषधविशेषकल्पेन मदनक्रोस्वस्थानीयं मिथ्यात्वमोहनीयं कर्म शोधयित्वा त्रिधा करोति. तद्यथा-शुश्माईविशुश्मशु Page #49 -------------------------------------------------------------------------- ________________ नाग 1 टीका ॥ 4 ॥ पंचसंच. तत्र त्रयाणां पुंजानां मध्ये यदाऽविशुः पुंज नदेति, तदा तदयवशाजीवस्याऽई- विशुझमईदन्निहिततत्वश्रहानं नवति, तदा च सम्यग्मिथ्यादृष्टिगुणस्थानं, तच्चांतर्मोहूर्तिकं, अंतर्मुचिओर्ध्वमवश्यं सम्यक्तवं मिथ्यात्वं वा गति. / तथा विरमतिस्म सावद्ययोगेन्यो निवर्ततेस्मेति विरतः 'गत्यकर्मण्याधार चेति' कर्तरिक्तप्रत्ययः, यथाशयितो देवदत्त i. त्यत्र. न विरतोऽविरतः, यहा क्लीवनावे क्तप्रत्यये विरमणं विरतं, सावद्ययोगप्रत्याख्यानं, नास्य विरतमस्तोत्यविरतः, स चालौ सम्यग्दृष्टिश्चेति अविरतसम्यग्दृष्टिः, एष हि अविरतिप्रत्ययं पुरंतनरकादिःखफलकर्मबंधं सावद्ययोगविरतिं च परममुनिप्रणीतसिसिअउधाऽध्यारोहणनिःश्रेणिकल्पां जाननपि न विरतिमन्युपगति, न च तत्वाल नाय यतते, अप्रत्याख्यानावरणकषायोदयविनितत्वात, तेहि अल्पमपि pratyAkhyAnamAvRevaMti. यत नक्तं-आवृ. एवंति प्रत्या-ख्यानं स्वल्पमपि येन जीवस्य ॥ तेनाऽप्रत्याख्याना-स्ते नञ् हि स्व्ल्पार्स्स्ः॥ ॥ 1 ॥ तश्रा-बंधं अविरहेन । जागंतो रागदोसदुखं च ॥ विरसुहं श्छतो । विरई कानं च असमबो ॥ 2 ॥ एस असंजयसम्मो । निंदतो पावकम्मकरणं c। अहिगयजीवाजी ॥ 4 ॥ Page #50 -------------------------------------------------------------------------- ________________ पंचसं नाग 1 टीका । वो । प्रचलिय दिछी चलियमाहो ॥ 3 ॥ सम्यग्दृष्टित्वं चास्य पूर्वव्यावर्णितांतरकरणकाल- संन्नविनि औपामिकसम्यक्त्वे, विशुदर्शनमोहपुंजोदयसंन्नविनि कायोपशमिकसम्यक्त्वे वा सर्वदर्शनमोहनीयदयसमुत्रदायिकसम्यक्त्वे वा सति दृष्टव्यं; तस्य च गुणस्थानमविरतसम्यग्दृष्टिगुणस्थानं । तथा सर्वसावद्ययोगस्य देशे एकव्रतविषयस्थूलसावद्ययोगादौ सर्ववत विषयानुमतिवर्कमावद्ययोगांते विरतं विरतिर्यस्यासौ देशविरतः, नक्तं च-सम्मदसणसहि. n। गिलंतो विरश्मप्पसत्तीए ॥ एगवयाश्चरिमो । अणुमश्मेनोति देसज ॥ 1 ॥ परिमियमुवसेवंतो । अपरिमियमणंतयं परिहरंतो ॥ पाव परम्मि लोए । अपरिमियमणंतयं मोकं ॥ 1 ॥ एषा चाऽप्रत्याख्यानावरणकषायेषु कयोपशमं गतेषु सत्सु नवति; अस्य चाऽविरतसम्यग्दृष्टयपेक्षयाऽनंतगुणा विशुद्धिर्विशोधिस्थानानि च संख्यातीतानि नवंति. यत नतं-तस्मादविरतसम्य-ग्दृष्टिस्थानाविशोधिमुपगम्य ॥ स्थानांतराण्यनेका-न्यारोहति पूर्ववि- धिनैव ॥ 1 ॥ रुपयत्युपशमयति चा-'प्रत्याख्यानावृतः कषायांस्तान् ॥ स ततो येन न-8 वेत्तस्य । विरमणे बुझिरपेऽल्पे ॥ 2 ॥ सर्वसावद्ययोगविरतिस्त्वस्य नास्ति, प्रत्याख्यानाव ॥ Page #51 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 4 ॥ रणकषायोदयात् नक्तं च-सर्वप्रत्याख्यानं । yenAvRevaMti तदन्निलपतोऽपि ॥ तेन प्रत्या- नाग 1 ख्याना-वरणास्ते निर्विशेषोक्त्या ॥ 1 ॥ देशविरतस्य गुणस्थानं देशविरतगुणस्थानं. / तथा संयतिस्म सर्वसावद्ययोगेन्यः सम्यगुपरमतिस्मेति संयतः, 'गत्यकर्मण्याधारे चेति' कर्नरिक्तः प्रत्ययः, संयतत्वं चास्य प्रत्याख्यानावरणकृयोपशमात प्रायः सामायिकप्रतिपने दोपस्थापनीयचारित्रप्रतिपत्तेर्वा वेदितव्यं, यत आह-दोपस्थाप्यं वा । वृत्तं सामायिकं चरित्रं वा ॥ स ततो लन्नति प्रत्या-ख्यानावरणक्षयोपशमात् ॥ 1 ॥ यत्त्वस्य परिहारविशुकिमपि चारित्रमन्यत्रोक्तं, तत्कादाचित्कं विशिष्टुदेशकालसंहननश्रुताद्यपेक्षमिति न वि. वदितं. / तथा प्रमाद्यतिस्म मोहनीयादिकर्मोदयप्रन्नावतः संज्वलनकषायनिआद्यन्यतमप्रमादयोगतः संयमयोगेषु सीदतिस्मेति प्रमत्तः, अत्रापि गत्यकर्मण्याधारे चेति' कर्तरि क्तप्रत्ययः । प्रमत्तश्चासौ संयतश्च प्रमत्तसंयतः, तस्य गुणस्थानं प्रमत्तसंयतगुणस्थानं, विशुद्ध्य विशुझि- ॥ ॥ कर्षापकर्षकृतः स्वरूपन्नेदः, तथाहि-देशविरतगुणापेक्ष्या ताणानां विशुप्रिकर्षोऽशुद्ध्यप- कर्षश्च; अप्रमत्तसंयतगुणापेक्षया तु विपर्ययः, एवमन्येष्वपि गुणस्थानकेषु पूर्वोत्तरापेक्षा वि Page #52 -------------------------------------------------------------------------- ________________ नाग 1 शुद्ध्यविशुप्रिकर्षापकर्षयोजना दृष्टव्या. / तथा न प्रमनोऽप्रमत्तः, यह नास्ति प्रमत्तमस्ये त्यप्रमत्तः, अप्रमत्तश्चासौ संयतश्चाऽप्रमनसंयतः, अप्रमत्तसंयतश्च प्रमत्तसंयताऽपेक्षयाऽतिविटीका शुद्ध्यमानाऽध्यवसायः, विशोधिस्थानानि चास्य कालत्रयमपेक्ष्य सामान्य्तोऽस्ण्ख्येय्लोका॥ 5 ॥ काशप्रमाणानि नति. नक्तं च-निर्माता एव तथा । विशोधयोऽसंख्यलोकमात्रास्ताः ॥ तरतमयुक्ता या अधि-तिष्टन यतिरप्रमत्तः स्यात् ॥ 1 ॥ अस्य च नगवतोऽप्रमत्तसंयतस्य विशिष्टतपोधर्मध्यानादियोगतः कर्माणि कृपयतो, aSO पूर्वापूर्वतराणि च विशोधिस्थानान्यधिरोहतो मनःपर्यायझानादयोऽपि शक्ष्यःप्रादुःषंति. यत न तं-अवगाहते च स श्रुत-जलधिं प्राप्नोति चावधिज्ञानं ॥ मानसपर्यायं वा । ज्ञान कोष्टादिबहीर्वा ॥ 1 ॥ चारणवैक्रियसा-पधताद्याश्चापि लब्धयस्तस्य । / प्राउनवंति गुणतो । बलानि वा मानसादीनि ॥ 2 ॥ तस्य च गुणस्थानमप्रमत्तसंयतगुणस्थानं । तथा अपूर्वमन्नि- नवमनन्यसदृशमिति यावत्. करणं स्थितिधातरसघातगुणश्रेणिगुणसंक्रमस्थितिबंधानां पंचानामर्दानां निवर्ननं यस्याऽसावपूर्वकरणः, तत्राहि-बृहत्प्रमाणाया ज्ञानावरणीयादिकर्म ॥ 50 ॥ Page #53 -------------------------------------------------------------------------- ________________ पंचसं टीका 9NEL स्थितेरपवर्तनाकरणेन खंदनमल्पीकरणं स्थितिघातः, रसस्यापि च प्रचूरीनूतस्य सतोऽपव- नाग 1 नाकरणेन खंडनं रसघातः, एतौ च हावपि पूर्वगुणस्थानकेषु विशुरल्पत्वादल्पावेव कृत- वान. अत्र पुनर्विशुद्धरतीवप्रकृष्टत्वाद्वृहत्प्रमाणावपूर्वाविमौ करोति. तथा नपरितनस्थितेर्विशु. विशादपवर्ननाकरणेनाऽवतारितस्य दलिकस्योदयकणादतर्मुहूर्ते याषत् विप्रतरकपणाय प्र. तिहणमसंख्येयगुणवृद्ध्या यहिरचनं सा गुणश्रेणिः, इमां च पूर्वगुणस्थानकेष्वविशुःइतरत्वाकालतो ज्ञवीयसीमप्रश्रीयसी च दलिकस्याऽल्पतरस्यापवर्त्तनाविरचितवान्. इह पुनर्विशुःक्ष्त्वादपूर्वी कालतो ह्रस्वतरां पृथुतरां च प्रनूततरदलिकस्यापवर्तनाघिरचयति. तथा बध्यमानशुनप्रकृतिष्वबध्यमानाऽशुनप्रकृतिदलिकस्य प्रतिसमयमसंख्येयगुणवृध्या विशुश्विशान्नयनं गुणसंक्रमः, तमपीहापूर्वं करोति. तथा स्थिति कर्मणां प्रागशुश्त्वा वाघीयसी बवान. इह तु तामपूर्वी पढ्योपमाऽसंख्येयत्नागेन हीनां हीनतरां विशुध्विशा- ॥ 51 ॥ है नाति. एष चाऽपूर्वकरणो हिधा, रूपक नपशमकश्च, कपणोपशमनाईत्वाच्चैवमुच्यते, रा ज्याईकुमारराजवत्, न पुनरसौ रुपयत्युपशमयति वा किमपि सर्वात्मना कर्म, तस्य गुर Page #54 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं0 स्थानमपूर्वकरणगुणस्थानं. अस्मिश्च गुणस्थानके कालत्रयवर्त्तिनो नानाजीवानाश्रित्य प्र- तिसमयं यथोत्तरमधिकवृध्ध्या असंख्येयलोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि नवंति. टीका तयाहि-येऽस्य गुणस्थानस्य प्रश्रमसमयं प्रपन्नाः प्रतिपद्यते प्रतिपत्स्यते च, तान् स्र्वान्॥5॥ पेक्ष्य जघन्यादीन्युत्कृष्टांतान्यसंख्येयलोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि लन्यते, क्वचित्कदाचित्केषांचित्प्रथमसमयवर्तिनां परस्परमध्यवसायस्थाननानात्वस्यापि नावात. तस्य च नानात्वस्यैतावत एव केवलज्ञानेनोपलब्धत्वात्. अत एवेदमपि न वाच्यं, कालत्रयवनिनामेतद्गुणस्थानकप्रश्रमसमयप्रतिपत्तृगामानंत्यात् परस्परमध्यवसायस्थानानां नानात्वाचाऽनंतान्यध्यवसायस्थानानि प्राप्नुवंतीति, बहूनां प्राय एकाध्यवसायस्थानवर्तित्वात. ततो हितीयसमये तदन्यान्यधिकतराण्यध्यवसायस्थानानि लन्यते, तृतीयसमये तद । न्यान्यधिकतराणि, चतुर्थसमये तदन्यान्यधिकतराणि, चतुर्थसमये तदन्यान्यधिकतराणीत्येवं * यावञ्चरमसमयः, एतानि च स्थाप्यमानानि विषमचतुरस्र क्षेत्रमास्तृणंति. ननु वितीयादि समयेष्वध्यवसायस्थानानां वृक्षौ किं कारणं? नव्यते-स्वन्नावविशेषः, एतजुणस्थानकप्रति ॥ ॥ Page #55 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 53 ॥ पत्तारो हि प्रतिसमयं विशुद्धिप्रकर्षमासादयंतः खलु स्वभावत एव बहवो विभिन्नेषु vii वध्यवसायस्थानेषु वर्त्तत इति अत्र च प्रश्रमसमयजघन्याध्यवसायस्थानात्प्रथमसमयोत्कृटमध्यवसायस्थानमनंतगुणविशुद्धं, प्रथमसमयोत्कृष्टाच्चाध्यवसायस्थानाद् द्वितीयसमयजघन्याध्यवसायस्थानमनंतगुलविशुद्धं, तस्मादपि तदुत्कृष्टमनंतगुणविशुद्धं, इति एकसमयगतानि चाध्यवसायस्थानानि परस्परमनंतनागवृदा संख्यातनागवृदसंख्यातज्ञागवृदसंख्येय गुणवृद्धा संख्येय गुण वृद्धानंत गुणवृषट्स्थानपतितानि, युगपदेत कुलस्थानकप्रविष्टानां च परस्परमध्यवसायस्थानस्य व्यावृत्तिलक्षणा निवृत्तिरप्यस्ति, यथोक्तमनंतरमिति कृत्वा निवृत्तिगुलस्थानकमप्येतदुच्यते. नक्तं च-' नियहि अनियहि बायरे सुहुमे ' संप्रत्यनिवृत्तिबादर संप रायगुणस्थानकमुच्यते--तत्र युगपदेत कुणस्थानकं प्रतिपन्नानां जीवानां बहूनामप्यन्योऽन्याध्यवसायस्थानस्य व्यावृत्तिर्निवृत्तिः, सा नास्त्यस्यैत्य निवृत्तिः, समकालमेतद् गुणस्थानकमारूढस्याऽपरस्य यस्मिन् समये यदध्यवसायस्थानं, द्वितीयोऽपि विवक्षितः पुरुषस्तस्मिन् समये तदेवाऽध्यवसायस्थानमनुवर्त्तते इत्यर्थः । नाग 1 ॥ 53 ॥ Page #56 -------------------------------------------------------------------------- ________________ नाग 1 पंचर संपरैति पर्यटति संसारमनेनेति संपरायः, कषायोदयः, बादरः सूक्ष्म किट्टीकृतसंपराया- पेक्षया स्थूरः संपरायो यस्य स बादरसंपरायः, अनिवृत्तिश्चासौ बादरसंपरायश्च, तस्य गुण स्थानमनिवृतिवादरसंपरायगुणस्थानं. तस्यां चाऽनिवृत्तिबाद्र्स्ण्प्राय्गुन्न्स्थान्काबायामाण्त्॥5॥ मौकियां प्रश्रमसमयादारभ्य प्रतिसमयमनतगुणविशुई यथोत्तरमध्यवसायस्थानं नवति, यावंतश्चांतर्मुहूर्ने समयास्तावत्येवाध्यवसायस्थानानि तत्प्रविष्टानां नवंति, नाधिकानि, एकर समयप्रविष्टानां सर्वेषामप्येकाध्यवसायस्थानत्वात. स चाऽनिवृत्तिबादरो धा, कपक नपा मकश्च, कृपयति वा कवायाष्टकमिति कृत्वा. तथा सूक्ष्मः किट्टीकृतः संपरायो लोनकपायोदयो यस्य स सूक्ष्मसंपरायः, स हिधा, दपक नपशमकश्च, कृपयति नपशमयति वा लोनमेकमिति कृत्वा. तस्य गुणस्थानं सूदमसंपरायगुणस्थानं. तथा गदयति ज्ञानादिकं गुणमात्मन इति उद्म, ज्ञानावरणीयादिघातिकर्मोदयः, बद्मनि तिष्टतीति उद्मस्थः, स च रागोऽपि नवतीति तयवन्जेदार्थ वीतरागग्रहणं. वीतो विगतो रागो मायालोनकषायोदयरूपः, उपलक्षणत्वादस्य देषोऽपि क्रोधमानोद ॥ 5 ॥ Page #57 -------------------------------------------------------------------------- ________________ पंचसं नाग 1 टीका ॥ 55 ॥ यरूपो यस्य स वीतरागः, स चासौ उद्मस्थश्च वीतरागद्मस्थः, स च कोणकषायोऽपि न. वति, ततस्तक्ष्यवजेदार्थ नपशांतकषायग्रहणं, नपशांता नपशमिता विद्यमाना एव संतःसं. क्रमणोहननादिकर्मविपाकप्रदेशोदयायोग्यत्वेन व्यवस्थापिताः कषायाः प्राग्निरूपितशब्दार्था येन स नपशांतकषायः, स चासौ वीतरागद्मस्थश्च, तस्य गुणस्थानं नपशांतकषायवीतरागद्मस्थगुणस्यानं; एतच्चोपशमश्रेणिपरिझानेन सम्यगवगंतुं शक्यते. सा चोपशमश्रेणिराचार्येण स्वयमेवाग्रे सप्रपंचमुपशमनाकरणाधिकारे वक्ष्यते. तत इह स्थानाऽशून्यार्थ किंचि. उच्यते-इहोपशमश्रेणिप्रस्थापकोऽप्रमत्तसंयत एवोपशमश्रेणिपर्यवसाने त्वप्रमत्तसंयतप्रमत्त. संयतदेशविरतानामन्यतमो नवति. यदाह नाष्यकृत्-नवसामगसेढीए । पढवन अप्पमनविरन य ॥ पजवसाणे सो वा । होइ पमत्तो अविरन वा ॥ 1 ॥ अन्ये पुनराहुः-अविरतदेशविरतप्रमत्ताऽपमनसंयतानामन्यतमोऽनतानुबंधिनः कषायानुपशमयति, दर्शनत्रिकादि कंतु संयमे एव वर्तमानः, तत्र प्रश्रमतोऽनंतानुबंधिन नपशमयति, ततो दर्शनत्रिकं, दर्शनत्रिकोपामनानंतरं च प्रमनाऽप्रमनपरिवृतिशतानि कृत्वाऽपूर्वकरणगुणस्थानकं चानुनूयास् ॥ 55 ॥ Page #58 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 56 ॥ निवृत्तिबादर संप रायगुणस्थानमारोहति तत्र चारित्रमोहनीयस्य प्रथमं नपुंसक वेदमुपशमयति, ततः स्त्रीवेदं, ततो हास्यरत्यरतिशोकजयजुगुप्सालक्षणं षटुकं, ततः पुरुषवेदं, ततो युपदप्रत्याख्यानावरणप्रत्याख्यानावरणक्रोधौ, ततः संज्ज्वलनक्रोधं, ततो युगपद प्रत्याख्यानप्रत्याख्यानावरणमानौ, ततः संज्ज्वलनमानं, ततो युगपदप्रत्याख्यानप्रत्याख्यानावरणमा ये, प्रशांतौ च तत्समयमेव च संज्ज्वलनमायाया बंधोदयोदीरणाव्यवच्छेदः, ततोऽसौ लो. जवेदको जातः, लोजवेदनाऽधायाश्च त्रयो विभागास्तद्यथा-- अश्वकर्णकरणाआ किट्टिकरणावेदना च तत्राऽश्वकर्णकरला डायां वर्त्तमानोऽपूर्वाणि स्पर्धकानि करोति. किमिदं स्पर्धकमित्युच्यते - इह तावदनंतानंतैः परमाणुनिर्निष्पन्नान् स्कंधान जी - वः कर्मतया गृह्णाति, तत्र चैकैकस्मिन् स्कंधे यः सर्वजघन्यरसः परमाणुस्तस्यापि रसः, केप्रिया विद्यमानः सर्वजीवेभ्योऽनंतगुणान् रसविन्नागान् प्रयच्छति; अपर एकाधिकान, अन्यस्तु व्यधिकान, एवमेकोत्तरया वृद्ध्या तावन्नेयं यावदन्यः परमाणुः सिद्धानंतनागेनानव्येभ्यो ऽनंतगुणेनाधिकान् रसन्नागान् प्रयन्वति तत्र जघन्यरसा ये केचन परमाणवस्तेषां 3 नाग 1 ॥ 56 ॥ Page #59 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 57 ॥ समुदायः समानजातीयत्वादेका वर्गला इत्युच्यते. अन्येषां त्वेकाधिकजागरसयुक्तानां समुदाय द्वितीया वर्गणा, अपरेषां तु इयधिकरसन्नागयुक्तानां समुदाययस्तृतीया वर्ग, एवमनया दिशा एकैकरसाविज्ञागवृद्धानां परमाणूनां समुदायरूपा वर्गलाः सिनामनंतनागकल्पा नव्येभ्योऽनंतगुणा वाच्याः, एतासां च समुदायः स्पर्धकमुच्य ते. इत ऊर्ध्वमेकोत्तरया निरंतरं वृद्ध्या प्रवर्द्धमानो रसो न लभ्यते, किं तु सर्वजीवानंतगुणैरेव रसज्ञागैस्ततस्तेनैव क्रमेण ततः प्रभृति द्वितीयं स्पर्धकमारभ्यते, एवमेव च तृतीयं, एवं तावद्वाच्यं यावदनंतानि स्पाईकानि, तेभ्य एव चेदानीं प्रश्रमादिवर्गला गृही वर्षानंतगुणहीनरसाः कृत्वा पूर्ववत्स्प ईकानि करोति; न चैवंभूतानि कदाचनापिपूर्वकृतानि ततोऽपूर्वाणीत्युच्यते, संज्ज्वलनमायायाश्च बंधादौ व्यवचिन्ने सति ततः समयोनावलिका केन कालेन संज्ज्वलन मायामुपशमयति. एवमश्वकर्णकरणाद्दायां गतयां, ततो द्वितीये लोजवेदकयास्त्रिनागे वर्तमानो लोजस्य किट्टीकरोति. किमिदं कट्टिरित्युच्यते - पूर्व spa.I केन्योऽपूर्वरूप ईकेभ्यश्च प्रथमादिवर्गणा गृहीत्वा 8 नाग 1 ॥ 57 ॥ Page #60 -------------------------------------------------------------------------- ________________ न नाग 1 टीका . ॥ 5 ॥ विशुप्रिकर्षवशादत्यंतहीनरसाः कृत्वा, तासामेकोनरवृहित्यागेन बृहदंतरालतया व्यवस्थाप- नं, यथा यासामेवाऽसत्कल्पनया अनुनागन्नागानां शतमेकोत्तरादि चासीत्, तासामेव वि. शुश्विशादनु नागनागानां दशकस्य पंचदशकादेश्च व्यवस्थापनमिति. किट्टिकरणाशयाश्च चरमसमये युगपदप्रत्याख्यानप्रत्याख्यानावरणलोनावुपशमयति, तौपशांतौ च तत्समयमेव संज्ज्वलनलोनबंधव्यवच्छेदो बादरलोन्नोदयव्यववेदश्च; ततोऽसौ सूक्ष्मसंपरायो नवति; तदानी च सूक्ष्मकिट्टीकृतं दलिकमुपशमयति, समयोनावलिकाछिककालबाई च. सूक्ष्मसंपरायाहायाश्चरमसमये संज्ज्वलनलोन नपशांतो नवति; ततोऽसावनंतरसमये नपशांतमोहो जायते. अत्राह पर:-ननूपशमश्रेगिमप्रमत्तसंयत एवारनते -- नवसामगसेढीए । पवन अप्पमनविरन नति वचनप्रामाण्यात. अप्रमत्तसंयतश्चाऽनंतानुबंध्यप्रत्याख्यानावरणमिथ्या त्वानामुपशमानवत्यन्यथा तेषामुदये सम्यक्त्वादिलानाऽयोगात. तथा च सूत्रं-पढमिल्लूयाण नदए । नियमा संजोयणा कसायाणं ॥ सम्मैंसणलंन्नं । नवसिझ्यिआवि न लहंति ॥ ॥ 1 ॥ बीयकसायाणुदए । अपच्चरकाणनामधिज्जाणं ॥ सम्मदसणलंनं । विरया विरई न न ॥ 7 ॥ Page #61 -------------------------------------------------------------------------- ________________ पंचसं नाग 1 टीका ॥एए लहंति ॥ 2 ॥ तश्यकसायाणुदए । पञ्चरकाणावरणनामधिजाणं ॥ देसक्कदेसविरई । चरित्त- नं न न लहंति ॥ 3 ॥ इति. ततः कश्रमिदानीं तेषामुपशमो नण्यते ? तदसत, सम्यक्- सिताऽपरिज्ञानात्. पूर्व हि तेषां कयोपशम एवासीत्, नोपशमः, तत इदानीमुपशमः क्रियते. ननु कयोपशमोऽप्युदिते कीशे कोणे, अनुदिते चोपशांते नवति, नपशमोऽपि चेचं. नूत एव, ततः कोऽनयोःप्रति विशेषो ? येनैवमुच्यते यत्पूर्व वयोपशम आसीनोपशम इति.न. * व्यते इह कयोपशमे तदावारकस्य कर्मणः प्रदेशतोऽनुन्नवोऽस्ति, नुपशमे तु नेति प्रतिविशे षः, पाद च नाष्यकृत् -वेएइ संतकम्मं । खनवसमिएसु नाणुनावं सो ॥ नवसंतकसान पुण । वेए न संत कम्मपि ॥ 1 ॥ ननु यदि सत्यपि योपशमेऽनंतानुबंध्यादिकषायमिथ्यात्वानां प्रदेशतोऽनुनवोऽस्ति, तर्हि कथं न सम्यक्त्वादिगुणविधातो नवति ? तदुदये ह्यवैयं सम्यक्त्वादिलानः sanna'pyapagati, तथा सासादनसम्यग्दृष्टेरिति. नैष दोषः, प्रदेशतो'. नुनवस्य मंदानुलावात, मंदानुनावो ह्युदयो न स्वाचार्यगुणविघातमाधातुमलं, यथा चतुझानिनो मतिज्ञानावरणादोनां विपाकतोऽप्युदयः, तथाहि-मतिज्ञानावरणादिकं कर्म ध्रुवो एए॥ Page #62 -------------------------------------------------------------------------- ________________ नागर इदिओ दयं, ध्रुवोदयत्वाचाऽवश्यं विपाकतोऽनुनवनीय, विपाकानुनवाऽपेक्षयैव ध्रुवोदयकर्मत्वान्निधा- नात. अथ च तत्सकलचतुर्हानिनो न मत्यादिज्ञानविघातन्त्रवति, ta'dayasya मंदानुन्नावत्वाटीका t, तद्यदि विपाकतोऽप्यनुनूयमानं मंदानुनावोदयत्वान्न स्वाचार्यगुणविघाताय प्रनवति, त तः प्रदेशतोऽनुनूयमानमतानुबंध्यादि सुतरां न नविष्यति, ta'dayasyA'tIvamaMdAnunnAvatvAasata. तथा चाह नाष्यकृत्-किहदसणाघान । न हो। संजोयणा वेययन ॥ मंदाणुनाव पाए । जहाणुनावं मिवि कदिंवि ॥ 1 ॥ निचोकपि जहा । सकलचनणागिणो तदावरणं ॥ नविधायमंदयाए । पएसकम्मं तहा नेयं ॥ 2 ॥ नपशांतकषायवीतरागद्मस्थगुणस्थानं च जघन्यतः समयमात्रमुत्कर्षतश्चांतर्मुहूर्ने कालं यावत्, तत ऊर्ध्वं नियमाप्रतिपातः, स ईच विधा, नवदयेणाक्षादयेण वा, तत्र नवदयो म्रियमाणस्य अक्षादयः, नपशांताक्षायां स माप्तायां विद्यापि च प्रतिपातोऽग्रे स्वयमेवाचार्येण वक्ष्यते. नत्कर्षतश्चैकस्मिन् नवे हउवा- रावुपशमश्रेणिं प्रतिपद्यते, यश्च हउवारावुपशमश्रेणिं प्रतिपद्यते, तस्य नियमातस्मिन् नवे पकश्रेण्यन्नावः, यः पुनरेकवारं प्रतिपद्यते तस्य कपकनिवेदपीति कार्मग्रंभिकान्निप्रा. 60 ॥ Page #63 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं यः, सैज्ञांतिकानिप्रायेण त्वेकस्मिन् नवे एकामेव श्रेणिं प्रतिपद्यते, यत नक्तं कल्पाध्ययने- सममि न लोहे । पलियपुहत्तेण सावन दोजा ॥ चरणोवसमखयाणं । सागरसंखंत रा होति ॥ 1 ॥ एवं अप्परिवडिए । सम्मत्ते देवमणुयजम्मेसु ॥ अनयरसे ढिवळं । एगनवे. ॥ 6 ॥ VNaM च सवाई ॥ ॥ अन्यत्राप्युक्तं-मोहोपशम एकस्मिन् । नवे विः स्यादसंततः ॥ य स्मिन् नवे तूपशमः । कयो मोहस्य तत्र न ॥ 3 ॥ तथा वीणा अन्नावमापन्नाः कषाया यस्य स कोणकषायः, तत्राऽन्येष्वपि गुणस्थानकेषु वक्ष्यमाणयुक्त्या कापि कियतामपि कपायाणां को गत्वसंन्नवात् की कषायव्यपदेशः संनवति, ततस्तक्ष्यवच्छेदार्थ वीतरागग्रहणं, कीणकषायवीतरागत्वं च केवलिनोऽप्यस्तीति तध्यवदार्थ उद्मस्थग्रहणं, यक्ष प्रस्थः सरागोऽपि नवतीति तदपनोदार्थ वीतरागग्रहणं; वीतरागश्चासौ बद्मस्थश्चेति वीतरागद्मस्थः, स चोपशांतकषायोऽपि नवतीति तध्यवछदार्थ दीपकवायग्रहणं. दीकषायश्चासौ वीत रागद्मस्थश्च वीणकषायवीतरागौद्मस्थः, तस्य गुणस्थानं दीपकषायवीतरागद्मस्थगुणर स्थानं, इदं च यथाऽवाप्यते तथा मूलत एव नाव्यते. इह यः कपकश्रेणिप्रस्थापकः सोऽव Page #64 -------------------------------------------------------------------------- ________________ पंच नाग 1 श्यं मनुष्यो वर्षाष्टकस्योपरि वर्तमान नत्नमसंहननी शुध्यानार्पितमना अविरतसम्यग्दृष्टि- देशविरतप्रमत्ताप्रमत्तसंयतानामन्यतमः, आद च पभिवत्तीए अविरय-देसपमत्तापमत्तविरयाणं ॥ अनयरो पनिवज । सुष्प्राणो सुसंघ. यणो ॥ 1 ॥ तत्र कृपकश्रेणिमारोहन प्रथमतोऽनंतानुबंधिनः कृपयति, ततो मिथ्यात्वं, ततः सम्यग्मिथ्यात्वं, तनः सम्यक्त्वं, एतेषां च कृपणं स्वयमेवाचार्येणाग्रे सविस्तरमन्निधास्यते, तत इह न विस्तार्यते. इह यदि बझायुः कैपकश्रेणिमारनते, अनंतानुबंधिक्षयानंतरं च मरपसंन्नवतो व्युपरमते, ततः कदाचिन्मिथ्यादर्शनोदयतो नूयोऽप्यनंतानुबंधिन नपचिनोति, तबीजस्य मिथ्यात्वस्याऽविनाशात, कोणमिथ्यादर्शनस्तु नोपचिनोति बीजाऽन्नावत, कीणसप्तकस्त्वप्रतिपतितपरिणामोऽवश्यं त्रिदशेषु मध्ये समुत्पद्यते, प्रतिपतितपरिणामस्तु नानामतिसंन्नवाद्यापरिणामं सर्वगतिनाग्नवति. यत नक्तं-बहाक पमिवन्नो । पढमकसायकएज मरेजा ॥ तो मिबत्तोदयन । विणेऊनून न खीगंति ॥ 1 ॥ तमि मन जाइ दिवं । तप्परिणामायसत्तए खीरो ॥ नवरयपरिणामो पुण । पना naannmshmn॥2॥ बक्षयुष्को ॥ 6 ॥ Page #65 -------------------------------------------------------------------------- ________________ नाग 1 सीका पंचसंओस्पि यदि तदानीं कालं न करोति, तथापि सप्तके वीणे नियमादवतिष्टते, न चारित्रमोहक पणाय यत्नमादधाति, अत पाह-बजापमिवन्नो । नियमा खीरामि सत्तए गइ ' अत्रा ह-जनु यदि दर्शन त्रिकमपि दयमुपगतं तर्हि किमसौ सम्यग्दृष्टिरुताऽसम्यग्दृष्टिः ? नव्यते-सम्यग्दृष्टिः, सम्यग्दर्शनाऽनावे सम्यग्दृष्टित्वमनुपपन्नमिति चेत् तदसत्, अन्तिप्रायाऽपरिज्ञानात; इह निर्मदनीकृतमदनकोश्व कल्पा अपगतमिथ्यात्वन्नावा मिथ्यात्वपुजला एव, यत्सम्यग्दर्शनं तदेव वीणं, यत्पुनरात्मपरिणतिस्वन्नावं तत्वाश्रीज्ञानलकणं सम्यग्दर्शनं तन्न कीणं, अपि च तदतीवश्लकशुनावपटलविगमे मनुष्यस्य दृष्टिरिव विशुतरस्वरूपं नवति. प्राह च खीगंमि दमणतिए । किं होश तन्नतिदसणाइन ॥ नन्न सम्मठिई । सम्मत्तखए कुन सम्मं ॥ 1 ॥ निचलियमयणकोद्दव-रूवं मित्तमेव सम्मत्तं ॥ खीणं न न जो नावो । सद्ददणाल रकणो तस्स ॥ 2 ॥ विसुइयरो जाय । सम्मत्तपोग्गलस्कयन ॥ दिठिव सएह सुइ- - प्रगमविगमे मणुस्स ॥ 3 ॥ यदि पुनरबहायुः कपकश्रेणिमारनते, ततः सप्तके वीणे निय- मादनुपरतपरिणाम एव चारित्रमोहनीयकपणाय यत्नमारनते. यहाह- इयरो अणुवरन ॥ 63 ॥ Page #66 -------------------------------------------------------------------------- ________________ पंचसं चिय्। सयलं सेटिं समाणे ॥ ' चारित्रमोहनीयं च कपयितुं यतमानो याप्रवृत्तादीनि नाग 1 1 करोति, तद्यथा-यथाप्रवृत्नकरणमपूर्वकरणमनिवृत्तिकरणं च, एषां च स्वरूपमाचार्योऽग्रे टीका OM वक्ष्यतीति न नाव्यते. केवलमिद यथाप्रवृत्तकरणमप्रमत्तगुणस्थानके दृष्टव्यं, अपूर्व्क्र्न्न्म्॥65॥ पूर्वकरणगुणस्थानके, अनिवृत्तिकरणमनिवृत्तिवादरसंपरायगुणस्थानके. तत्राऽपूर्वकरणे स्थि तिघातादिन्निरप्रत्याख्यानप्रत्याख्यानावरणकषायाष्टकं तथा कृपयति, यथा अनिवृनिकरणा समये तत्पल्योपमाऽसंख्येयत्नागमात्रस्थितिकं जातं; अनिवृत्तिकरणाया असंख्येयेषु र नागेषु गतेषु सत्सु स्त्यानहिचिकनरकगतितिर्यग्गतिनरकानुपूर्वीतिर्यगानुपूर्येकक्षित्रिचतुरिंथिजातिस्थावरापोद्योतसूमसाधारणानां षोडशप्रकृतीनामुलनासंक्रमेणोल्पमानानां प. योपमाऽसंख्येयत्नागमात्रा स्थितिर्जाता, 1 ततो बद्ध्यमानासु प्रकृतिषु तानि षोडशापि कर्माणि गुणसंक्रमेण प्रतिसमयं प्रतिप्य- ॥ 6 ॥ माणानि निःशोषतोऽपि वीणानि नवंति. इहाऽपत्याख्यानप्रत्याख्यानावरणकषायाष्टकं पूर्वमेव कपयितुमारब्धं, परं तन्नाऽद्यापि कीणं, केवलमपांतराल एव पूर्वोक्तं प्रकृतिषोडशकं क Page #67 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं पितं, ततः पश्चात्तदपि कषायाष्टकं मुहूर्तमात्रेण कृपयति; एष सूत्रादेशः, अन्ये पुनराहुः- षोमहा कर्माण्येव पूर्व कपयितुमारनते, केवलमपांतराले अष्टौ कषायान् कृपयति, पश्चात्यो टीका - डशकर्माणीति. ततोतर्मुहूर्त्तमात्रेण नवानां नोकषायाणां चतुर्णां च संज्ज्वलनानामंतरकरणं 65 करोति. अंतरकरए विधिश्चाग्रे वक्ष्यते. अंतरकर गं च कृत्वा नपुंसकवेददलिकमुपरितनस्थि तिगतमुघलनविधिना कपयितुमारत्नते, तच्चांतरमुहूर्नमात्रेण पख्योपमासंख्येयत्नागमात्रं जा ते; ततःप्रनृति बद्ध्यमानासु प्रकृतिषु गुणसंक्रमेण तद्दलिकं प्रतिपति, तञ्चैवं प्रदिप्यमाण- मंतर्मुदूर्नमात्रेण निःशेष काणं, अधस्तनस्थितिदलिकं च यदि नपुंसकवेदेन कपकश्रेणिमा रूढस्ततोऽनुन्नवतः कृपयति, अन्यथा त्वावलिकामात्रं तत्. तच्च वेद्यमानासु प्रकृतिषु स्ति बुकसंक्रमेण संक्रमयति, तदेवं कपितो नपुंसकवेदः, ततोतर्मुहूर्तमात्रेण कालेन स्त्रीवेदोऽप्य- नेनैव क्रमेण कृप्यते, ततः पडूनोकषायान् युगपदपयितुमारत्नते, ततः प्रन्नति च तेषामुप- है रितनस्थितिगतं दलिकं न पुरुषवेदे संक्रमयति, किं तु संज्वलनकोधे तेऽपि च पूर्वोक्तविधि ना तिप्यमाणा अंतर्मुहूर्नमात्रेण कालेन निःशेषाः वीणाः, तत्समयमेव च पुरुषवेदस्य बं. ॥ 65 ॥ Page #68 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं धोदयोदीरणाव्यवच्छेदः, समयोनावलिकाहिकबई मुक्त्वा शेषदलिकस्य कृयश्च. ततोऽसाविदा- 1 नीमवेदको जातः, एवं पुरुषवेदेन कपकश्रेणिप्रतिपन्नस्य दृष्टव्यं. यदा तु नपुंसकवेदेन कपकश्रेणिं प्रतिपद्यते, तदा प्रथमतः स्त्रीवेदनपुंसकवेदौ युग्प्द्॥ 66 ॥ पयति, स्त्रीवेदनपुंसकवेदक्षयसमकालमेव च पुरुषवेदस्य बंधो व्यवविद्यते, तदनंतरं च पुरु वेदहास्यादिषट्के युगपत्कृपयति. यदा तु स्त्रीवेदेन प्रतिपद्यते, तदा प्रश्रमतो नपुंसकवेदं.त. तः स्त्रीवेदं, स्त्रीवेदकयसमकालमेव च पुरुषवेदस्य बंधव्यववेदः, ततोऽवेदकः पुरुषवेदहास्यादिषट्कं युगपदपयति, संप्रति पुरुषवेदेन कपकश्रेणिं प्रतिपन्नमधिकृत्य प्रस्तुतमन्निधीयतेक्रोधं वेदयमानस्य सतस्तस्य क्रोधायास्त्रयो विनागा नवंति, तद्यथा-अश्वकर्णकरणाचा किट्टिकरणाआ किट्टिवेदनाहा च. तत्राश्वकर्णकरणाझायां वर्तमानः प्रतिसमयमनंतानि अपर्व1स्कानि चतुर्णामपि संज्वलनानामंतरकरणस्योपरितनस्थितौ करोति. अस्यां चाश्वकर्णः करणासायां वर्तमानः पुरुषवेदमपि समयानावलिकाहिकेन कालेन क्रोधे गुणसंक्रमेण संक्र. मयन चरमसमये सर्वसंक्रमेण संक्रमयति, तदेवं वीणः पुरुषवेदः, अश्वकर्णकरणाक्षायां च ॥ 66 ॥ Page #69 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 61 ॥ समाप्तायां किट्टिकरणायां वर्त्तते, तत्र च वर्त्तमानः सन् चतुर्णामपि संज्वलनानामुपरितन स्थितिगतस्य दलिकस्य किट्टोः करोति ताश्च कियः परमार्थतोऽनंता अपि स्थूरजातिदापेक्षा द्वादश कल्पयंते, एकैकस्य कषायस्य तिस्रस्तिस्रः, तद्यथा प्रथमा द्वितीया तृतीया च एवं क्रोधेन रूपकश्रेणिं प्रतिपन्नस्य दृष्टव्यं यदा तु मानेन प्रतिपद्यते, तदा नचलन विधिना क्रोधे कपिते सति शेषाणां त्रयाणां पूर्वक्रमेण नव किट्टी: करोति; मायया चेत्प्रतिपन्नस्तर्हि क्रोधमानयोरुद्दलन विधिना कृषितयोः सतोः शेषहिकस्य पूर्वक्रमे पटू किट्टी : करोति; यदि पुनर्लोजेन प्रतिपद्यते, तत नघुलनविधिना क्रोधादित्रिके रूपिते सति लोजस्य किट्टित्रिकं करोति. एष किट्टीकरणविधिः - किट्टीकरणायां निष्ठितायां कोधेन प्रतिपन्नः सन् क्रोधस्य प्रथमकिट्टिदलिकं द्वितीय स्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावत् यावत्समयाधिकावलिकामात्रं शेषः, ततोऽनंतरसमये द्वितीय किट्टिदलिकं द्वितीय स्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावत्, यावत्समयाधिकावलिकामा वं शेषः, ततोऽनंतरसमये तृतीय कट्टिदलिकं द्वितीय स्थितिगतमाकृष्य प्रथम स्थितिं करोति नाग ॥ 63 ॥ Page #70 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 68 ॥ 'वेदयते च तावत्, यावत्समयाधिकावलिकामात्रं शेषः, तिसृष्वपि चामूषु किट्टिवेदनादासूपरितनस्थितिगत माकृष्य प्रथमस्थितिं करोति वेदयते च तावत् यावत्समयाधिकावलिकामात्रं शेषः, तिसृष्वपि चामूषु किट्टिवेदनाद्वासूपरितन स्थितिगतं दलिकं गुणसंक्रमेणापि प्रतिसमय मसंख्येय गुण वृद्धिलक्षणेन संज्वलनमाने प्रक्षिपति तृतीय किट्टवेदनादायाश्चरमसमये संज्वलनक्रोधस्य बंधोदयोदीरणानां युगपच्यवच्छेदः, सत्कर्मापि च तस्य समयोनावलिकादिकब मुक्त्वा अन्यन्नास्ति, सर्वस्य माने प्रक्षिप्तत्वात्. ततोऽनंतरसमये मानस्य प्रथमकिट्टिदलिकं द्वितीय स्थितिगतमाकृष्य प्रथमस्थितिं करोति वे दयते च तावत्, यावदंतर्मुहूर्तं क्रोधस्यापि च बंधादौ व्यवछिन्ने सति तस्य संबंधि दलिकं समोनालिका दिकमात्रेण कालेन माने गुणसंक्रमेण संक्रमयन् चरमसमये सर्व संक्रमयति. मानस्यापि च प्रथमकिट्टिदलिकं प्रथमस्थितीकृतं वेद्यमानं समयाधिकावलिका शेषं जातं. ततोऽनंतरसमये मानस्य द्वितीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावत्, यावत्समयाधिकावलिकामात्रं शेषः ततोऽनंतरसमये तृतीय कि दिलि नाग 1 ॥ 68 ॥ Page #71 -------------------------------------------------------------------------- ________________ कास्य स पंचसं हितीयस्थितिगतमाकृष्य प्रश्रम स्थितिं करोति वेदयते च तावत, यावत्समयाधिकावलिकामा- नाग । Ka शेषः, तस्मिन्नेव च समये मानस्य बंधोदयोदीरणानां युगपध्यवच्छेदः, सत्कर्मापि च त. स्य समयोनावलिकाधिकबैमेव, शेषस्य, क्रोधशेषस्येव माने, मायायां प्रक्षिप्तत्वात्. ततो 65 ॥ मायायाः प्रश्रम कहिदलिकं हितीयस्थितिगतमाकृष्य प्रश्रम स्थितिं करोति वेदयते च तावत् यावदंतर्मुहूर्तमानं संज्वलनमानस्य च बंधादौ व्यवछिन्ने तस्य संबंधि दलिकं समयोनावलि काहिकमात्रेण कालेन गुणसंक्रमेण मायायां सर्व प्रक्षिपति; मायाया अपि च प्रश्रमकिट्टिदलिकं क्षितीयस्थितिगतं प्रथमस्थितीकृतं वेद्यमानं समयाधिकावलिकाशेषं जातं, ततोऽनंतर रसमये मायाया ठितीयकिहिदलिकं क्षितीयस्थितिगतमाकृष्य प्रश्रमस्थितिं करोति वेदयते च तावत, यावत्समयाधिकावलिकामानं शेषाः, तस्मिन्नेव च समये मायाया बंधादयोदीर. | णानां युगपध्यववेदः, सत्कर्मापि च तस्याः समयोनावलिकाधिकबाइमात्रमेव, शेषस्य गुण- ॥ 6 ॥ संक्रमेण लोन्ने प्रक्षिप्तत्वात. ततोऽनंतरसमये लोन्नस्य प्रथमकिट्टिदलिकं तिईय स्थितिगतमाकृष्य प्रथमस्थिति क Page #72 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 30 ॥ शेति वेदयते च तावत् यावदंतर्मुहूर्त, संज्वलनमायायाश्च बंधादौ व्यवचिन्ने सति तस्याः संबंधि दलिकं समयोनावलिका दिकमात्रेण कालेन गुणसंक्रमेण लोने सर्व संक्रामयति; संज्वलनलोजस्य च प्रथमकिट्टिदलिकं द्वितीय स्थितिगतं प्रथमस्थितीकृतं वेद्यमानं समयाधिकालिकामात्रशेषं जातं; ततोऽनंतरसमये लोनस्य द्वितीयकिट्टिदालिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तां च वेदयमानस्तृतीयकिट्टिदलिकं गृहीत्वा सूक्ष्मकिट्टीः करोति तावत् यावद् द्वितीय किट्टिदलिकस्य प्रथमस्थितीकृतस्य समयाधिकावलिकामात्रं शेषः, तस्मिन्नेव च समये संज्वलनलोजस्य बंधव्यवच्छेदो बादर कषायोदयोदीरणाव्यवच्छेदोऽनिवृत्तिवादर संप रायगुणस्थानक कालव्यवच्छेदश्च युगपज्जायते ततोऽनंतरसमये सूक्ष्मकिहिदलिकं द्वितीय स्थितिगतमाकृष्य प्रश्रमस्थितिं करोति वेदयते च तदानीमसौ सूक्ष्मसंपरायनच्यते; पूर्वोक्ताश्वावलिकास्तृतीयतृतीयकिट्टिगताः शेषीभूताः सर्वा अपि वेद्यमानासु परप्रकृतिषु fergrism संक्रमयति, प्रथमहितीय किट्टिगताञ्च यथास्थं द्वितीय किव्यंतर्गता वेद्यंते, सूक्ष्मसंपरायश्च लोजस्य सूक्ष्म किट्टीर्वेदयमानः सूक्ष्म किह्रिदलिकं समयोनावलिकादि नाग 1 ॥ 70 ॥ Page #73 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 71 ॥ कब च प्रतिसमयं स्थितिघातादिनिस्तावत्कपयति यावत्सूक्ष्मसंपरायाआयाः संख्ये या जागा गता जवंति, एकोऽवशिष्यते ततस्तस्मिन् संख्येयजागे संज्वलन लोनं सर्वापवर्त्तनया - पव सूक्ष्म परायादासमं करोति; सा च सूक्ष्मसंपरायादा श्रद्याप्यंतर्मुहूर्तप्रमाणा, ततः प्रभृति मोहस्य स्थितिघातादयो निवृत्ताः, शेषकर्मणां तु पवर्त्तत एव तां च लोजस्यापवर्त्तितां स्थितिमुदयोदोरणाच्यां वेदयमानस्तावद्वतो यावत्समयाधिकावलिकामात्रं शेषः, ततोष्नंतरसमये नदीरणा स्थिता. तत नदयेनैव केवलेन तां वेदयतो यावच्चरमसमयः, तस्मिंश्च चरमसमये ज्ञानावरणपंचकदर्शनावरणचतुष्कयशः कीर्युच्चैर्गोत्रांतराय पंचकरूपाणां पोश कर्मणां बंधव्यवच्छेदः, मोहनी यस्योदयसत्ताव्यवच्छेदश्च जेवति ततोऽसावनंतरसमये कीलकपायो जायते; तस्य च शेषकर्मणां स्थितिघातादयः पूर्ववत्प्रवर्त्तते, यावत्कीणकषायाद्वायाः संख्येयजागा गता जवंति, एकः संख्येयो जागोऽवतिष्टते. तस्मिंश्च ज्ञानावरणपंचकांतराय पंचकदर्शनावरणचतुष्टय निशद्विकरूपाणां षोमशकर्मयां स्थिति सत्कर्म सर्वापवर्त्तनया अपवर्त्य कीलकपायादासमं करोति; केवलं निशद्दिकस्य (भाग 1 ॥ 71 ॥ Page #74 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं ____टीका ॥ 7 ॥ स्वस्वरूपादेपया समयन्यूनं, सामान्यतः कर्मरूपतया तु तुल्यं. सा च कीणकषायाहा a- द्याप्यंतर्मुदतप्रमाणा, ततः प्रति च तेषां स्थितिघातादयः स्थिताः, शेषाणां तु नवंत्येव, तानि च षोडशकर्माणि निज्ञहिकहीनानि नदयनदीरणान्यां वेदयमानस्तावतो यावत्समयाधिकावलिकामानं शेषः, ततोऽनंतरसमये नदीरणा निवृत्ता, तत आवलिकामानं यावदयेनैव केवलेन तानि वेदयते, यावत् की कयायाया विचरमसमयः, तस्मिश्च हिचरमसमये निशहिकं स्वरूपसत्तापेकपा कीगं, चतुर्दशानां च प्रकृतीनां चरमसमये कयः, ततोऽनंतरसमये केवली जायते. ॥ सयोगिकेव लिगुणस्थानमिति-योगो वीर्यपरिस्पंद इत्यनीतरं, सह योगेन वन ते ये ते सयोगा मनोवाकायाः, ते यस्य विद्यते स सयोगी. तत्र नगवतः काययोगश्च क्रमेण निमेषोन्मेषादिः, वाचिको देशनादिः, मानसिको मनःपर्यायज्ञानि निरनुनरसुरादिनिर्वा मनसा पृष्टस्य सतो मनसैव देशना. ते हि नगवत्प्रयुक्तानि मनाइ व्याणि मनःपर्यायज्ञानेनाऽवधिज्ञानेन च पश्यंति; दृष्ट्वा च ते विवक्षितवस्त्वालोचनाकारा'. न्यथाऽनुपपत्त्या अलोकस्वरूपादिकमपि बाह्यमयं पृष्टमवगळंति. नक्तं च-' जाण बप्रेणु ॥ 32 ॥ Page #75 -------------------------------------------------------------------------- ________________ पंचसं नाग 1 टीका माणान' केवलं ज्ञानं दर्शनं चोक्तस्वरूपं विद्यते यस्य स केवली, सयोगी चासौ केवलीच सयोगिकेवली, तस्य गुणस्थानं सयोगिकेवलिगुणस्थानं, सयोगिकेवली च जघन्यनांतर्मुहूनै - कालं यावधति, नतो देशोनां पूर्वकोटिं. सर्वश्च सयोगिकेवली समुद्रातादर्वाक् आयो. जिकाकरणमारनते, तथा च केवलिसमुद्घातप्रक्रियां वितणिषुः समुद्घातडशब्दव्याख्यानपुरस्सरमाह नाष्यकृत्-तवान यसाहिय-कम्मसमुग्घायणं समुग्धान ॥ तं गंतुमरणो पुवं । आननियकरणमप्रे ॥ 1 ॥ अय आयोजिकाकरणमिति कः शब्दार्थः ? नच्यते-'आङ् मर्यादायां' आ मर्यादया केवलिदृष्टया योजनं व्यापारणं, शुन्नानां योगानामिति गम्यते, प्रायोजिका; तस्याः करण- मायोजिकाकरणं. केचिदावर्जितकरणमित्याहुस्तत्रायमन्वश्रः-प्रावर्जितो नामानिमुखीक तः, तथा च लोके वक्तार:-श्रावर्जितोऽयं मया, संमुखीकृत इत्यर्थः, ततश्च तथान्तव्यत्वे नावर्जितस्य, मोक्षगमनंप्रत्यनिमुखीकृतस्य करणं क्रिया शुन्नयोगव्यापारणं प्रावर्जितकरगं. अपरे आवश्यककरणमित्यूचुः, तत्राप्ययमन्वर्थः-आवश्यकेनाऽवश्यंनावेन करणमाव ॥ 3 ॥ Page #76 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 74 ॥ इयककरणं, तथाहि -- समुद्घात केचित्कुर्वेति केचिच्च न कुर्वेति इदं त्वावश्यककरणं सर्वेष्पि केवलिनः कुर्वेति आयोजिकाकरणानंतरं च कश्चित्कर्मणां समीकरणार्थं समुद्घातं क रोति, यस्य वेदनीयादिकमायुषः सकाशादधिकतरं जवति; अन्यस्तु न करोत्येव, नक्तं चआयुषि समाप्यमाने - शेषाणां कर्मणां यदि समाप्तिः ॥ न स्यात्स्थितिवैषम्या - तिस ततः समुद्रातं ॥1॥ स्थित्या च बंधनेन च । समीक्रियार्थं हि कर्मणां तेषां ॥ अंतर्मुहूर्तशेषे । तदायुषि समुजिघांसति सः ॥ 2 ॥ ननु प्रनस्थितिकस्य वेदनीयांदेरायुषा सह समीक रणार्थं समुद्घातरंज इति न युक्त्युपपन्नं, कृतनाशादिदोषप्रसंगात् तथाहि - प्रभूतकालोपायस्य वेदनीयांदेरारादेवापगमसंपादनात्कृत नाशः, वेदनीयादिवच्च कृतस्यापि कर्मक्षयस्य पुनर्नाशसंज्ञवान्मोक्षेऽप्यनाश्वासप्रसंगः, तदसत् कृतनाशादिदोषाऽप्रसंगात् तथाहि-- यथा प्रतिदिवस सेतिकापरिजोगेन वर्षशतोपनोगस्य कल्पितस्याहारस्य नस्मकव्याधिना तत्सामर्थ्यात्स्तोक दिवसैर्निःशेषतः परिजोगान्न कृतनाशोपगमः, तथा कर्मणोऽपि वेदनीयादेस्तथाविधशुनाध्यवसायानुबंधाडुपक्रमेण साकल्यतो जोगान्न कृतनाशरूप दोषप्रसंगः, छि नाग 1 ॥ 74 ॥ Page #77 -------------------------------------------------------------------------- ________________ पंचसंविधो दि कर्मणोऽनुत्नवः, प्रदेशतो विपाकतश्च; तत्र प्रदेशतः सकलमपि कर्मानुनूयते. तद नाग 1 ञो स्ति किंचित्कर्म ? यत्प्रदेशतोऽप्यनुनूतं सन्न कयमुपयाति ? ततश्च कुतः कृतनाशदोषापत्तिः ? विपाकतस्तु किंचिदनुन्नूयते, किंचित्र, अन्यथा निर्मोकप्रसंगात. तथाहि___यदि विपाकानुनूतित एव सर्वं कर्म कपणीयमिति नियमः, तसंख्यातेषु नवेषु त. थाविधविचित्राध्यवसायविशेषैर्यन्नरकगत्यादिकं कर्मोपार्जितं, तस्य नैकस्मिन् मनुष्यादावेव नवेऽनुन्नवः, स्वस्वन्नवनिबंधनत्वात्तपिआकानुन्नवस्य; क्रमेण च स्वस्वन्नवानुगमनेनानुनवेन नारका दिनवेषु चारित्राऽनावेन प्रनूततरकर्मसंतानोपचयात्तस्यापि स्वस्वन्नवानुगमनेनानुन. बोपगमात्कुतो मोक्षः ? तस्मात्कर्म विपाकतो नाज्यं, प्रदेशतोऽवश्यमनुत्नवनीयमिति प्रति. पत्नव्यं, एवं च न कश्चिद्दोषः, नन्वेवमपि दीर्घकालनोग्यतया तदनीयादि कर्मोपचितं, a. श्रच परिणाम विशेषाउपक्रमेणारादेव तनु नवति, ततः कथं न कृतनाशदोषप्रसंगः ? तदप्यम ॥ 5 ॥ सत. बंधकाले तश्राविधाध्यवसायवशादारादुपक्रमयोग्यस्यैव तेन बंधनात्. अपि च जिनवचनप्रामाण्यादपि वेदनोयादिकर्मणामुपक्रमो मंतव्यः, यदाद नाष्यकृत् -नदयरकयखनवस Page #78 -------------------------------------------------------------------------- ________________ पंचसं नागर टीका ॥ 6 ॥ मो-वसमा जं च कम्मुणो नलिया ॥ दवाइपंचगं पश्-जुनसुवक्कमणमनवि ॥ 1 ॥ अत्र i. - व्यादिपंचकं प्रतीति व्यकेत्रकालनावानाश्रित्य. न चैवंमोकोपक्रमहेतुः कश्चिदस्ति, येन त. त्राऽनाश्वासप्रसंगः, तहेतुरागाद्यन्नावात्. ततो यौक्तं ' वेदनीयादिवञ्च कृतस्यापि कर्मक्षयस्येत्यादि । न तत्समीचीनमिति स्थितं. नूयोऽप्याह-ननु कुतो नियमो? यदिनीयाद्यवायुषः सकाशादधिकस्थितिकं नवति ? न तु कदाचिदपि वेदनीयादेरायुरिति ? नच्यते--तथारूपजीवपरिणामस्वान्नाव्यात्. तश्राहि बंजूत एवात्मनः परिणामो येनाऽस्यायुर्वेदनीयादेः समं नवति न्यूनं वा; न तु कदा. चनाप्यधिकं यथा तस्यैवायुषः खस्नध्रुवबंधः, तथाहि-झानावरणादीनि कर्माण्यायुर्वर्जानि सप्तापि सर्वदैव बद्ध्यते, आयुस्तु प्रतिनियत एव काले स्वनवत्रिनागादिशेषरूपे; तत्र चैवं बंधवैचित्र्यनियमने स्वन्नावादृतेऽपरः कश्चिदस्ति हेतुः? एवमिहापि स्वन्नावविशेष एव नि- यामको दृष्टव्यः, प्राद च नाध्यकृत्-असमठिण निय्मो। को श्रेवं आनयं न सेसंपि ॥ परिणामसहावान । अडवबंधोव तस्सव ॥ 1 ॥ अथ समुद्घात इति कः शब्दार्थः ? नव्य ॥ 6 ॥ Page #79 -------------------------------------------------------------------------- ________________ पंचसंग टीका 19911 ते सम्यक् पुनर्जीवेन उत्प्राबल्येन घातो वेदनीयादिकर्मणां विनाशो यस्मिन् क्रियत्रिशेषे स समुद्घातः, तं च समुद्घातं कुर्वन् प्रथमसमये बाहल्यतः स्वशरीरप्रमाण मूईमघश्च लोकांतपर्यंतमात्मप्रदेशानां दंरुमाचरति; द्वितीयसमये पूर्वापरं दक्षिणोत्तरं वा कपाटं, तृतीये मंथानं, चतुर्थेऽवकाशांतरपूरणं, पंचमेऽवकाशांतराणां संहारं, पष्टे मंत्रः, सप्तमे कपाटश्व अष्टमे स्वशरीरस्थो भवति तत्र दंरुसमयात्प्राकू या पल्योपमाऽसंख्येयनागमात्रा वेदनीयनामगोत्राणां स्थितिरासीत्, तस्या बुद्ध्या असंख्येयजागाः क्रियते; ततो दंगसमये दंडं कुर्वन्नसंख्येयान जागान् दंति, एकोऽसंख्येयनागोऽनुतिष्टते. यश्च प्राकू कर्मत्रयस्यापि रसस्तस्याप्यनंता नागाः क्रियं ते; ततस्तस्मिन् दंडसमये प्रसातावेदनीयप्रथमवर्ज संस्थानपंचकप्रथमवर्ज संहननपंचकाऽप्रशस्तवर्णादिचतुष्कोपघाताऽप्रशस्तविहायोगत्य पर्याप्त काऽस्थिराऽशुनदुर्भगदुःस्वराऽनादेयाऽयशः कीर्त्तिनीचैर्गोत्ररूपाणां पंचविंशतिप्रकृतीनामनंतान जागान् दंति, एकोऽनंतनागोऽवशिष्यते तस्मिन्नेव च समये सातावेदनीयदेवगतिमनुष्यगतिदेवानुपूर्वी मनुष्यानुपूर्वी पंचें दियजातिशरीरपंच कांगोपांगत्रयप्रथम भाग 1 11 9911 Page #80 -------------------------------------------------------------------------- ________________ पंच नाग ! संस्थानप्रश्रमसंहननप्रशस्तवर्णादिचतुष्टयाऽगुरुलघुपराघातोच्वासप्रशस्तविहायोगतित्रसबाद- रपर्याप्तप्रत्येकातपोद्योत स्थिरशुनसुत्नगसुस्वरादेययश कीर्तिनिर्माणतीर्थकरोच्चैर्गोत्ररूपाणामेष् कोनचत्वारिंशत्प्रकृतीनामनुनागोऽप्रशस्तप्रकृत्यनुनागमध्ये प्रवेशनेनोपहन्यते, समुद्घातमाहात्म्यमेतत; तस्य चोहरितस्य स्थितेरसंख्येयत्नागस्यानुन्नागस्य अनंततमन्नागस्य पुनर्बुद्ध्या यथाक्रममसंख्येया अनंताश्च नागाः क्रियते, ततो हितीये कपाटसमये स्थितेरसंख्येयान् नागान हंति, एकोऽवशिष्यते, अनुनागस्य चाऽनंतान नागान हंति, एकं मुंचति. अत्राप्यशस्तप्रकृत्यनुनागमध्यप्रवेशनेन प्रशस्तप्रकृत्यनुन्नागघातो दृष्टव्यः, पुनरप्येतस्मिन् समये अवशिष्टस्य स्थितेरसंख्येयनागस्याऽनुन्नागस्य चानंततमेनागस्य पुनर्बुद्ध्या यथाक्रममसंख्ये या अनंताश्च नागाः क्रियते. ततस्तृतीये समये स्थितेरसंख्येयान् नागान् हंति, एकं मुंचति; 29 अनुनागस्य चानंतान नागान् इंति, एकमनंतं नागं मुंचति. अत्रापि प्रशस्तप्रकृत्यनुन्नागघातोऽप्रशस्तप्रकृत्यनुन्नागमध्यप्रवेशनेनावसेयः, ततः पुनरपि तृतीयसमयावशिष्टस्य स्थितेरसंख्येयत्नागस्य अनुन्नागस्य चानंततमन्नागस्य बुद्ध्या य ॥ 7 ॥ Page #81 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं याक्रममसंख्येया अनंताश्च नागाः क्रियते. ततश्चतुर्थसमये स्थितेरसंख्येयान नागान् दंति, 1 एकस्तिष्टति. अनुनागस्याप्यनंतान नागान् दंति, एकोऽवशिष्यते. प्रशस्तप्रकृत्यनुनागघातटीका श्च पूर्ववदवसे यः, एवं च स्थितिघातादिकुर्वतश्चतुर्थसमये स्वप्रदेशापूरित-(ग्रंथाग्रंथ 1000) ॥न्ना समस्तलोकस्य नगवतो वेदनीयादिकर्मत्रयस्थितिरायुषः संख्येयगुणा जाता, अनुनागस्त्व. द्याप्यनंतगुणः, चतुर्थसमयावशिष्टस्य च स्थितेरसंख्येयत्नागस्याऽनुनागस्य चानंततमन्नागस्य नूयोऽपि बुद्ध्या यथाक्रम संख्येया अनंताश्च नागाः क्रियते, ततोऽवकाशांतरसंहारसमये स्थितेः संख्येयान नागान हंति, एक संख्येयत्नागं शेषीकरोति; अनुनागस्य चाऽनंतान नागान हंति, एकं मुंचति. एवमेतेषु पंचसु दमादिसमयेषु प्रत्येकं सामयिकं कंडकमुत्की. , समये समये स्थितिकंमकानुनागकंडकघातनात. अतः परं षष्ठसमयादारभ्य स्थितिकंड. कमनुनागकंमकं चांतर्मुहूर्नेन कालेन विनाशयति. षष्टादिषु च समयेषु कंझकस्य प्रतिसम. है यमेकैकं शकलं नावकिरति यावदंतर्मुहूर्तचरमसमये सकलमपि तत्कंझकमुत्कीर्ण नवति एवमांतर्मोदूर्तिकानि स्थितिकमकान्यनुनागकंमकानि च घातयन् तावदितव्यो यावत्सयो ॥ Page #82 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 80 ॥ ग्यवस्थाचरमसमयः, सर्वाण्यपि चामूनि स्थित्यनुनाग कंडकान्य संख्येयान्य व गंतव्यानि श्रयं च समुद्घातविधिरावश्यकचूर्ण्यनुसारतोऽनिहितः, यस्य पुनः केवलिनो वेदनीयादिकर्मत्रयमायुषा सह समस्थितिकं, स समुद्घातं न गच्छति यत श्राह भगवानार्यश्यामःप्रज्ञापनायांजस्सानए तुल्लाई । बंधणेहिं ठिईइ य ॥ जवोवग्गह कम्माई । न समुग्धायं स्ग्॥ 1 ॥ प्रागंतू समुग्धाय - मरांता केवली जिला ॥ जरमरणविप्प मुक्का । सिद्धिं वरगई गया ॥ 2 ॥ अत्र ' बंधणेहिं ति' प्रदेशैः स्थित्येति वेदनकालेन गत्वा चाऽगत्वा च समुद्रातं लेश्यानिरोधार्थं योगनिमित्तबंध निरोधार्थं च योगनिरोधमवश्यं कुरुते यद चस ततो योगनिरोधं । करोति लेश्या निरोधमनिकांन ॥ समयस्थितिं च बंधं । योगनिमितं स निरुरुत्सन् ॥ 1 | समये समये कर्मा - दाने सति संततेन मोक्षः स्यात् ॥ यद्यपि हि विमुच्यंते । स्थितिकयात्पूर्वकर्माणि ॥ 2 ॥ नो कर्मणा हि वीर्यं । योगव्येण नवति जी - वस्य ॥ तस्यावस्थानेन तु । सिद्धः समयस्थितेर्बंधः ॥ 3 ॥ अत्र बंधस्य समयमात्रस्थितिकता बंधसमयमतिरिच्य वेदितव्या, योगनिरोधं कुर्वन् प्रथमतो बादरकाययोगबला दंतर्मुहूर्त भाग 1 ॥ 00 ॥ Page #83 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 81 ॥ मात्रेण बादरवाग्योगंनिरुआहि, तन्निरोधानंतरं चांतर्मुहूर्त स्थित्वा बादरकाययोगोपष्टं नादेव बादर मनोयोगमंतर्मुहूर्तमात्रेण निरुलदि नक्तंच - बादरतत्वापूर्वी । वाङ्मनसे बादरे सनिरुद्धि ( क्रमेणैवेति शेषः ) ॥ प्रालंबनाय करणं । तदिष्यते तत्र वीर्यवतः ॥ 1 ॥ अत्र च तदिति वादरतनुरूपं, बादर मनोयोगनिरोधानंतरं च पुनरप्यंतर्मुहूर्त्त स्थित्वा त तच्छ्रासनिःश्वासावंतर्मुहूर्तमात्रेण निरुपाधि, ततः पुनरप्यंतर्मुहूर्त्त स्थित्वा सूक्ष्मकाययोगलाहादर काययोगं निरुपधि; बादरयोगे सति सूक्ष्मयोगस्य निरोडुमशक्यत्वात् ग्राह चबादरतनुमपि निरुण - हि ततः सूक्ष्मेण काययोगेन ॥ न निरुद्ध्यते हि सूक्ष्मो । योगः सति बादरे योगे ॥ 1 ॥ केचिदाहुः - बादरकाययोगबलाद्वादर काययोगं निरुपाधि, युक्तिं चात्र वदंति - यथा कारपत्रिकः स्तंनोपरिस्थितस्तमेव स्तंनं विनत्ति, तथा बादरकाययोगोपष्टंनाद्वादरकाययोगं निहंतीति तदत्र तत्वमतिशयिनो विदंति बादरं च काययोगं निरंधानः पूर्वस्पर्धकानामधस्तादपूर्वस्पर्धकानि करोति स्पर्धकस्वरूपं चाग्रे स्वयमेव वक्ष्यति तत्र यानि तस्मिन् पर्याप्तपर्यायपरिणतेन सता जीवन पूर्व कायादिव्यापार निष्पादनार्थं कृतानि, 11 भाग 1 11 G? 11 Page #84 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 82 ॥ तानि पूर्वस्पर्धकान्यनिधीयते तानि च स्थूलानि यानि पुनरधुना कर्त्तुमारभते तानि सूक्ष्मालि. न चैवं जूतान्यनादौ संसारे कृतानि, ततोऽपूर्वाणीत्युच्यते; तत्र पूर्वस्पर्धकानामधस्तन्यो प्रथमादिवर्गणाः संति, तासां ये वीर्याविज्ञागपरिच्छेदास्तेषामसंख्येयान्नागानाकर्षति, एकम संख्येयनागं मुंचति, जीवप्रदेशानामपि चैकमसंख्येयं नागमाकर्षति, शेषं सर्व स्थापयति एष बादरकाययोगनिरोधप्रश्रमसमयव्यापारः, तथा च कर्मप्रकृतिप्रानृतं - ' पढमसमये अफगाण करे; पुवफडूमुगाणं देठा प्राइवग्गणाएं प्रविभागपरिष्ठेयाणमसंखेऊ जागे न कट्टर, जीव एसाणं वा संखेनागमो कट्टर इति ' ततो द्वितीयसमये प्रथमसमयाकृष्टजीवप्रदेशाऽसंख्येयनागादसंख्येयगुणं जागं जीवप्रदेशानामाकर्षति, जावतोऽसंख्येयान जागानाकर्षतीत्यर्थः, वीर्याविज्ञागपरिछेदानामपि प्रथमसमयाकृष्टान्नागादसंख्येयगुणहीनं जागमाकर्षति एवं प्रतिसमयं समाकृष्य तावद्द पूर्वरूप ईकानि करोति यावदंतर्मुहूर्त चरमकियंति पुनः स्पर्धकानि करोतीति चेत् उच्यते -- श्रेणिवर्गमूलस्या संख्येयनागमात्राणि पूर्वस्पर्धकानामसंख्येयनागमात्रालीति यावत्, पूर्वस्पर्धककरणान्मूहूर्नानंतरसमये एव समयः, नाग 1 ॥ 82 ॥ Page #85 -------------------------------------------------------------------------- ________________ पंचसं नाग 1 टीका ॥ 3 ॥ च किट्टीरंतर्मुहू. यावत्करोति. नक्तं च नाशयति काययोगं । स्थूलं सोऽपूर्वफड्डुकाकृत्य ॥ शेषस्य काययोगस्य । तथा कि. - टीश्च स करोति ॥ 1 ॥ अथ किमिदं किट्टिरिति ? नच्यते-एकोत्तरवृद्धिं च्यावयित्वाऽनंत गुणहीनैकैकवर्गणास्थापनेन योगस्याऽल्पीकरणं, तत्र पूर्वस्पाईकानां च याः प्रश्रमादिवर्गणास्तासां ये अविनागपरिच्छेदाः, तेषामयमसंख्येयान नागानाकर्षति, एकमसंख्येयत्नागं स्था. पयति. जीवप्रदेशानामपि चैकमसंख्येयत्नागमाकर्षति, शेषं सर्व स्थापयति. एष किट्टीकर. णप्रथमममयव्यापारः । ततो ईतीयसमये प्रथमसमयाकृष्टवीर्याविन्नागपरिवेदनागादसंख्येयगुणहीनं वीर्याविन्नागपरिवेदानां नागमाकर्षति. जीवप्रदेशानां पुनः प्रश्रमसमयाकृष्टजीव प्रदेशासंख्येयन्नागादसंख्येयगुणं नागं, तावतोऽसंख्येयान नागानाकर्षतीत्यर्थः, एवं तावत् म किट्टीः karoti, yaavdNtrmuduurncrmsmyH| / tatra प्रश्रमसमयकृतान्यः किहिन्यो हितोयसमयकृताः किट्टयोऽसंख्येयगुणहीनाः, गु कारश्च पख्योपमाऽसंख्येयन्नागः, एवं शेषेष्वपि समयेषु नावनीयं. तथा चोक्तं कर्मप्रक " Page #86 -------------------------------------------------------------------------- ________________ पंच तिप्रानुते-चं अंतो मुहुत्तं किट्टीन करेइ असंखेजगुणहीणाए सेढीए जीवपएसे य असं- जाय्। 3 खेजगुणाए सेढीए कट्टर, किट्टीगुणकारो पलिनवमस्स असंखेज नागोति. प्रश्रमसमयकृताटीका - श्च कियः श्रेण्यसंख्येयत्नागप्रमाणाः, एवं हितीयादिसमयेष्वपि प्रत्येकमवगंतव्याः, सर्वा ॥ ॥ अपि च किट्टयः श्रेण्यसंख्येयत्नागप्रमाणाः, पूर्वस्पाईकानामपूर्वस्पाईकानां च संयरूपन्नाग-) मात्राः, किट्टिकरणावसानानंतरं च पूर्वस्पाईकान्यपूर्वस्पाईकानि च नाशयति, तत्समयादारज्य चांतर्मुद यावत् किट्टिगतयोगो नवति, तथा चोक्तं-किट्टिकरणे निठिए ततो से का. ले पुव फाडुगाणि अपुवफड्डुगाणि च सोसेश, अंतोमुहुत्तं किट्टिगयजोगो नवति. न चा. त्र किंचिदपि करोति, ततोऽनंतरसमये सूक्ष्मकाययोगोपष्टंनादतर्मुहूर्नमात्रेण सूक्ष्मवाग्यो गं निरुणदि. अन ततो निरुपसूक्ष्मवाग्योगोंतर्मुहुर्तमास्ते, नाऽन्यसूक्ष्मयोगनिरोधप्रति प्रयत्नवान् नवति. ॥ 7 ॥ ततोऽनंतरसमये सूदमकाययोगोपष्टंन्नात्सूक्ष्ममनोयोगमंतर्मुहूर्त्तमात्रेण निरुणहि, ततः पुनरपि अंतर्मुहूर्नमास्ते, ततः सूक्ष्मकाययोगबलात्सूक्ष्मकाययोगमंतर्मुहूर्तेन निरुणदि. तं च Page #87 -------------------------------------------------------------------------- ________________ पंचसं निरंधानः सूक्ष्मक्रियायाः प्रतिपातिध्यानमारोहति. तत्सामर्थ्याच्च वदनोदरादिविवरपूरणन नाग 1 1 संकुचितदेहविनागवर्तिप्रदेशो नवति. आह च-सूक्ष्मेण काययोगेन । ततो निरुणहि सू. टीका मवाङ्मनसे ॥ नवति ततोऽसौ सूक्ष्म-क्रियस्तदा किटिगतयोगः ॥ 1 ॥ तमपि स योगं ॥ 5 ॥ सूदमं । निरुत्सन् सर्वपर्यायानुगतं ॥ सूक्ष्म क्रियमप्रति-पात्युपयाति ध्यानमतमस्कं ॥ 2 ॥ इत्यादि. सूदमकाय योगं च निरुंधानः प्रश्रमसमये किट्टीनामसंख्येयान नागानाशयति, एकस्तिष्टति, वितीयसमये तस्यैवैकस्य नागस्योहरितस्य संबंधिनोऽसंख्येयान् नागानाशयति, एकमुहरति, एवं समये किट्टीस्तावन्नाशयति, यावत्सयोग्यवस्थाचरमसमयः, तस्मिश्चक चरमसमये सर्वाण्यापि कर्माण्ययोग्यवस्थासमस्थितिकानि जानाति, येषां च कर्मणामयोग्यवस्थायामुदयाऽन्नावस्तेषां स्थितिस्वरूपं प्रतीत्य समयोनां विधत्ते. सामान्यतः सत्ताकालं प्रतीत्या योग्यवस्थासमामिति. तस्मिंश्च सयोग्यवस्थाचरमसमये सूक्ष्म क्रियाप्रतिपातिध्यानं, ॥ 5 ॥ सर्वाः किट्टयः सध्द्यबंधो नामगोत्रयोरुदीरणायोगः शुक्ललेण्यास्थित्यनुनागघातश्चेति सप्त पदाभी युगपक्ष्यवविद्यते, ततोऽनंतरसमये अयोगिकेवली नवति. / 44 Page #88 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं अयोगिकेवलिगुणस्थानमिति-योगः पूर्वोक्तो विद्यते यस्यासौ योगी, न योगी अयो- गी, अयोगी चासौ केवली च अयोगिकेवली, तस्य गुणस्थानमयोगिकेवलिगुणस्थानं; तस्मिटोकाश्च वर्तमानः कर्मकपणाय व्युपरतक्रियमनिवृत्तिध्यानमारोहति. Aha ca-sa tato dehtry||6|| मोक्षार्थमनिवृत्तिसर्ववस्तुगतं । नपयाति समुछिन्न-क्रियमतमस्कं परं ध्यानं ॥ ॥ एवमसा वयोगिकेवल स्थितिघातादिरहितो यान्युदयवंति कर्माणि, तानि स्थितिकयेणानुन्नवन कृप. यति, यानि पुनरुदयति तदानीं न संति, तानि वेद्यमानासु प्रकृतिषु स्तिबुकसंक्रमेण संक्र मयन, वेद्यमानप्रकृतिरूपतया वा वेदयमानस्तावद्याति यावदयोग्यवस्थाधिकचरमसमयः, ta8 स्मिंश्च हिचरमसमये देवगतिदेवानुपूर्वीशरीरपंचकबंधनपंचकसंघातपंचकसंस्थानषटकांगोपां गत्रयसंहननषट्कवर्णादिविंशतिपराघाताऽगुरुलघूच्वासप्रशस्ताऽप्रशस्तविहायोगतिस्थिराऽस्थिरशन्नाऽशुनसुस्वरदुःस्वरपुर्तगप्रत्येकानादेयायश कीर्तिनिर्माणापर्याप्तकनीचैर्गोत्रसातासा- तान्यतरानुदितवेदनीयरूपाणि हिसप्ततिसंख्यानि स्वरूपसनामधिकृत्य कयमुपगति. चरमसमये स्तिबुकसंक्रमेणोदयवतीषु प्रकृतिषु मध्ये संक्रम्यमाणत्वात्, संक्रमश्च स ॥ 6 ॥ Page #89 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 09 ॥ र्वोऽप्युक्तस्वरूपो मूलप्रकृत्यभिन्नासु परप्रकृतिषु दृष्टव्यः, ' मूलप्रकृत्य जिन्नाः । संक्रमयति गु* गत उत्तराः प्रकृती:' इति वचनात्, चरमसमये च सातासातान्यतरवेदनीयमनुष्यगतिमनुध्यानुपूर्वीमनुष्यायुःपंचेंदियजातित्रससुनगादेययशः कीर्त्तिपर्याप्तवाद रतीर्थकरोचैर्गोत्ररूपाणां त्रयोदशप्रकृतीनां सत्ताव्यवच्छेदः अन्ये पुनराहुर्मनुष्यानुपूर्व्या विचरमसमये व्यवच्छेदः, नदयानावात; नदयवतीनां दि स्तिबुकसंक्रमाऽनावात् स्वस्वरूपेण चरमसमये दलिकं दृश्यते एवेति युक्तस्तासां चरमसमये सत्ताव्यवच्छेदः, श्रानुपूर्वीनाम्नां तु चतुर्णामपि क्षेत्रविपाकतया जवापांतराल गतावेवोदय:, तेन जवस्थस्य तडुदयसंभवः, तदसंजवाच्चायोग्यवस्थादिचरमलमये एव मनुष्यानुपूर्व्याः सत्ताव्यवच्छेद इति तन्मतेन विचरमसमये त्रिसप्रतिप्रकृतीनां सताव्यवच्छेदः, चरमसमये द्वादशानामिति ततोऽनंतरसमये कोशबंध मोकलकणसहकारिसमुस्वभावविशेषादेरंमफलमिव जगवानपि कर्मसंबंधविमोक्षलक्षण सहकारिसमुह स्वभावविशेपादूर्ध्व लोकांते गछति स चोर्ध्वं गच्छन् रुजुश्रेण्या यावत्स्वा काशप्रदेशेष्विहावगाढस्तावत एव प्रदेशानूर्ध्वमप्यवगाहमानो विवक्षितसमयाच्चान्यत्समयांतरमस्पृशन् गच्छति नक्तं नाग 1 ॥ 87 ॥ Page #90 -------------------------------------------------------------------------- ________________ नाग 1 * __ टीका ॥ चावश्यकचूर्गौ-' जनिए जीवोवगाढो तावश्याए नगाहणाए नहू~ नज्जुगं गवर, नवकंबि- इयं च समयं न फुसइ ' इति. तत्र च गतः सन् नगवान् शाश्वतं कालमवतिष्टते. अथ क. श्रमवसीयते? तत्र गतः सन् शाश्वतं कालमवतिष्टते इति ? नच्यते-इह रागादयो मुक्तिपर्यायाच्यावयितुमीशाः, ते च सर्वात्मना वीणाः, न च वीणा अपि पुनः प्रादुर्जावमभु. वते, तत्कारणकरणपुलानामन्नावात. न च ते पुजला नूयो बद्ध्यते, संक्लेशमंतरेण तद्वंधा. 'नावात्. न च सर्वात्मना रागादिक्लेशविप्रमुक्तस्य नूयः संक्लेशोछानमित्युक्तमनंतरमेव. त. तः संक्लेशाऽनावात्तत्र गतस्य नगवतः शाश्वतं कालमवस्थानमिति, तदेवमुक्तानि गुणस्थानकानि, सांप्रतमेतेषु योगानुपदर्शयितुमाह- . ॥ मूलम् ॥-जोगाहार्गून्ना। मिछे सासायणे अविरए य । / अपुवाइसु पंचसु । नवनरालो मणवई य ॥ 16 ॥ व्याख्या-आहारकश्केइन आहारकाहारकमिश्ररूपेण - नाः शेषास्त्रयोदश योगा मिथ्यादृष्टौ सासादने अविरते च अविरतसम्यग्दृष्टौ च नवंति, आदारकछिकानावश्चैतेषु चतुर्दशपूर्वाधिगमाऽमनवात. तथा अपूर्वादिष्वपूर्वकरणाऽनिवृत्निबाद 10 Page #91 -------------------------------------------------------------------------- ________________ नाग 1 टीका पंचसं रसंपरायसूक्ष्मसंपरायोपशांतमोहवीणमोहलकणेषु पंचसु गुणस्थानेषु नव योगा नवंति. ते के ? इत्याह-औदारिकं चतुर्की, मनश्चतु , वाक्, चः समुच्चये ॥ 16 ॥ ॥ मूलम् ॥-वेन्विन्ना जुया । ते मीसे साहारगेण अपमत्ते ॥ देसे ऽविनज्जुया । आ॥न्हा हारगेण य पमत्ते ॥ 17 ॥ व्याख्या-त एवाऽनंतरोक्ता औदारिकादयो नव योगा वैक्रिये. ण युताः संतो दश सम्यग् मिथ्यादृष्टौ नवंति, वैक्रियमिदं त्वपर्याप्तावस्थायां लन्यते नच तदानी सम्यग्मिथ्यादृष्टितेति तत्र तदनातः, ननु मा नूदपर्याप्तावस्थालन्यदेवनारकसंन्नधि वैक्रियमिश्रं, यत्पुनः पर्याप्तानां मनुष्यतिरश्चां वैक्रिय लब्धिमतां सम्यग्मिथ्यादृशां सतां वै. क्रियकरणं सन्नवेत, तदारंजकाले वैक्रियमिश्रं नवति, तत्कस्मादिह नोक्तं ? उच्यते-तेषां वैक्रियाकरणलावतोऽन्यतो वा कुतश्चित्कारणादाचार्येणान्यैश्च तनान्युपगम्यते, तन्न सम्यगवगलामः, तथाविधसंप्रदायाऽनावात्. तपा तएवानंतरोक्ता नव वैक्रियेण आहारकसहितेन यु- ताः संतोऽप्रमने एकादश योगा नवंति; यत्तु वैक्रियमिश्रमाहारकमिश्रं च, तत्तदारंनकाले 27 तदानीं च प्रमादन्नावः, इति नाऽप्रमत्ते तत्संनवः. 12 e॥ Page #92 -------------------------------------------------------------------------- ________________ नाग 1 टीका पंचसं0 तथा त एव नव पूर्वोक्ता हिवै क्रियेग वैक्रियहिकेन वैक्रियमिश्ररूपेण युताः संतो deza- Joad virate एकादश नवंति. त एव चैकादश आहारकचिकेन आहारकाहारकमिश्रलक्षणेन यु. ताः संतस्त्रयोदश प्रमत्ते प्रमत्तसंयते नवंति. चः समुच्चये ॥ 17 ॥ (e ॥ // मूलम् ॥-अजोगो अजोगी। सत्त सजोगंमि होति जोगा न ॥ दो दो मणवश्जो. गा। नरालदुगं सकम्म इगं ॥ 17 ॥ व्याख्या-अत्र 'अऊओगो अजोगी' त्यत्र जकारस्य त्वं सेवादिषु चेति ' प्राकृतलक्षणात्. ततोऽयमर्थः-अयोगो योगवर्जितो अयोगी अयोगिकेवली नवति, योगाऽनाव निबंधनत्वादयोगित्वाऽवस्थायाः, तुः पुनरर्पो, जिनक्रमश्च, स चैवं योज्यः, सयोगिनि सयोगिकेवलिनि पुनः सप्त योगा नवंति. के ते? इत्याह- मनसी सत्याऽसत्याऽमृषारूपे एव; नदारिकठिकमौदारिकौदारिकमिश्रलक्षणं, सकार्मणं, कामणस हितमिति. तत्रौदारिकमिश्रकार्मणे समुद्घातावस्थायां, शेषा योगाः सुप्रतीताः ॥ 17 ॥ त- * देवं गुणस्थानकेषु योगाननिधाय सांप्रतमुपयोगानाह मूलम् ॥-अच्ख्खुच्ख्खूद्म्न्न्-म्न्नान्न्तिग्ण् च मिचासासान्ने॥विर्याविरे सम्मे । नाण ॥ e॥ Page #93 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 1 ॥ तिगं देसणतिगं च ॥ 10 ॥ व्याख्या-अचक्षुर्दर्शनं चक्षुर्दशनमज्ञानत्रिकं च मत्यज्ञानश्रुताशा- नाग' नविनंगलक्षणं चः समुच्चये, मिथ्यादृष्टौ सासादने चोपयोगा नवंति. यत्तु अवधिदर्शनं, तत्कुतश्चिदन्निप्रायाविशिष्टश्रुतविदो नेचंति, तन्न सम्यगवगवामः, अन च सूत्रे मिथ्यादृष्टयादीनामवधिदर्शनं प्रतिपाद्यते. यत नक्तं प्राप्तौ-नाहिदमण अणगारो नवत्ताणं नंते नाणी a.) नाणी ? योयमा नाणीवि अनाणीवि, जय नाणी, अछेगश्या तिनाणी, अच्छेगश्या चननाणी, जे तिनाणी ते आनिणीवोहियनाणी सुयनाणी महिनाणी; जे चननाणी ते आनिणीबोहियनाणी सुयनाणी महिनाणी मणपजवनाणी; जे अन्नाणी ते नियमा मशन्नाणी सुयान्ना. NI विनंगनाणी इति' अत्र हि ये अज्ञानिनस्ते मिथ्यादृष्टय एवेति, मिथ्यादृष्टीनामप्यवधिदर्शनं साक्षादत्र सूत्रे प्रतिपादितं. यदा त्ववधिज्ञानी सासादनन्नावं मिश्रन्नावं वा गति, तदा तत्राप्यवधिदर्शनं प्राप्यते; तथा विरताऽविरते 'सम्मेति' अविरतसम्यग्दृष्टौ मतिश्रुताए वधिलक्षणं ज्ञानत्रिकं, चक्षुरचक्षुरवधिदर्शनत्रिकमिति षट् उपयोगा नवंति ॥ 15 ॥ ॥ मूलम् ॥-missNmi वामिस्सं । मणनागजुयं पमनपुवाणं । केवलिनागदसण-नु । Page #94 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं टीका ॥ 2 ॥ वनग अजोगजोगीसु ॥ 30 ॥ व्याख्या-मिश्रे सम्यग्मिथ्यादृष्टौ तदेव ज्ञानत्रिकं दर्शन- त्रिकं चाऽनंतरोक्तमझानव्यामिश्रं दृष्टव्यं. मतिज्ञानं मत्यज्ञानमिश्रमित्यादि केवलं, कदाचिसम्यक्त्वबाहुल्यतो ज्ञानबाहुल्यं, कदाचिच्च मिथ्यात्वबाहुल्येनाऽज्ञानबाहुल्य; समतायां तु सम्यक्त्वमिथ्यात्वयोरुनयोरपि समतेति. तथा तदेव पूर्वोक्तमुपयोगषट्कं मनःपर्यायज्ञानयुत, प्रमत्तः पूर्वो येषां ते प्रमनपूर्वास्तेषां प्रमत्ताऽप्रमनापूर्वकरणानिवृत्तिबादरसूक्ष्मसंपरायोपशातमोदकीणमोहानामवसेयं. तथा केवलझान केवलदर्शनलकणौ धावुपयोगौ सयोग्ययोगिके वलिषु दृष्टव्यौ, न शेषाः, ' केवलागे न सेसा' इति वचनात् ॥ 20 ॥ तदेवं गुणस्थानके नपयोगानन्निधाय, सांप्रतं मार्गणास्थानेषु जीवस्थानादिविवक्षुस्तान्येव तावदाह ॥मूल्म् ॥-ग्दिए य काए । जोगे वेए कसायनाणे य ॥ संजमदसणलेसा । न. वसम्मे सन्नि आहारे ॥ 21 ॥ व्याख्या-श्यं च गाथा प्रागेव व्याख्याता,इदानीमेतेषु जी. वस्थानानि चिण्त्य्वाः-॥ 1 ॥ ॥ मूलम् ॥--तिरियगए चोद्दस । नारयसुरनरगईसु दो गणा ॥ एगिदिएसु च्न्रो। e॥ TREE Page #95 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 83 ॥ विगलपसिंदी व चरो ॥ 22 ॥ व्याख्या - तिर्यग्गतौ चतुर्दशापि जीवस्थानानि जवंति, यतस्तत्रैकेंदियादयः सर्वेऽपि प्राप्यंते; नारकसुरनरगतिषु च पर्याप्तापर्याप्तसंझिपंचेंशियल कले हे जीवस्थाने. इह नारकसुरसाहचर्यान्नराः करणाऽपर्याप्तका एवं विवक्षिताः समनस्काश्व ततस्तेषामपि यथोक्तमेव जीवस्थानकहिकं नवति यदि पुनः सामान्यतो नरा विवक्ष्यंते, तर्हि अपर्याप्ताऽपिंचेंडियलक्षणमपि तृतीयं जीवस्थानकं दृष्टव्यं, वांत पित्तादिसं मूर्तिममनुष्याणामसंज्ञिलब्ध्यपर्याप्तकत्वात् तथा चोक्तं प्रप्तौ - 'कदिणं जंते संमुमिमणुस्सा संमुखंति ? गोयमा तोमणुस्सखेत्ते पणयालीसाए जोयालय सहस्सेसु श्रासु दीवस - मुद्देसु, पन्नरससु कम्मभूमीसु, तीसाए कम्मभूमीसु, उप्पन्नाए अंतरदोवेसु, गनवकंतियमणुस्साएं चेव नच्चारेसु वा पासवलेसु वा, खेलेसु वा, सिंघालेसु वा, वंतेसु वा, पित्सु वा, सुक्केसुवा, सोलिएसु वा सुक्कपोग्गल परिसामेसु वा, विगयजीवकलेवरेसु वा नगरनि6मणेसुवा, बेसु चैव प्रसुइएस सुइआलेसु, एवणं संमुनिममणुस्सा संमुचंति, अंगुल - |स्स प्रसंखेज्जश्नागमेत्ताए नगाहलाए प्रसन्नी मित्रादिठी अन्नाणी सव्वाहिं पजत्ती हिं प्रपक नाग 1 11 23 11 Page #96 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ ॥ तगा अंतोमुहुत्तान या चेव कालं करंतिति' तथा एकेश्येइषु पर्याप्तापर्याप्तसूक्ष्मबादरलक्षनाग 1 गानि चत्वारि जीवस्थानानि नवंति; विकलेंश्येइषु पर्याप्तापर्याप्तहित्रिचतुरिंशियलक्षणानि षड् जीवस्थानकानि, पंचेंश्येइषु पुनरपर्याप्ताऽपर्याप्ताऽसंझिसंझिरूपाणि चत्वारि जीवस्थानानि. ॥ मूलम् ॥-द्स् तसकाए चन चन । पावरकाएसु जीवगणाई ॥ चत्तारि अष्ठ दोनिय । कायवई माणसेसु कमा ॥ 23 ॥ व्याख्या-त्रसेषु पर्याप्तापर्याप्तहित्रिचतुरिश्यिआसं. पंचेंशियलक्षणानि दश जीवस्थानकानि नवंति. तथा स्थावरेषु पृथिव्यप्तेजोवायुवनस्पति" प्रत्येकं पर्याप्ताऽपर्याप्तसूक्ष्मबादरैकेडियलकणानि चत्वारि चत्वारि जीवस्थानानि. एतान्ये व चत्वारि केवलकाययोगे वाग्योगमनोयोगविरहिते, वाग्योगे पुनर्मनोयोगविरहिते पर्याप्तापर्याप्तहित्रिचतुरिंडियाऽसंझिपंचेंश्यिलक्षणानि अष्टौ जीवस्थानकानि. मानसे च योगे पर्यातापर्याप्तसंझिपंचेंशियलकणे जीवस्थानके ॥ 23 ॥ ॥ ए ॥ ॥ मूलम् ॥-च्न् चन पुमिविवेए । सवाणि नपुंससंपराएसु ॥ किएहाइ तिगाहारग -नवानवे य मिचे य ॥ 25 ॥ व्याख्या-पुंवेदे स्त्री वेदे च प्रत्येकं पर्याप्ताऽपर्याप्ताऽसंझि Page #97 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं प टीका ॥e ॥ संझिपंचेंझ्यिलक्षणानि चत्वारि चत्वारि जीवस्थानानि नवंति. यद्यपि चाऽसंझी पर्याप्तोऽप- र्याप्तो वा सर्वथा नपुंसक एवोक्तः, तथा चोक्तं प्रज्ञप्तौ-तेणं नंते असंणि पंचेंदियतिरिकजोगिया किं इच्छिवेयगा पुरिसवेयगा नपुंसगवेयगा? गोयमा नो विवेयगा नो पुरिसवे. यगा, नियमा नपुंसगवेयगा इति' तथापीह स्त्रीपुंसलिंगाकारमात्रमंगीकृत्य स्त्री वेदे पुंवेदे चोक्तः, नक्तं च मूलटीकायां-यद्यपि चाऽसंझिपर्याप्ताऽपर्याप्तौ नपुंसकौ, तथापि स्त्रीपुंस. लिंगाकारमात्रमंगीकृत्य स्त्री वेदे पुसावुक्ताविति, तथा नपुंसकवेदे संपरायेषु क्रोधमानमायालोग्नेषु, लेश्यात्रिके कृष्णनीलकापोतरूपे, आहारके लव्ये अन्नव्ये, च शब्दादसंयमे च 'मि. यति' मिथ्यादृष्टौ, च शब्दः समुच्चये, सर्वाण्यपि जीवस्थानानि नवंति. नावना सुझाना. ॥ मूलम् ॥ तेक लेसासु दोन्नि। संजमे एकमहमणहारे ॥ सणी सम्मंमि य दोन्नि । सयाज्ञ असंनिमि ॥ 25 ॥ व्याख्या-तेजोलेश्यादिषु तेजःपद्मशुक्ललेश्यासु हे पर्या- तापर्याप्तसंझिपंचेंशियलकणे जीवस्थानके नवतः, गायोत्तरार्धे च शब्दस्याऽनुक्तसमुच्चायकत्वानेजोलेश्यायामपर्याप्तबादरैकेंदियोऽपि दृष्टव्यः, यतो नवनपतिव्यंतरज्योतिष्कसौधर्मेशा ॥ 5 ॥ Page #98 -------------------------------------------------------------------------- ________________ Host नदेवाः पश्रिव्यपवनस्पतिषु मध्ये समुत्पद्यते, ते च तेजोलेश्यावंतः, यल्लेश्यश्च म्रियते, अग्रे- नाग 1 ञोस्पि तल्लेश्य एवोपजायते. 'जल्लेसे मर तल्लेसे नववकाश' इति वचनातू. ततो बादरैकेंदिटीका E यस्य पृथिव्यपवनस्पतिलक्षणस्याऽपर्याप्तावस्थायां कियत्कालं तेजोलेश्याऽवाप्यते. तथा सं. ॥ e॥ यमे सामायिकादौ, देशसंयमे च, एकं पर्याप्तसंझिपंचेंशियलक्षणं जीवस्थानं अनादारके - टौ जीवस्थानानि; तत्र सप्ताऽपर्याप्तकाः, अष्टमः संझी पर्याप्तः, स च केवलिसमुद्घातावस्थायां. तथा संझिनि सम्यक्त्वे च कायिकदायोपशमिकौपशमिकरूपे पर्याप्तसंझिपंचेंश्यिलक्षणे हे जीवस्याने. ननु अपर्याप्तः संज्ञी कथमोपशमिके सम्यक्त्वेऽवाप्यते ? यतो नए तावदस्यामेवापर्याप्तावस्थायामिदमुपजायते, तदानीं तस्य तथाविधविशुद्ध्यन्नावात्. अयोच्येत मा तदानीमेतदुत्पादयतु, पारन विकं तन्त्रवत्केन निवार्य ते ? तदप्ययुक्तं, यतो यो मिथ्यादृष्टिस्तत्प्रथमतया सम्यक्त्वमौपशमिकमवाप्नोति, स तावत्तनावमापन्नः सन् कालं न क- ॥ e6 ॥ रोत्येव, यत नक्तमागमे___ अपबंधोदयमायुग-बंधं कालं च सासणो कुण ॥ नवसम्मसमदिछी । चनएहमेकंपि Page #99 -------------------------------------------------------------------------- ________________ पंचसं0 टीका का ॥ ॥ नो कुश ॥ 1 ॥ यस्तूपशमश्रेणिमारूढः सन् मृत्वाऽनुत्तरसुरेषूत्पद्यते, तस्य प्रश्रमसमये e. नाग 1 व सम्यक्त्वपुलोदयात्कायोपशमिकं सम्यक्त्वं नवति, न त्वौपशमिकं. नक्तं च शतकबृहचूर्णी-' जो नवसमसम्मदिठ्ठी नवसमसेढीए कालं करे, सो पढमसमये चेव सम्मत्तपुंजं नदयावलियाए गेहण सम्मनपुग्गले वेएइ, तेण न नवसमसम्मदिछी अपऊत्तगो लगाए इति' नैष दोषः, सप्ततिचूर्णावपर्याप्तस्याप्यौपशमिकसम्यक्त्वानिधानात्. तथाहि सप्ततिचूर्णौ गुणस्थानकेषु नामकर्मणो बंधोदयादिमार्गणावसरेऽविरतसम्यग्दृष्टेरुदयस्थानचिंतायां पंचविंशत्युदयः सप्तविंशत्युदयश्च देवनारकानधिकृत्योक्तः, तत्र नारकाः दायिकवेदसम्यग्दी टय नक्ताः, देवाश्च त्रिविधसम्यग्दृष्टयोऽपि. तथा च तद्ग्रंथः-'पणुवीससत्तावीसोदया देवनेरइए पडुच्च. नेरगो खगवेयगसम्मदिछी, देवो तिविहसम्मदिठ्ठीवि इति ' पंचविंशत्युदयश्च शरीर पर्याप्ति निर्वर्नयतः, सप्तविंशत्युदयश्च शरीरपर्याप्त्या पर्याप्तस्य, शेषपर्याप्तिन्निः ॥ ॥ पुनरपर्याप्तस्य, ततोऽपर्याप्तावस्थायामपीहौपशमिकं सम्यक्त्वमुक्तं, तत्वं पुनः केवलिनो वि. दंति. पर्याप्ताऽपर्याप्तसंझिपंचेंशियवर्जितानि शेषाणि हादश जीवस्थानानि असंझिनि नवं 13 Page #100 -------------------------------------------------------------------------- ________________ अ ॥ ए र ति. ॥ 25 ॥ संप्रति सामान्येन ज्ञानादौ यति जीवस्थानानि प्राप्यते तति प्रतिपादयति- नाग 1 ॥ मूलम् ॥-सु नाग्द्स्न्नाई। सवे अगाणियो य विनेया ॥ सन्निमि अयोगिएवमाइ मुगेयत्वं ॥ 26 ॥ व्याख्या-क्ष्योः संझिपंचेंश्यिपर्याप्तापर्याप्तयोः सामान्येन ज्ञानदर्श नानि संन्नति, न शेषेषु, अज्ञानिनश्च सामान्येन सर्वाण्यपि जीवस्थानानि, यत्तु अयोगित्व) मवेदित्वमेवमादिशब्दादलेश्यत्वमकवायत्वमनिश्यित्वं च, तत्संझिनि पर्याप्ते वेदितव्यं. अथाऽयोगित्वे सति संझित्वं कथं ? नच्यते-व्यमनःसंबंधात, नवति च इव्यमनःसंबंधात्संझि व्यपदेशः, यश्रा सयोगकेवलिनि. नक्तंच-'मलकरणं केवलिगोवि अन्चि, तेण सनिणोन नंति इति ' ॥ 26 ॥ तत्र यौक्तं ' उसु नाणदंसणाई' इत्यादि, तविशेषतो नावयतिस ॥ मूलम् ॥-domsuynaadiduge / एकं मणनाण केवल विनंगे ॥ उतिगं व चख्खुदंससण-चनदस गणागि सेसतिंगे ॥ 27 ॥ व्याख्या-मतिज्ञाने, श्रुतझाने, अवधिधिके अवधि- ॥ ॥ ज्ञानाऽवधिदर्शनरूपे, हे पर्याप्ताऽपर्याप्तसंझिपंचेंशियलकणे जीवस्थाने. तथा एक पर्याप्तसंझिपंचेंशियलकणं मनःपर्यायझाने, केवलहिके केवलज्ञानकेवलदर्शनरूपे, विनंगे च. ही Page #101 -------------------------------------------------------------------------- ________________ नाग टीका पंचसं विनंगे यदेकं पर्यायसंझिलक्षणं जीवस्थानकमुक्तं, तत्तिर्यङ्मनुष्यापेक्षया असंझिनारकापेक्ष- या च दृष्टव्यं. तथाहि-न संझिपंचेंख्यितिरश्चां मनुष्याणां चापर्याप्तावस्थायां विनंगमुप जायते. तया ये असंझिमध्याश्त्रप्रनायां नारका नत्पद्यते, ते असंझिन ति व्यवहियंते, ते. ॥एएस्साम्पि चाऽपर्याप्तावस्थायां न विनंग, किंतु पर्याप्तिपरिसमाप्तेरूचं, तत एतदपेक्षया वि. नंगे संझिपर्याप्तलकरामेकं जीवस्थानकं, सामान्यचिंतायां पुनः अपि, पर्याप्ताऽपर्याप्तसं. झिलकणे जीवस्थानके, संझिमध्याऽत्पद्यमानानां नारकाणां देवानां चाऽपर्याप्तावस्थायामपि विनंगसंन्नवात्. तश्रा चक्षुर्दर्शने पर्याप्ताऽपर्याप्तचतुरिंडियाऽसंझिसंहिलक्षणानि षड् जी. वस्थानकानि. अपर्याप्तावस्थायामपि इंश्यपर्याप्तौ कैश्चिचक्षुर्दर्शनोपयोगस्येष्टत्वात्, अन्ये तु न मन्यते, ततस्तन्मतापेक्षया आह--'तिगं वनि' त्रिकं जीवस्थानत्रिकं, पर्याप्तचतुरिंदि. - याऽसंझिसंझिलकणं वेदितव्यं. वा शब्दो मतांतरसूचने. शेषत्रिके मत्यज्ञानश्रुताऽज्ञानाऽच क्षुदर्शनरूपे चतुर्दशापि जीवस्थानानि नवंति. तथा सासादने षटू बादरैकेंझ्यिआदयोऽपर्याप्ताः पर्याप्तश्च संझीति सप्त जीवस्थानानि, मिश्रे चैकं पर्याप्तसंझिलक्षणमिति स्वधिया नाव ॥न्न्न्ना Page #102 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 100 ॥ नीयं ॥ 27 ॥ तदेवमुक्तानि मार्गणास्थानेषु जीवस्थानानि, संप्रति गुणस्थानकान्याह - ॥ मूलम् ॥ - सुरनारएसु चत्तारि । पंचतिरिएसु चोहस मणूसे ॥ इगिविगलेसु जुयलं । सचाणि पीदसु हवंति ॥ 20 ॥ व्याख्या - - सुरेषु नारकेषु च प्रत्येकं मिथ्यादृष्टिस्वादन मिश्रविरतसम्यग्दृष्टिलरुणानि चत्वारि गुणस्थानकानि जवंति तान्येव देश विरतिसहितानि पंच गुणस्थानकानि तिर्यक्षु जवंति चतुर्दशापि मनुष्ये, तत्र मिथ्यात्वाद्ययोगित्वपर्यंत सर्वज्ञावसंजवात् तथा एकैदियेषु विकलेषु विकलेंयेइषु द्वित्रिचतुरिंधियरूपेषु मिया - ष्टिसासादनलक्षणं गुणस्यानकयुगलं नवति. सासादनत्वं लब्धिपर्याप्तानां करणा पर्याप्तानां करणाऽपर्याप्तावस्थायाम्वसेयं तथा पंचेंशियेषु पंचेंश्पिद्वारे सर्वाणि चतुर्दशापि गुणस्थानका इजवंत, मनुष्येषु सर्वज्ञावसंजवात् ॥ 28 ॥ ॥ मूलम् ॥ - सुविमिचो । वान्तेन सुमतिगं पमोत्तूरा ॥ सासायणो न सम्मो । सन्निपुगे सेससन्निमि ॥ 25 ॥ व्याख्या - सर्वेष्वपि त्रसेषु स्थावरेषु च मिथ्यादृष्टिलक्षणं गुस्थानकमविशेषेणावसेयं, तथाग्निवायुसूक्ष्मत्रिकं च सूक्ष्मलब्ध्यपर्याप्तकसाधारणरूपं वि नाग 1 ॥ 200 ॥ Page #103 -------------------------------------------------------------------------- ________________ नाग' पंचसं मुच्य शेषषु लब्धिपर्याप्तेषु करणैश्वाऽपर्याप्तेषु, संझिनि पर्याप्ते च सासादनः, सासादनसम्यग्द- ईष्टिगुणस्थानं नवति.तुशब्दो लब्धिपर्याप्तेधित्यादिविशेषणसूचकः, तथा ' सम्मोत्ति' अविरटीका तसम्यग्दृष्टिगुणस्थानं संझिदिके पर्याप्ताऽपर्याप्तलक्षणे. शेषाणि पुनः smygmithyaadRssttideshvi||10|| रतादीन्येकादश गुणस्थानकानि संझिनि पर्याप्ते दृष्टव्यानि. ॥ शए । ॥ मूलम् ॥-जा बायरो ता वेएसु । तिसुवि तह सञ्चसंपराए । लोनंमि जाव सुहुम्मे । बल्लेसा जाव सम्मोनि ॥ 30 ॥ व्याख्या-यावहादरोऽनिवृतिबादरसंपरायत्वं, तावज्जीवाः सर्वेऽपि त्रिषु वेदेषु स्त्रीपुनपुसकलकणेषु, तथा त्रिष्वपि च संपरायेषु क्रोधमानमायारूपेषु दृष्टव्याः, किमुक्तं नवति ? त्रिषु वेदेषु, त्रिषु च क्रोधमानमायारूपेषु संपरायेषु मिथ्यादृष्ट्यादीन्यनिवृत्तिवादरसंपरायपर्यंतानि नव गुणस्थानकानि नवंति. एवमन्यत्रापि नावना दृष्टव्या. तथा लोने यावत्सूक्ष्मः सूक्ष्मसंपरायस्तावत्सर्वेऽपि जीवा मिथ्यादृष्टिप्रनृतयो वेदितव्याः. तथा यावत् सम्मोति' अविरतसम्यग्दृष्टिस्तावत् षडपि लेश्या नवंति ॥ 30 ॥ OM ॥ मूलम् ॥-अपुत्वाइसु सुक्का । नवि अजोगिम्मि तिन्नि सेसाणं ॥ मीसो एगो चनरो ॥ 10 ॥ Page #104 -------------------------------------------------------------------------- ________________ पंचसं अ टीका ॥ 10 ॥ असंजया संजया सेसा ॥ 31 ॥ व्याख्या-अपूर्वादिषु अपूर्वकरणादिषु गुणस्थानकेषु नाग 1 मुक्कानि ' एका शुक्ललेश्या नवति, न शेषा लेश्याः, तथा अयोगिनि अयोगिकेवलिगुणस्थानके सापि शुक्ललेश्या नास्ति, अलेश्यत्वादयोगिकेवलिनां, तथा शेषाणां देशविरतप्रमत्तसंयताऽप्रमत्तसंयतानां तिस्रस्तेजःपद्मशुक्लरूपा लेश्या नवंति. सूत्रे तु 'तिनिति' नपुंसकनिर्दे शः प्राकृतलकणात. यदाह पाणिनिः स्वप्राकृतलकणे-'लिंगं व्यनिचार्यपि' इदं च ले. इयात्रयं देशविरतादीनां देशविरत्यादिप्रतिपत्तिकाले दृष्टव्यं, अन्यथा षडपि लेश्याः. नक्तं चर ---सम्यक्त्वदेशविरतिसर्वविरतीनां प्रतिपत्तिकालेषु शुजलेश्यात्रयमेव, तौत्तरकालं तु सर्वाअपि लेश्याः परावर्त तेऽपीति. तथा योगे मनोवाकायरूपेऽयोगिकेवलिवर्जानि शेषाणि त्रयोद. श गुणस्थानकानि. मतिश्रुनावधिज्ञानेष्वविरतसम्यग्दृष्टयादीनि कोणमोहपर्यंतानि नव गु. स्थानकानि. ॥ 10 ॥ मनःपर्यायझाने प्रमत्तसंयतादीनि कीणमोहांतानि सप्त गुणस्थानकानि. केवलज्ञानकेवलदर्शनयोः सयोग्ययोगिकेवलिलक्षणं गुणस्थानककिं. मत्यज्ञानश्रुताऽज्ञानविनंगझाने OM Page #105 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 103 ॥ मिथ्यादृष्टिसासादनमिश्रलक्षणानि त्रीणि गुणस्थानकानि चक्षुरचक्षुरवधिदर्शनेषु मिथ्यादृष्ट्यादीनि की मोहांतानि द्वारा गुणस्थानकानीति स्वधिया जावनीयं तथा मिश्रो व्यामिश्रः संयमं प्रत्येको देशविरत इत्यर्थः, चत्वारो मिथ्यादृष्ट्यादयोऽसंयताः, शेषाश्च संयताः, तत्न प्रमत्ताऽप्रमत्तसामायिकवेदोपस्थापन परिहार विशुद्धिकसंयमसंज्ञविनः प्रपूर्वकरणानि - वृत्तिबादरौ सामायिकवे दोपस्थापन संयमसंज्ञविनौ, सूक्ष्मसंपराये सूक्ष्मसंपरायसंयमः, नृपशांत मोहकील मोहसयोग्ययोगिकेवलिनो यथाख्यातचारित्रिणः ॥ 31 ॥ ॥ मूलम् ॥ - प्रविएसु पढमं । सवालियरेसु दो असन्नीसु ॥ सलीसु बार केवलि नो सली नो प्रसणीवि ॥ 32 ॥ व्याख्या - अनव्येषु प्रश्रमं मिथ्यादृष्टिगुणस्थानकं, इतरेषु च व्येषु सर्वाणि मिथ्यादृष्ट्यादीन्ययोगिकेव लिपर्यंतानि चतुर्दशापि गुणस्थानकानि जवंति. तथाऽसंझिषु संविर्जितेषु हे मिध्यादृष्टिसासादनलकले गुणस्थानके तत्र सासादनसम्यग्दृष्टिगुणस्थानकं लब्धपर्याप्तस्य करणाऽपर्याप्तावस्थायां वेदितव्यं तथा संज्ञिनि सयोग्ययोगिकेवलिवर्जीनिशेषाणि द्वादश गुणस्थानकानि ये तु सयोग्ययोगिकेवलिगुणस्थानके ते नाग 1 11 203 11 Page #106 -------------------------------------------------------------------------- ________________ न नाग 1 टीका ॥ 10 ॥ तत्र न संन्नवतः, सयोग्ययोगिकेवलिनोः संझित्वाऽयोगातू, ta'dayogazca मनोविज्ञानाऽन्नावात्. न चाप्येकां तेन तयोरसंझित्वं दृष्टव्यं, यमनोऽपेक्षया संझित्वस्यापि व्यवहारात्. तथा चाह-केवलिनी न संझिनो मनोविज्ञानाऽनावात्, nApya'saMjhinau यमनःसंबंधापेक्षया संझित्वव्यवहारात; नक्तं च सप्ततिकाचूर्णौ-मणकरणं केवलिगोवि । अनि तेण सनिणो वुः र चंति ॥ मगोविन्नाणं पडुच्च । ते सत्रिणो न हवं तित्ति ॥ 1 ॥ 3 ॥ ॥ मूलम् ॥-अप्म्नुव्स्त्त् अजोगि । जाव सवि अविरयाईया ॥ वेयगनवसमखाइय-दिछी कमसो मुणेयो । / 33 / / व्याख्या-इद यथासंख्येन पदयोजना कर्तव्या, सा चै -अविरतादयोऽप्रमत्तांता वेदकसम्यग्दृष्टयः, अविरतोदय नपशांतमोहांता औपशमिकहर यः, अविरतादयोऽयोगिपर्यंताः कायिकसम्यग्दृष्टयः, क्रमशः क्रमेण यथासंख्यरूपेणोक्तल. कणेन मंतव्याः, किमुक्तं नवति ? वेदकसम्यक्त्वेऽविरतसम्यग्दृष्टयादीन्यप्रमत्तपर्यंतानि चत्वा- र गुणस्थानकानि. औपशमिकसम्यक्त्वे त्वविरतादीन्युपशांतमोहपर्यंतानि अष्टौ गुणस्थानकानि, कायिकसम्यक्त्वे अविरतादीनि अयोगिपर्यंतानि एकादश गुणस्थानकानि. मिथ्याह ॥ 10 ॥ Page #107 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं टिसासादन मिश्रेषु पुनः स्वं स्वमेव गुणस्थानं, एतच्चाऽनुक्तमपि सामर्थ्यादवसीयते इति नोक्तं. ॥मूल्म् ॥-आहार्गेसु तेरस । पंच अणाहारगेसुवि नवंति ॥ नलिया जोगुवयोगाट्ण । मग्गणा बंधगे नणिमो ॥ 34 ॥ व्याख्या-आहारकेष्वयोगिकेवलिवर्जानि शेषाणि ॥ 15 ॥ त्रयोदश गुणस्थानकानि. अनाहारकेषु मिथ्यादृष्टिसासादनाऽविरतसम्यग्दृष्टिसयोग्ययोगिके. वलिलक्षणानि पंच गुणस्थानकानि, तत्र सयोगिकेवलिगुणस्थानकमनाहारके समुद्राताव OM स्थायां, शेषाणि सुप्रतीतानि. तदेवं नणिता योगोपयोगमार्गणा, संप्रति बंधकान् नणामः, वर्नमानसामीप्ये वर्तमानवति ' नविष्यति वर्तमानात; ततोऽयमर्थः-नलिष्यामः प्रतिपादयिष्यामः, प्रतिज्ञातमेव निर्वाह्य्ति-॥ 34 ॥ ॥ इति श्रीमलयगिरिविरचितायां पंचसंग्रहटीकायां योगोपयोगमार्ग णानिधानं प्रश्रमं हार समाप्तं ॥ श्रीरस्तु । / ॥ 15 ॥ Page #108 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 16 ॥ ॥ अथ हितीयं धारं प्रारच्यते ॥ नाग 1 ॥ मूलम् ॥-च्न्द्स्बिहावि जीवा । विबंधगा तेसिमंतिमो लेन ॥ चोद्दसहा संववि हु। किमाइसंतापयनेया ॥ 1 ॥ व्याख्या-चतुर्दश विधा अपि चतुर्दशप्रकारा अपि जीवाः प्रागुक्तस्वरूपा अपर्याप्तसूदमैकेझ्यिआदयो विबंधका झेयाः, विशेषेण बंधका विबंधका अष्टप्रकारस्य कर्मण इति शेषः, तेषां चतुर्दश विधानां जीवानामंतिमो नेदः पर्याप्तसंझिपंचेंड्रियाख्यश्चतुर्दशधा चतुर्दशप्रकारो मिण्यादृष्ट्या दिनेदादवसेयः, सर्वेऽपि चैतेऽनंतरोक्ता अपर्याप्त सूक्ष्मैकेंझियादयो मिथ्यादृष्ट्यादयश्च, किमादिकैः पदैः सत्पदादिकैश्च प्ररूप्यमाणा यावर ज्ञातव्याः ॥ 1 ॥ तत्र -- यथोद्देशं निर्देशः' इति न्यायात्प्रथमतः किमादिपदैः प्ररूपणां चि. कीर्षुराह ॥ मूलम् ॥-किण् जीवा नवसममा-एहि नावेहिं संजुयं दत्वं ॥ कस्स सरूवस्स e. ॥ 16 ॥ द । केणंति न केण कयान ॥ 2 ॥ व्याख्या-किं जीवाः? किं नाम जीवा इत्यन्निधीयते? एवं परेण प्रभ कृते सति सूरिरुत्तरमाह-नपशमादिनिरुपशमौदयिकदायिकदायोपशमिक EYO Page #109 -------------------------------------------------------------------------- ________________ पंचसं नाग 1 टीका ॥ 10 ॥ पारिणामिकैनीवैः संयुतं सन्मिभंयं. आद-औदयिकादीन नावान् परित्यज्य किमितीहौप- शमिकस्य नावस्य साक्षानुपादानं ? नुच्यते-इह जीवस्य स्वरूपं पृष्टेन सता तदेव वक्तव्यं यदसाधारणं स्वरूपं, एवं हि पदार्थातरस्वरूपेच्यो वैविक्त्येन तत्प्रतिपादितं नवति, नान्यथा, औदयिकपरिणामिकौ च नावावजीवानामपि नवतः, अतस्तौ साक्षानोपात्तौ, कायिकोऽपि च नाव औपशमिकन्नावपूर्वकः, न खल्वौपशमिकनावमनासाद्य कश्चिदपि कायिकं नाव मासादयति, कायोपशमिकोऽपि च नावो नौपशमिकानावादत्यंतन्नेदी, तत इह सादादोपशमिकस्य नावस्योपादानमिति. ततः 'कस्य प्रनवः स्वामिनो जीवाः? ' इति प्रश्ने कृते सति ननरं-स्वरूपस्य आत्मीयस्य रूपस्य, निश्चयनयमतमेतत्, तथाहि-कर्मविनिर्मुक्तस्वरूपा आत्मानो न केषामपि प्रत्नवः, किंतु स्वरूपस्यैव, तथा स्वान्नाव्यात्, यस्तु स्वस्वामिनावः संसारे, स कर्मोपाधिजनितत्वादौपाधिको, न पारमार्थिक इति. तया केन कृता जी. वाः? इति प्रश्ने कृते सति समाधिन केनचित्कृताः, किंतु नन्नस्वदकृत्रिमा एव, यथा चाऽकत्रिमता जीवानां, तथा धर्मसंग्रहणीटीकायां सप्रपंचमन्निहितमिति नेह नूयोऽनिधीयते ग्रं ॥ 10 ॥ Page #110 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 108 ॥ गौरवनयात् ॥ 2 ॥ ॥ मूलम् ॥ सरीरे लोएव । हुंति केवचिर सङ्घकालं तु ॥ कै जावजुया जीवा । विगतिगचन पंचमी सेहिं ॥ 3 ॥ व्याख्या - कुत्र जीवा अवतिष्टंते ? इति प्रभे कृते सत्युतरमाचार्य ह - शरीरे लोके वा, तत्र सामान्यचिंतायां लोके, नाऽलोके, अलोके स्वनावत एव धर्माऽवर्मास्तिकाय जीवपुलानामसंजवात् विशेषचिंतायां शरीरे, नान्यत्र, शरीपरमाणुनिरेव सह ग्रात्मप्रदेशानां कीरनीरवदन्योऽन्यानुगमजावात्. नक्तं च-' ग्रन्नोन्नमणुगाइ । इमं च तं चनि विजयणमजुत्तं ॥ जह खीरपालीयाइति ' तथा ' केव चिरति कियचिरं कियत्कालं जीवा जयंतीति प्रभे कृते सत्युत्तरें - सर्वकालमेव, तुरेवकारार्थः, इद ' केति न केआ कया न ' इत्यनेन ग्रंथेन पूर्व जीवानामनादित्वमावेदितं, इदानीं त्वनिधनत्वं ततश्वानादिनिधना जीवा इति दृष्टव्यं तथा च सति मुक्त्यवस्थामधिगता अपि जीवा न विनश्यति, किंतु ज्ञानादिके स्वस्वरूपेऽवतिष्टंते इति श्रद्धेयं तेन यत्कैश्विच्यते - दीपो यथा निर्वृत्तिमच्युत । नैवावनिं गच्छति नांतरिक्षं ॥ दिशं न कांचिद्विदिशं न कांचि -स्नेहकयात्केवल नाग 1 ॥ 108 ॥ Page #111 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं0 मेति शांति ॥ 1 ॥ जीवस्तश्रा निवृतिम्न्युपेतो। नैवावनिं गति नांतरिहं ॥ दिशं न कांचि- दिशं न कांचि-स्नेहकयात्केवलमेति शांति ॥ 2 ॥ तथा-अईन्मरणचित्तस्य । प्रतिसंधिर्न टीका विद्यते ॥ प्रदीपस्येव निर्वाणं । विमोक्षस्तस्य चेप्सितः ॥ 3 ॥ ॥ 10 ॥ इति तदवास्तमवसेयं. सतः सर्वश्राविनाशाऽयोगात, तथा दर्शनादिति कृतं प्रसंगेन, मानू ग्रंथगौरवमिति कृत्वा. तश्रा कतिनिरुपशमादिनि वैर्युताः संयुक्ता जीवाः? इति प्र श्रे कृते सति नत्तरमाह-कत्रिकचतुःपंचमित्रैः, ननु के नपशमादयो नावाः? किंवा ते. JSAM चिकादिकमिति ? नच्यते-इह नावाः षट्, तद्यना-औदयिक औपशमिकः कायिका दायोपशमिकः पारिणामिकः सानिपातिकश्च, तत्रौदयिको धिआ, नदय नदयनिष्पनश्च. तत्राष्टानां कर्मणां यथा स्वमुदयप्राप्तानामात्मीयात्मीयरूपेणानुन्नवनमुदयः, नदय एव औदयिकः 'विनयादेराकृतिगणतयोदयशब्दस्य तन्मध्यपागन्युपगमात, विनयादिच्य इति स्वा- | कण्प्रत्ययः' एवमुत्तरत्रापि दृष्टव्यं. नदयनिष्पन्नो हिधा, जीवविषयोऽजीवविषयश्च. तत्र चेयं शब्दव्युत्पत्तिः, नदयेन निवृत्त औदयिकः, जीवविषयश्चउदयिको नावो नारकत्वादिपर्या LOT ॥ 1 ॥ Page #112 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं यपरिणतिरूपः, तथाहि-नारकत्वादयो नावा जीवस्य नरकगत्यादिकोदयसंपादितसत्ता- काः, न स्वान्नाविकाः, तथा चोक्तमार्षे-से किंतं nadaie ? nadaie duvihe pannatte, तं जहा-- टीका नदइए नदयनिष्फने य, से किं तं नदए ? अहं कम्मपगमीणमुदए से तं nadaie. se किंत ॥ 11 ॥ नदयनिप्फन्ने ? तं दुविहे पन्नत्ते, तं जहा-- ____जीवोदय निष्फन्ने अजीवोदय निप्फन्ने य. से किं तं जीवोदयनिष्फने ? जीवोदय निष्फन्ने अरोगविहे पन्नत्ते, तं जदा-नेरइए, तिरिरकजोगिए, मणूसे, देवे, पुढविकाइए, आनकाइए, तेनकाइए, वानकाइए, वस्तश्काइए, तसकाइए, कोहकसाई, माणकसाई, मायाकसाई, लोनकसाई, छिवेयए, पुरिसवेयए, नपुंसकवेयए, कपहलेसे, नीललेसे, कानलेसे, तेनलेसे, H. पम्हलेसे, सुक्कलेसे, मित्रादिठीअविरए, अन्नाणीपाहारए, उनमछे, सयोगिसंसारछे, असि इति ' अत्र जीवोदयनिष्पन्न इति जीवे आधारनूते कर्मणामुदयेन निष्पनो जीवोदयनिष्पन्न इति दृष्टव्यं. अजीवविषयस्त्वौदारिकादिशरीरविषयः, तथाहि-औदारिकादिशरीरप्रायोग्यपुजलग्रहणमौदारिकादिशरीररूपतापरिणतिः, शरीरे वर्णादिपरिणतिश्च न कर्मोदयमंतरेण ॥ 11 ॥ Page #113 -------------------------------------------------------------------------- ________________ पंचसं0 नाग 1 टीका नवतात्यौदारिकादिपरिणतिरौदयिको नावः । तथा औपशमिको नावो हिंधा, नपशम न- पशमनिष्पन्नश्च. तत्रोपशमो मोहनीयस्यैव कर्मणः, न शेषस्य, सव्वुवसममा मोहस्सेवन' इति वचनप्रामाण्यात. तत्र चैवं शब्दव्युत्पत्तिः-नपशम एव औपशमिकः 'स्वार्थिक इक प्रत्ययः, नपशमनिष्पन्नस्तु क्रोधाद्युदयाऽनावफलरूपो जीवस्य परमशांतावस्थालदणः परिणामविशेषः, तत्र चैवं शब्दव्युत्पत्तिः-नपशमेन निर्वृन औपशमिका, स चाऽनेकप्रने. दस्तद्यथा--नपशांतवेदः, नपशांतक्रोधः, नपशांतमानः, नपशांतमायः, नपशांतलोनः, नपशांतदर्शनमोहनीयः, npshaaNtcaaritrmohniiyH| कायिकोऽपि नावो हिंधा, दयः कयनिष्पन्नश्च. तत्र कयः कर्मणामन्नावः, कय एव कायिकः, दयनिष्पन्नस्तु तत्कर्माऽनावफलरूपो विचित्रो जीवस्य परिणतविशेषः, तद्यथा केवलज्ञानित्वं, केवलदर्शनित्वं, कीमतिझानावरणत्वं, की गश्रुतझानावरणत्वं, याववीलवीयर्यातरायत्वं मुक्तत्वमिति. / कायोपशमिकोऽपि नावो हिंधा, तद्यथा-क्षयोपशमःद. - योपशमनिष्पन्नश्च. तत्रोदीर्णस्यांशस्य चयः, अनुदीर्णस्य चांशस्य विपाकमधिकृत्योपशमः, Page #114 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 112 ॥ स च चतुर्णांघातिकर्मणां ज्ञानावरणदर्शनावरण मोहनी यांतरायरूपाणामवसेयः, नान्येषां क्षयोपशम एव क्षायोपशमिकः क्षयोपशमनिष्पन्नस्तु घातिकर्मक्षयोपशम संपाद्यो मतिज्ञाना दिलब्धिरूप श्रात्मनः परिणामविशेषः, तथा चोक्तमा-' से किं तं खनुवसमनिष्फन्ने ? नवसमनिफन्नेओगविहे पन्नत्ते तं जहा - खनवसमिया प्रनिलिवोदियनाललर्3I, एवं सुयनाणल दी, नहिनाल दी, मरापजवनाराली, खनवसमिया मैअन्नाणल दी, खनवसमिया सुन्नाणल दी, खनुवसमिया विनंगनाएगलधी, खनुवसमिया सम्मदंसणली, खनवसामया सम्ममिदं साल दी, खनुवसमिया सामाइयलर्3I, खनुवसमिया बेनवडावाली, एवं परिहारविसुयिलार्3I, सुहुमसंपरायलाही, खनुवसमिया चरित्ताच रित्तलही, खनवसमिया दाली, खनवसमिया लाजली, एवं जोगलर्3I, नवजोगलदी, खनवसमिया वीरियलर्3I, खन्वसमिया पंडियवीरियलर्3I, एवं बालवी रियलर्3I, बालपंमियवी रियलर्3I, खनवसमिया सोइंदियलर्3I, एवं चख्खुईदियलर्3I, घालिं दियलर्3I, जिनिंदियलर्3I, फासिंदियल दी, इत्यादि । तथा परिणमनं परिणामः कथंचिदवस्थितस्य वस्तुनः पूर्वावस्था परित्यागेनोत्त नाग 1 / / 112 / / Page #115 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 113 ॥ रावस्थागमनं, नक्तं च - परिणामो ह्यर्थंतर - गमनं न च सर्वथा व्यवस्थानं ॥ न च सर्वप्रा विनाशः । परिणामस्तद्विदामिष्टः ॥ 1 ॥ परिणाम एव परिणामिकः, स च साधनादिदादू विधा, तत्र ये गुरुघृततंडुलासवघटादीनां नवपुराणत्वादयोऽवस्थाविशेषाः, ये च वर्षधरपर्वतजवनविमानकूटरत्नप्रनादीनां पुनलविचटनचटनसंपाद्या अवस्थाविशेषाः, यानि च गंधर्वनगराणि यच्च कपिहसित मुल्कापातो गर्जितं महिका दिग्दाहो विद्युत् चंडपरिवेषः सूपरिवेषः चंदसूर्यग्रसनमिंधनुरित्यादि, स सर्वः सादिः पारिणामिको जावः । अनादिपारिणामिकस्तु लोकस्थितिरलोक स्थितिर्भव्यत्वमव्यत्वं जीवत्वं धर्मास्तिकायत्वमित्यादिरूपः. तथा सन्निपतनं सन्निपातो मिलनं तेन निर्वृत्तः सान्निपातिकः, श्रदयिका दिनाच्या दिसंयोग निष्पाद्योऽवस्थाविशेष इत्यर्थः तत्र च सामान्यतः षड्विंशतिरंगा नृत्पद्यते, तद्यथा-- दश विकसंयोगे, दश त्रिकसंयोगे, पंच चतुःसंयोगे, एकः पंचकसंयोगे इति अथ कदश छिकसंयोगे गंगा नृत्पद्यते ? नृच्यते -- औदयिक औपशमिक इत्येको जंगः, औदयिकः कायिक इति द्वितीयः, प्रौदयिकः क्षायोपशमिक इति तृतीयः, श्रयिकः पारिणामिक 15 नाग 1 ॥ 113 ॥ Page #116 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 114 ॥ इति चतुर्थः, औपशमिकः क्षायिक इति पंचमः, औपशमिकः कायोपशमिक इति षष्टः, औपशमिकः पारिणामिक इति सप्तमः, कायिकः क्षायोपशमिक इत्यष्टमः, कायिकः पारिणामिक इति नवमः, कायोपशमिकः पारिणामिक इति दशमः । अथ कथं दश त्रिकसंयोगे गंगा नृत्पद्यते ? नव्यते -- श्रदयिक औपशमिकः कायिक इत्येको जंगः, औदयिक औपशमिकः क्षायोपशमिक इति द्वितीयः, श्रदयिक औपशमिकः पारिणामिक इति तृतीयः, औदयिकः कायिकः क्षायोपशमिक इति चतुर्थः, श्रदयिकः कायिकः पारिणामिक इति पंचमः, औदयिकः कायोपशमिकः पारिणामिक इति पष्टः, औपशमिकः कायिकः क्षायोपश मिक इति सप्तमः, औपशमिकः कायिकः पारिणामिक इत्यष्टमः, औपशमिकः क्षायोपश मिकः पारिणामिक इति नवमः, क्षायिकः क्षायोपशमिकः पारिणामिक इति दशमः । अथ कथं पंच चतुष्कसंयोगे जंगाः ? इति चेडुच्यते -- श्रदयिक औपशमिकः कायिकः कायोपशमिक इत्येको जंगः, औदयिक औपशमिकः कायिकः पारिणामिक इति द्वितीदयिक औपशमिकः कायोपशमिकः पारिणामिक इति तृतीयः, औदयिकः कायिकः यः, नाग 1 ॥ 114 ॥ Page #117 -------------------------------------------------------------------------- ________________ पंचसं नाग 1 कायोपशमिकः पारिणामिक इति चतुर्थः, औपशमिकः कायिकः कायोपशमिकः पारिणा- मिक इति पंचमः, षविंशतितमस्तु नंगः पंचकसंयोगे जायमानः सुप्रतीत एव. एते च षविंशतिनंगा लंगवाचनामात्रमधिकृत्य दर्शिता वेदितव्याः, संनविनः पुनरेतेषु नंगेषु मध्ये परमार्थतः षमेव. तद्यथा-एको हिकसंयोगे, हौ त्रिकसयोगे, हौ चतुष्कसंयोगे, एकः पंचकसं. योगे. शेषास्तु विंशतिरप्यसंन्नविनः, तत्र छिकसंयोगे एको नंगो नवमः संनवति, तद्यथादायिकः पारिणामिक इति. एष च सिझनधिकृत्य वेदितव्यः, तत्र दायिको नावः कायिक सम्यतबकेवलज्ञानादि, पारिणामिको जीवत्वं । त्रिकसंयोगे एकोनंगः पंचमः संनवति, तद्यथा-औदयिकः दायिकः परिणामिकः, तत्रौदयिकं मनुष्यत्वादि, कायिकं केवलज्ञानादि, पारिणामि. के जीवत्वन्नव्यत्वे; एष नंगः केवलिनो वेदितव्यः, वितीयस्तु त्रिकसंयोगे नंगः षष्टः संनवति, तद्यथा-औदयिकः कायोपशमिकः पारिणामिक इति; एष नंगश्चतुर्गतिकानपि संसारिणोऽधिकृत्य वेदितव्यः, तत्रौदयिको नारकत्वादिपर्यायः, कायोपशमिक इंडियमत्यज्ञानादि, पारिणामिको जीवत्वं नव्यत्वमन्नव्यत्वं च. अत एवैष नंगो गतिनेदाच्चतुर्धा निद्यते, तद्य. ॥ 11 ॥ Page #118 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 116 ॥ था-- निरयगतावौदयिकं नैरयिकत्वं, कायोपशमिकमिंडियादि, पारिणामिकं जीवत्वादि एवं देवमनुष्यगत्योरपि ज्ञावना कार्या. श्रमीषामेव त्रयाणां जावानां मध्ये यदा कायिको जावश्चतुर्थः प्रदिष्यते, तदा चतुष्कसंयोगो जवति. एवं चापि लपनीयः, औदयिकः कायिकः कायोपशमिकः पारिणामिकः, एष चतुष्कसंयोगे चतु जंगः, श्रयं चास्य जावार्थ : - प्रदयिकं मनुष्यत्वादि, कायिकं सम्यक्त्वं, कायोपशमिकादियादि, पारिणामिकं जीवत्वादि एषोऽपि गतिभेदात्प्राग्वच्चतुर्घाऽवगंतव्यः. अथवा कायिकज्ञावस्थाने औपशमिको जावः प्रक्षिप्यते, एवं चानिलाप:- औदयिक औपशमिकः क्षायोपशमिकः पारिणामिकः एष चतुष्कसंयोगे तृतीयो जंगः, एषोऽपि गतिभेदात्प्रागिव चतुर्धा जावनीयः, नवरमौपशमिकं सम्यक्त्वमवगंतव्यं. पंचकसंयोगे तु जंग उपशमश्रेण्यामेवोपपद्यते, नान्यत्र स चैवमनिलपनीयः - प्रदयिक औपशमिकः कायिकः क्षायोपशमिकः पारिणामिकः अस्यायं जावार्थ:-श्रदयिकं मनुष्यत्वादि, औपशमिकमुपशांतकषायत्वं, कायिकं सम्यक्त्वं, कायोपशमिकामेंड्रियादि, पारिणामिकं जीवत्वादि, तदेवमवांतरभंगजेदापेक्ष नाग 1 ॥ 116 ॥ Page #119 -------------------------------------------------------------------------- ________________ पंचसं0 टीका 1122911 या सर्वे जंगाः संज्ञविनः पंचदश तथा चोक्तं - नदश्य खनवसमिय- परिणामेक्वेक्कु गइचनक्केव ॥ खयजोगेवि चनरो । तदजावे नवसमे च ॥ 1 ॥ नवसमसेटिं एक्को । केवलिगोविय तदेव सिद्धस्स ॥ अविरुद्धसन्निवाश्य-नेया एमे पन्नरस ॥ 2 ॥ तदेवं पंचदशनंगापेक्षया विकत्रिकचतुष्क पंचकरूपैरपि सन्निपातिकै जीवैर्युता जीवाः प्राप्यते तथा चाह' डुगतिगचनपंचमीसेहिं ' ठिकत्रिकचतुःपंचरूपाश्च ते मिश्राश्च सान्निपातिका ठिकत्रिकचतुःपंचमिश्रास्तैः ॥ 3 ॥ इह प्राकू शरीरे जीवा अवतिष्टंते इत्युक्तं, तत्र ये जीवा यावत्सु शरीरेषु संजवंति, तान् तावत्सु प्रतिपादयन्नाह-- ॥ मूलम् ॥ उरनेरश्या तिसु तिसु । वानुपसिंदी तिरिस्क चनचनसु ॥ मणुया पंचसु सेसा । तिसु तणुसु विग्गहा सिद्धा ॥ 4 ॥ व्याख्या - पुरा नैरयिकाश्च प्रत्येकं तिसृषुतनुषु शरीरेषु वर्त्तते, तद्यथा-- तैजसे कार्मले वैक्रिये च तथा वायवो वातकायास्तथा पंचयितिर्यचः प्रत्येकं चतसृषु तनुषु संज्ञवंति, तत्र त्रीणि शरीराणि पूर्वोक्तान्येव, चतुर्थ त्वौदारिकमव गंतव्यं; वैक्रियं च वायुकायिकानां पंचेंड्यितिरश्चां वैक्रियलब्धिमतामवसेयं सर्वेषा नाग 1 ॥ 117 ॥ Page #120 -------------------------------------------------------------------------- ________________ टीका पंच मविशेषण. तथा मनुजा मनुष्याः पंचस्वपि तनुषु संनवंति. तद्यथा-औदारिके वैक्रिये आहारके नाग ! Ko तैजसे कार्मणे च. तत्र वैक्रियं वैक्रियलब्धिमतां, आहारकं चतुर्दशपूर्ववेदिनां, औदारिकतैज-1 सकार्मणानि सुप्रतीतानि, शेषास्त्वेकक्षित्रिचतुरसंझिपंचेंश्यितिर्यंचः प्रत्येकं तिसृषु तिसृषु ॥ 117 ॥ औदारिकतैजसकार्मणरूपासु तनुषु वेदितव्याः. सिक्षा व्यपगतसकलकर्ममलकलंकाः पुनरवि र ग्रहा विग्रहरहिता अशरीरा इत्यर्थः ॥ 4 ॥ तदेवं किमादिपदैः प्ररूपणा कृता, संप्रति सत्प. र दादिपदैः प्ररूपणा कर्तव्या, सत्पदादीनि च पदान्यमूनि-संतपयपरूवणया । दवपमाणं च खिनफुसणा य ॥ कालो य अंतरं नाग-नावाप्पा बहुं चेव ॥ 1 ॥ तत्र प्रथमतः सत्पदप्र. रूपणां विदधाति ॥ मूलम् ॥-पुद्ध्वाईच्न् चनहा-साहारवणंपि संततं सययं ॥ पत्तेय पजपज्जा । 5. विहा सेसा न नववन्ना ॥ 5 ॥ व्याख्या-इह ये पृश्रिव्यादयश्चत्वारः पृथिव्यप्तेजोवायुरू- ॥ 11 ॥ पाः प्रत्येक सूक्ष्मवादरपर्याप्तापर्याप्तन्नेदाचतुर्दा चतुःप्रकाराः, सर्वनेदसंख्यया षोमशसंख्याः, ततो नूयः सर्वेऽपि प्रत्येकं ध्धिआ, हिप्रकारास्तद्यथा-प्रागुत्पन्ना नत्पद्यमानाच, प्रागुत्प Page #121 -------------------------------------------------------------------------- ________________ नाग ! टीका पंचसंन्नोत्पद्यमानता च प्रज्ञापकापेक्षया वेदितव्या. ते सर्वेऽपि सततमनवरतं संतयंति यथायोग सर्वत्र वचनलिंगपरिणामेन संबध्यते, संतो विद्यमानाः सर्वकालं संतः प्राप्यते इत्यर्थः, तथा - साधारणवनमपि साधारणवनस्पतयोऽपि पर्याप्तसूक्ष्मबादरनेदन्निन्नाः प्रत्येकं धिआ, प्रागु॥11॥ त्पन्ना नुत्पद्यमानाश्च सततं संतो विद्यमानाः सर्वेऽपि सर्वदैव संत इत्यथै, तथा 'पनेय इत्यादि' प्रत्येकबादरवनस्पतयः पर्याप्ताऽपर्याप्ताश्च प्रत्येकं विधा, प्रागुत्पन्ना नत्पद्यमानाच. सततं संतः सर्वकालं सतः प्राप्यते इति यावत्. शेषास्तु क्षित्रिचतुरिंडियाऽसंझिपंचेंश्यिआः प्रत्येकं पर्याप्ता a. पर्याप्ताश्च, संझिपंचेंक्ष्यिआः पुनः पर्याप्ताः प्रागुत्पन्नाः सततं संतः, नत्पद्यमानकास्तु नाज्याः, तुशब्दस्याऽनेकार्थत्वात् संझिनो लब्ध्यपर्याप्तकाः प्तागुत्पन्ना नुत्पद्यमानाञ्च नाज्याः, कश्रमेतदवसीयते ? इति चेकुच्यते-ह संझिनां लब्ध्यपर्याप्तकानामवस्थानमंतर्मुहूर्नमात्रं, तेषा मायुषोंतर्मुहूर्नमात्रत्वात्, अंतरं चैतेषामुत्पत्तिमधिकृत्योत्कर्षतो हादशमुहूर्ताः, ततस्ते प्रागु- *त्पन्ना अपि सत्तायां नाज्याः. ननु चित्रिचतुरसंझिपंचेंडिया अपि लब्ध्यपर्याप्तका अंतर्मुहूर्ता युषः, अंतरमपि च तेषामंतर्मुहूर्नमात्रमन्यत्रो ष्यते, ततः कनं तेऽपि प्रागुत्पन्ना नाज्या ॥ 11 ॥ Page #122 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 120 ॥ न जवंति ? नैष दोषः, तेपामवस्थानस्य बृहत्तरांतर्मुहूर्तप्रमाणत्वात्, तदायुषस्तावन्मात्रत्वातू. कथमिदमवसितमिति चेडुच्यते-- ग्रंथांतरे नित्यराज्यधिकारे नित्यराशिभिः सह तेषां यौगपद्येनानिवानात् तदेवं चतुर्दशविधान सत्पदप्ररूपणया प्ररूप्य सांप्रतमेतेषामेवांतिमो दश्चतुर्दशप्रकारः सत्पदप्ररूपणया प्ररूपयितव्यः, स च चतुर्दशधा गुणस्थानक दानवति, ततो गुणस्थानकान्येव सत्पदप्ररूपणया प्ररूपयति ॥ 5 ॥ ॥ मूलम् ॥ मा विरयदेसा । पमत्तापमत्तया सजोगी य ॥ सबधं इयरगुणा । नाणाजीसुविन होंति ॥ 6 ॥ व्याख्या -- मिथ्यादृष्टय विरतदेशविरतप्रमत्ताऽप्रमत्तसयोगिकेवलिलकणानि पड् गुणस्थानकानि सर्वाद्धं सर्वकालं विद्यते; इतराणि शेषाणि 'गुणत्ति ' स्थानकानि सास्वादनसम्यग्मिथ्यादृष्ट्यपूर्व करणाऽनिवृत्तिवाद र सूक्ष्म संपरायोपशांत मोहकी मोहाऽयोगिकेवलिलकणान्यष्टसंख्याकानि नानाजीवेष्वपि श्रास्तामेकस्मिन् जीवे 5त्यपिशब्दार्थः, न सर्वकालं जवंति, न सर्वकालं विद्यमानानि प्राप्यंते इत्यर्थः, किंतु कदाचिदेव. यदापि च सासादनादयः प्राप्यंते, तदापि कदाचिदेककाः, कदाचिह्नह्नवः, बहुत्वं च प्रतिनि नाग 1 ॥ 120 ॥ Page #123 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं0 यतं प्रत्येकमग्रे वक्ष्यति, एतेषां च सासादनादीनामष्टसंख्याकानां यावंतो नेदा एकछिकादि- IO संयोगतः सर्वसंख्यया नवंति, तावतः प्रतिपिपादयिषुः सामान्यतः करणगाथामाह ॥ 5 ॥ टीका ॥ मूलम् ॥-इग्दुग्जोगाईन्न्ण् । नवियमहो एगणेग 32 जुयलं ॥ इति जोगा . ॥ 11 ॥ गुणा । गुणियविमिस्सा नवे नंगा ॥ 6 ॥ व्याख्या-एककियोगादीनां एककठिकत्रिका । संयोगादीनां प्रत्येकमधस्तादेकाऽनेकरूपं युगलं हिकमवस्थाप्यते; तत एककयोगादारच्य '5. दुगुणत्ति' हिगुणा हान्यां सहिता विहिगुणाः, तथाहि-पाश्चात्या नंगा हिगुणाः क्रियते, त. तो हिसहिता विधेयाः, ततः पुनरपि गुणितविमिश्रा ये नंगाः प्राचीना हान्यां गुणितास्तैः केवलैः सहिताः क्रियते, तत इप्सितपदे इष्टसंख्याका नंगा नवंति. इयमत्र नावना-इह यावंतः पदार्था विकटपेन नवंतो नेदसंख्यया ज्ञातुमिष्टास्तावंतोऽसत्कल्पनया बिंदवः स्थाप्यंते, इह च प्रकृता अष्टौ सासादनादयः, ततोऽष्टौ बिंदवः स्थाप्यंते, तेषां चाऽधस्तात्प्रत्येकं कः स्थाप्यः, स्थापना चेयं-33333333 तत्रैकपदे औ नंगौ, तद्यथा-एको बहवो वेति पदध्ये नंगा अष्टौ, तद्यथा-पाश्चात्यो झौ लंगौ ज्ञान्यां गुणिती, जाताश्चत्वारः, ॥ 11 ॥ Page #124 -------------------------------------------------------------------------- ________________ पंचसं0 टीका । / 122 / / , ते द्वितीयस्थाने स्थाप्यंते; ततोऽवस्तनो ठिकः प्रक्षिप्यते, जाताः पटू, ततो 'गुलियविमि स्ला' इति वचनात् यो पाश्चात्यो हो मंगौ द्वाभ्यां गुणितौ तौ षट्सु मध्ये प्रक्षिप्येते, ततो जाता हौ, एतावंतः पदैये जंगाः ननु पदैये जंगाश्चत्वार एवं प्राप्यंते, तथाहिकिल एकः सासादन एको मिश्र इत्येको जंगः, एकः सासादनो बहवो मिश्रा इति द्वितीयः, बहवः सासादना एको मिश्र इति तृतीयः, बहवः सासादना बहवो मिश्रा इति चतुर्थः, अ तः परमेकोऽपि जंगो न संभवति, तत्कश्रमुच्यते पदध्ये जंगा अष्टौ जवंतीति ? तदयुक्तमनिप्रायापरिज्ञानात् इह हि यदि सासादनमिश्रौ सदैवाऽवस्थितौ जवेतां, जजना तु तयोरेकाऽनेकत्वमात्रकृतैव केवला जवेत्, तदोक्तप्रकारेण 'इयोः पदयोगाश्चत्वार एव जवंति, यावता सासादनमिश्रौ स्वरूपेणापि विकल्पनीयो, तथादि कदाचित्सासादनो जवति, कदाचिन्मिश्रः, कदाचिदुनौ; तत्र सासादनः केवलो जायमा नः कदाचिदेकः कदाचिदनेक इति हौ जंगौ, एवं मिश्रेऽपि द्वाविति चत्वारः, उनौ च युगपज्जायमानौ जवदुक्तप्रकारेण चतुर्नैगिकतया जायते, ततः पदैये जंगा अष्टौ नवंति, एव नाग 1 ॥ 122 ॥ Page #125 -------------------------------------------------------------------------- ________________ पंचसं0 नाग 1 टीका ॥ 13 ॥ मुत्तरत्रापि नंगार्थनावना नावनीया. संप्रति पदत्रयनंगा दश्यते-तत्र पाश्चात्याः पदक्ष्यन्नं गा अष्टौ गुण्यंते, जाताः षोडश, ते तृतीयबिंदुस्थाने स्थाप्यंते, ततोऽधस्तनो किः प्रक्षिप्यते, जाता अष्टादश. ततो नूयः पाश्चात्या अष्टौ प्रक्षिप्यंते जाताः षड्विंशतिः, एतावंतः पद त्रये नंगाः, ततः सैव पविशतिर्वान्यां गुण्यते, जाता पिंचाशत्, सा चतुर्थबिंदुस्थाने र स्थाप्यते, ततोऽवस्तनो विकः प्रक्षिप्यते, ततो जाताश्चतुःपंचाशत, ततः पुनरपि पाश्चात्याः पविशतिः प्रदिप्यते, जाता अशीतिः, एतावंतः पदचतुष्टये नंगाः. ततः सा अशीतियां गुण्यते, जातं षष्टयधिकं शतं, तत्पंचमबिंदुस्थाने स्थाप्यते, ततोऽधस्तनो किः प्रतिप्यते, जातं द्विषष्टयधिकं शतं, ततः पुनरपि प्राक्तनी अशीतिः प्रक्षिप्यते, ततो जाते थे शते हिचत्वारिंशे. एतावंतः पदपंचके नंगाः, ततस्ते हे शते छिचत्वारिंशे हान्यां गुण्येते, जातानि चत्वारि शतानि चतुरशीत्यधिकानि, तानि SaSTabiM'sthAne स्थाप्यंते, ततोऽधस्तनो हिकः प्र क्षिप्यते, जातानि चत्वारि शतानि पमशीत्यधिकानि. ततो नूयः प्राक्तने शते चित्वारिशदधि के प्रतिप्यते, जातानि सप्तशतान्यष्टाविंशत्यधिकानि. एतावंतः षट्सु पदेषु नंगाः, त ॥ 13 ॥ Page #126 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं0 टीका ॥ 12 ॥ तः सप्तशतान्यष्टाविंशत्यधिकानि हान्यां गुण्यंते, जातानि चतुर्दशशतानि षट्पंचाशदधिका- नि, तानि सप्तमबिंदुस्थाने स्थाप्यंते, ततोऽवस्तनो विकः प्रक्षिप्यते, जातानि चतुर्दशशतानि अष्टपंचाशदधिकानि, ततः पुनरपि प्राक्तनानि सप्तशतान्यष्टाविंशत्यधिकानि प्रक्षिप्यते, ततो नवंत्येकविंशतिशतानि षमशीत्यधिकानि. एतावंतः सप्तपदानंगाः, अमूनि चैकविंशतिशतानि षडशीत्यधिकानि धान्यां गुण्यंते, जातानि त्रिचत्वारिंशतानि विसप्तत्यधिकानि, तान्यष्टमबिंदुस्थाने स्थाप्यंते, ततोऽवस्तनो चिकः प्रतिप्यते, ततो जातानि त्रिचत्वारिंशतानि चतुःसप्तत्यधिकानि. ततो नूयोऽपि प्राक्तनान्येकविंशतिशतानि षडशीत्यधिकानि प्रक्षिप्यते, जातानि षष्टयधिकानि पंचषष्टिशतानि. एतावतोऽष्टपदलंगाः ॥ 6 ॥ ॥ मूलम् ॥ अहवा एकपईया । दो नंगा गिबहुत्तसन्ना जे ॥ एएच्चिय पयवुट्टीए । तिगुणा दुगसंजुया नंगा ॥ 7 ॥ धाख्या-अथवेति प्रकारांतरोपदर्शने, एकपदिको एकपदानवौ सौ नंगौ नवतः, कौ तौ ? इत्याह-यो एकबहुत्वसंझौ, कदाचिदनेक इत्येवंरूपौ, ततस्तावेव हौ नंगावादौ कृत्वा पदवृक्ष प्राक्तनाः प्राक्तनास्त्रिगुणाः क्रियते, ततो चिकेन संयु ॥ 12 ॥ Page #127 -------------------------------------------------------------------------- ________________ नाग 1 पंचसंता विधेयाः, ततस्तत्तत्पदन्नंगा नवंति. इयमत्र नावना-तावेवैकपदिको नंगौ पदध्ये त्रि. गुणी क्रियते, ततो जाताः षट् , ते चिकेन संयुज्यंते, ततो जायतेऽष्टौ एतावंतः पदध्ये नंगाः. टीका ततस्तेऽष्टौ त्रिगुणाः क्रियते, जाता चतुर्विशतिः, सा चिकेन संयुक्ता जाताः षड्विंशतिः, एता॥15॥ वंतः पदत्रये नंगाः. ततः सापि षडूविंशतिस्त्रिगुणी क्रियते, जाता अष्टसप्ततिः, ततो किप्र केपः, ततो नवत्यशीतिः, एतावंतः पदचतुष्टये नंगाः. एवं तावक्षाध्यं यावत्सप्तपदलंगाः षडशीत्यधिकान्येकविंशतिशतानि. तानि नूयस्त्रिगुणी क्रियते, ततो किः प्रतिप्यते, जातानिषटयधिकानि पंचषष्टिशतानि. एतावंतोऽष्टसु सासादनादिपदेषु नंगा. ॥ 7 ॥ तदेवं कृता स. त्पदप्ररूपणा, संप्रति ध्यप्रमाणमाह ॥ मूलम् ॥-साहार्न्ना नेया । चनरो अशंता असंखया सेसा ॥ मित्राणं ता चनकरो । पलियासंखं ससेससंखेजा ॥ ॥ व्याख्या-साधारणानां साधारणवनस्पतिकायिका. नां चत्वारो नेदाः, पर्याप्ताऽपर्याप्तसूक्ष्मबादररूपाः, प्रत्येकमनंता अनंतसंख्याः , अनंतलोका. काशप्रदेशप्रमाणत्वानेषां तथा शेषाः पृथिव्यंबुतेजोवायवः प्रत्येकं पर्याप्ताऽपर्याप्तसूक्ष्मबा ॥ 12 ॥ Page #128 -------------------------------------------------------------------------- ________________ पंचसं टीका । / 126 / / दरभेदाच्चतुर्भेदाः, तथा पर्याप्ताऽपर्याप्तभेदभिन्नाः प्रत्येकवादरवनस्पतिकायिकाः पर्याप्तापर्यावित्रिचतुरसं सिंज्ञिनोऽसंख्याता असंख्यातसंख्याः श्रथाऽपर्याप्ताऽसंज्ञिनः कथमसंख्याता गीयंते ? न हि ते सदैव प्राप्यंते, किं तु कदाचिदेव, ततः कयमसंख्याता घटते ? नैष दोषः, यतो यद्यपि ते सदैव न जवंति, तथापि यदा जवंति, तदा जघन्येनैको हउवा, नत्कर्षतोऽसंख्येयाः, नक्तं च- ' एगो व दो व तिन्निव । संखमसंखा व एगसमएवं' इति तथा मिथ्यादृष्टयो अनंता अनंत लोकाकाशप्रदेशप्रमाणाः, तथा चत्वारः सासादनसम्यग्मिथ्यादृष्टयविरतसम्यग्दृष्टिदेशविरतरूपाः प्रत्येकं पब्योपमाऽसंख्येयज्ञागवर्त्तिप्रदेशराशिप्रमाणा इत्यर्थः, इह सासादनाः सम्यग्मिथ्यादृष्टयश्चाऽध्रुवत्वात्कदाचिल्लोके प्राप्यंते, कदाचिन्न यदा प्राप्यते तदा जघन्येनैको हउवा, उत्कर्षतः क्षेत्रपल्योपमाऽसंख्येयजागतुल्याः, अविरतसम्यग्दृष्टिदेशरिताः पुनः सदैव प्राप्यंते, ध्रुवत्वात्तेषां केवलं कदाचित्स्तोकाः कदाचिद्वहवः, तत्र जघन्यपदेऽपि ते इये अपि प्रत्येकं क्षेत्रपल्योपमाऽसंख्येयनागवर्त्तिप्रदेशराशितुल्याः, नत्कर्षतोऽप्येतावंत एव, नवरमसंख्यातस्य तस्याऽसंख्यातनेदभिन्नत्वाज्जघन्याडुत्कृष्टम संख्यातमसंख्यात भाग 1 ॥ 126 ॥ Page #129 -------------------------------------------------------------------------- ________________ पंचसं नाग! टीका ॥ 17 ॥ गुणं दृष्टव्यं. देशविरतेश्चाऽविरतसम्यग्दृष्टयो जघन्यपदे नत्कृष्टपदे च प्रनूततरा अवसेयाः, शेषाः प्रमत्तादिगुणस्थानवर्त्तिनो जीवाः प्रत्येक संख्येयाः प्रतिनियतसंख्याकाः, सा च प्रतिनियता संख्या स्वयमेव वक्ष्यते । / 7 ॥ तदेवमन्निहितं सामान्यतो च्यप्रमाणं. सांप्रतमेतदेव विशेषतोऽन्निधित्सुराद ॥ मूलम् ॥-प्त्तेय् पऊवणकाश्या । नपयर हरंति लोगस्स । अंगुलासंखन्नागेण । नाश्यं नूदगतणूय ॥ 5 ॥ व्याख्या-पर्याप्तप्रत्येकबादरवनस्पतिकायिका नूकायिका नदक कायिकाश्च पर्याप्तबादराः प्रत्येकं लोकस्य घनीकृतस्य सप्तरज्जुप्रमाणस्य नपरितनाऽवस्तनप्रदेशरहितैकैकप्रदेशप्रस्तरात्मकं मंमकाकारं प्रतरमंगुलमात्रक्षेत्राऽसंख्येयत्नांगै जितं खंमि तं सकलमपि हरंति. श्यमत्र नावना-सर्वेऽपि प्रत्येकवादरपर्याप्तवनस्पतिकायिका जंतवः र प्रतरमेककालमपहर्नुमुद्यता विवक्षिताः संतो यदि युगपदेकैकमंगुलाऽसंख्येयत्नागमात्रं ख्ण्ग्। मपसारयंति. तत एकेनैव समयेन ते सकलमपि प्रतरमपदरंति. तत इदमायातं-घनीकृत लोकस्यैकस्मिन् प्रतरे यावत्यंगुलाऽसंख्येयन्नागमात्राणि खंडानि नवंति, तावत्प्रमाणाः प ॥ 12 ॥ Page #130 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 128 ॥ र्याप्तप्रत्येकवादरवनस्पतयः एवं पर्याप्तबादरनूकायिकोदककायिकानामपि प्रत्येकं जावना कार्या. यद्यपि चामीषां त्रयाणामपीचं समानप्रमाणत्वमनिहितं तथाप्यंगुलाऽसंख्ये यज्ञागस्याऽसंख्यातनेदन्नित्वात्परस्परमिदमल्पबहुत्वमवसेयं. स्तोकाः प्रत्येकबादरपर्याप्तवनस्पतयः, तेयः पर्याप्तबादरनूकायिका असंख्येयगुणाः, तेभ्योऽपि बादरपर्याप्तारकायिका असंख्येयगुणाः ॥ 5 ॥ ॥ मूलम ॥ - श्रावलिवग्गोळणा - बलीए गुलिन हु बायरा तेऊ ॥ वाऊ य लोगसंखं । सेसतिगमसंखिया लोगा ॥ 10 ॥ व्याख्या - आवलिका असंख्येयसमयात्मिकाप्यसकल्पनया दशसमयात्मिका कल्प्यते, ततस्तस्या दर्शसमयात्मिकाया श्रावलिकाया श्रावलिकावर्गः, स च किल कल्पनया शतसमयप्रमाणः, तत श्रावलिकावर्ग कनावलिकया क तिपय समयन्यूनया प्रावलिकया कतिपय समयन्यूनैरावलिकासमयैरष्टनिरित्यर्थः, गुण्यते, गुने च कृते सति यावंतो वर्गा नवंति तेषु च वर्गेषु यावतः समयास्तावत्प्रमाला बादरपर्याप्ततेजस्कायिकाः तथा वाकय लोगसंखंति ' वायवो बादरपर्याप्तवायवो लोकसंख्येय 6 नाग 1 ॥ 128 ॥ Page #131 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 12 ॥ जागतुल्याः, धनीकृतस्य लोकस्याऽसंख्येयेषु प्रतरेषु संख्यातमज्ञागवर्त्तिषु यावंत आकाशप्र देशास्तावत्प्रमाला इत्यर्थः श्रमीषां पृथिव्यं बुतेजोवायुप्रत्येकवनस्पतीनां बादरपर्याप्तानां प रस्परमब्पबहुत्वमिदं--सर्वस्तोकाः पर्याप्तबादरतेजस्कायिकाः, तेभ्यः पर्याप्तप्रत्येकबादरवनस्पतिकायिका असंख्येयगुणाः, तेभ्योऽपि पर्याप्तबादरनूकायिका असंख्येयगुणाः, तेभ्योष्पि पर्याप्तवादकायिका असंख्येयगुणाः, तेभ्योऽपि पर्याप्तबादरवायुकायिका असंख्येयगुणाः. 'सेसतिगमसंखिया लोगाइति' शेषत्रिकं पृथिव्यं बुते जोवायुकायिकानामपर्याप्तबादरपर्याप्तापर्याप्तसूक्ष्मलक्षणमसंख्येया लोकाः, असंख्येयेषु लोकेषु यावंत आकाशप्रदेशास्तावत्प्रमालाः, किमुक्तं भवति ? असंख्येयलोकाकाशप्रदेशप्रमाणाः पृथिव्यंबुतेजोवायूनां प्रत्येकमपर्याता बादराः पर्याप्ता अपर्याप्ताश्च सूक्ष्मा जयंतीति इदं सामान्येनाक्तं, विशेषचिंतायां पुनः पृथिव्यं बुतेजोवायूनां स्वस्थाने प्रत्येकं त्रयाणामपि राशीनामिदमल्पबहुत्वं - सर्वस्तोका प र्याप्तबादराः, तेभ्योऽपर्याप्तसूक्ष्मा असंख्येयगुणाः, तेभ्योऽपि पर्याप्तसूक्ष्माः संख्येयगुणाः, शेषत्रिकग्रहणं चोपलक्षणं: तेनाऽपर्याप्तबादरप्रत्येक वनस्पतयो ऽसंख्येयलोकाकाशप्रदेशप्रमा 17 नाग 1 ॥ 12 ॥ Page #132 -------------------------------------------------------------------------- ________________ पंचसं0 NA अवगंतव्याः, साधारणवनस्पतीनां च प्रागेव पर्याप्तापर्याप्तसूक्ष्मबादररूपाश्चत्वारोऽपिने- जाग 1 दाः सामान्यतोऽनंतलोकाकाशप्रदेशप्रमाणा नक्ताः, यदि पुनस्तेषामपि विशेषचिंता क्रियते,.. टीका तदेदमपबहुत्वमवसेयं-बादरपर्याप्तसाधारणाः सर्वस्तोकाः, तेच्यो बाद्राऽप्र्याप्त्साधार्॥130॥ NA असंख्येयगुणाः, तेन्योऽपि सूदमाऽपर्याप्तसाधारणा असंख्येयगुणाः, तेन्योऽपि सूक्ष्म पर्याप्तसाधारणाः संख्येयगुणाः ॥ 10 ॥ ra ॥mlm ||-pjttaapjttaa / biticana असनिणो अवहरंति ॥ अंगुलसंखासंख-पञेसनश्यं पुढो पयरं ॥ 11 ॥ व्याख्या-त्रिचतुरसंझिनो हीईयत्रीशियचतुरिझ्यिआऽसंझि. - पंचेंझ्यिआः पृथक् प्रत्येकं पर्याप्ता अदर्याप्ताश्च यथासंख्यमंगुलसंख्येयाऽसंख्येयत्नागप्रदेशै - जितं खंमितं प्रतरमपहरंति. श्यमत्र नावना-सर्वेऽपि पर्याप्ता हीश्यिआ यदि युगपदेकैकमंश गुलमात्रकेत्रसंख्येयत्नागमात्रं खंडं प्रतरस्यापहरंति, तत एकेनैव समयेन ते सकलमपि प्र. ॥ 130 ॥ तरमपहरंति. इदमुक्तं नवति-घनीकृतस्य लोकस्य सप्तरज्जुप्रमाणस्यैकस्मिन्प्रतरे यावंत्यगुलसंख्येयत्नागमात्राणि खंमानि तावंतः पर्याप्ता हीडियाः, एवं पर्याप्तास्त्रींश्यिचतुरिंश्यिआ Page #133 -------------------------------------------------------------------------- ________________ पंचसं0 नागर टीका ॥ 131 ॥ संझिपंचेंशिया अपि प्रत्येकमवगंतव्याः, यावंति पुनरेकस्मिन्प्रतरे अंगुलमात्रक्षेत्राऽसंख्येयनागप्रमाणानि खंझानि तावतोऽपर्याप्ता हयित्रींघियचतुरिंडियाऽसंझिपंचेंडियाः प्रत्येकम- वसेयाः, यद्यपि च सर्वे पर्याप्ताः सर्वेऽपि चाऽपर्याप्ता हींश्यिआदयः सामान्यतः समानप्रमाणानुक्तास्तथापि विशेषचिंतायामिदमपबहुत्वमवसेयं-सर्वस्तोकाः पर्याप्ताश्चतुरिडियाः, प. प्तिआ असंझिपंचेंडिया विशेषाधिकाः, पर्याप्ता हीडिया विशेषाधिकाः, पर्याप्तास्त्रींडिया वि. शेषाधिकाः, अपर्याप्ता असंझिपंचेंझ्यिआ असंख्यातगुणाः, तेन्योऽपर्याप्ताश्चतुरिंख्यिआ विशेषाधिकाः, तेन्योऽप्यपर्याप्तास्त्रींडिया विशेषाधिकाः, तेन्योऽप्यपर्याप्ता हीडिया विशेषाधिकाः. तदेवमसंझिपंचेंक्ष्यिपर्यंताः सर्वेऽपि जीवाः संख्यया प्ररूपिताः ॥ 11 ॥ संप्रति संझिप्ररूप. णार्थमाह__ ॥ मूलम् ॥-स्न्नी चनसु गईसु । पढमाए असंखसे ढिनेरइया ॥ सेढि असंखेनं सो। सेसासु जहोत्तरं तह य ॥ 12 ॥ व्याख्या-संझिनश्चतसृष्वपि गतिषु वर्तते, ततो गतीरविकृत्य तत्प्ररूपणा कर्तव्या; तत्र प्रश्रमतो नरकगतिमधिकृत्याह-प्रथमायां नरकपृथिव्यां ॥ 13 ॥ Page #134 -------------------------------------------------------------------------- ________________ पंचसं0 नाग 1 टीका ॥ 13 ॥ रत्नप्रनानिधानायां घनीकृतस्य लोकस्य सप्तरज्जुप्रमाणस्य असंख्येया एकप्रादेशिक्यः श्रे- यः, एतावत्प्रमाणा नारकाः, असंख्यातासु एकप्रादेशिकीषु श्रेणिषु यावंत आकाशप्रदेशास्तावत्प्रमाणा नारका इत्यर्थः, गाआते चशब्दस्याऽनुक्तार्थसंसूचनात् नवनपतयोऽप्येतावत्प्र माणा वेदितव्याः, शेषास्तु हितीयादिषु नरकपृथिवीषु प्रत्येकं ' से ढिअसंखेजसत्ति' घनी. र कृतस्य लोकस्यैकस्या अप्येकप्रादेशिक्याः अणेरसंख्येयतमो नागो नारकाः, असंख्येयतमे नागे यावंतः प्रदेशास्तावत्प्रमाणा नारका इत्यर्थः । जहोत्तरं तहयत्ति' तथाचेति समुच्चये, योनरं च यथा यथा उत्तरा पृथ्वी तथा तथा पूर्वपृथ्वीगतनारकापेक्षया असंख्याततमाऽसंख्याततमन्नागमात्रा दृष्टव्याः, तद्यथा-इती. यपृथ्वीगतनारकापेक्षया तृतीयपृथिव्यां नारका असंख्याततमन्नागमात्राः, तृतीयपृथिवीगत- नारकाऽपेक्षया चतुर्थपृथिव्यां नारका असंख्यातनागमात्राः, एवं सप्तस्वपि पृथिवीषु दृष्ट व्यं. कयमेतदवसेयमितिचेकुच्यते-युक्तिवशात्. तथाहि-सर्वस्तोकाः सप्तमपृथिव्यां ना. रकाः पूर्वोत्तरपश्चिमदिग्विनागनाविनः, तेन्योऽपि तस्यामेव सप्तमपृथिव्यां दक्षिणदिग्नाग J ॥ 32 ॥ Page #135 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 133 ॥ नाविनोऽसंख्येयगुणाः, कमिति चेदुच्यते-इह धिआ जंतवः, शुक्लपालिकाः कृष्णपालिका- नाग 1 श्व, तेषां चेदं लक्षणं-इह येषां किंचिदूनपुजलपरावर्ताईमात्रः संसारस्ते शुक्लपाक्षिकाः, अधिकतरसंसारनाजिनम्तु कृष्णपाक्षिकाः, नक्तं च-जेसिमवट्ठो पोग्गल-परियट्टो सेसन य संसारो ॥ ते सुक्कपरिकया खलु । अहीए पुण कएहपरकीन ॥ 1 ॥ अत एव स्तोकाः शुक्ल.) पाक्षिकाः, बहवः कृष्णपाक्षिकाच. कृष्णपादिकास्तु प्राचुर्येण दक्षिणस्यां दिशि समुत्पद्यते, न शेषासु दिक्षु, तथास्थानाव्यात. तच्च तथास्वान्नाव्यं पूर्वाचा रेवं युक्तिनिरुपबृद्यते-तथा क पादिका दीर्घतरसंसारनाजिन नच्यंते, दीर्घतरसंसारनाजिनश्च बहुपापोदया नवंति, बहु. पापोदयाश्च क्रूरकर्माणः क्रूरकर्माणश्च प्रायस्तश्रास्वान्नाव्याननवसिक्षिका अपि दक्षिणस्यां दिशि समुत्पद्यते न शेषासु; यत नक्तं-पायमिह कूरकम्मा । नवाइझ्यावि दाहिणलेसु ॥ नेरश्यतिरियमणुया-सुरागणेसु गर्छति ॥ 1 ॥ ततो दक्षिणस्यां दिशि बढूनां कृष्णपादिका. णामुत्पादसंनवात् संनवंति पूर्वोत्तरपश्चिमेन्यो दाक्षिणात्या असंख्येयगुणा इति. तेभ्योऽपि षष्टपृथिव्यां तमःप्रनानिधानायां पूर्वोत्तरपश्चिमदिग्नाविनोऽसंख्येयगुणाः, कश्रमिति चेदुच्य ॥ 133 ॥ Page #136 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं टीका ॥ 13 ॥ ते-इह सर्वोत्कृष्टपापकर्मकारिणः संझिपंचेंश्यितिर्यङ्मनुष्याः सप्तमनरकपृथिव्यामुत्पद्यते. किंचिहिहीनहीनतरपापकर्मकारिणश्च षष्ट्यादिषु पृथिवीपु. सर्वोत्कृष्टपापकर्मकारिणश्च सर्वस्तो काः, वहवश्व योत्तरं किंचिदीनहीनतरादिपापकर्मकारिणस्ततो युक्तमसंख्येयगुणत्वं. सप्तमपृ. श्रिवीदाक्षिणात्यनारकापेक्षया षष्टपृश्रिव्यां पूर्वोनरपश्चिमनारकाणामेवमुनरोनरपृथिवीरप्यधिर कृत्य नावितव्यं. तेभ्योऽपि तस्यामेव षष्टपृश्रिव्यां दकिणदिग्वनिनो नारका असंख्येयगुणाः, युक्तिरत्रापि प्रागुक्ताऽनुसनव्या. तेभ्योऽपि पंचमपृथिव्यां धूमप्रनानिधानायां पूर्वोत्तरपश्चिमदिग्नाविनोऽसंख्येयगुगाः, तेभ्योऽपि तस्यामेव पंचमपृथिव्यां दक्षिण दिग्वर्तिनोऽसंख्येयगुणाः, तेच्योऽपि चतुर्थपृश्रिव्यां पंकप्रनानिधानायां पूर्वोत्तरपश्चिमदिग्नागनाविनोऽसंख्येयगुणाः, तेच्योऽपि तस्यामेव चतुर्थपृथिव्यां दक्षिणस्यां दिशि असंख्येयगुणाः, तेन्योऽपि तृतीयपश्रिव्यां वालुकानिधानायां पूर्वोत्तरपश्चिमदिग्नाविनोऽसंख्पेयगुणाः, तेन्योऽपि तस्यामेव तृतीय- पृश्रिव्यां दाक्षिणात्या असंख्येयगुणाः, तेन्योऽपि हितीयपृथिव्यां शर्कराप्रनानिधानायां पूर्वोतरपश्चिम दिग्नाविनोऽसंख्येय गुणाः, तेभ्योऽपि तस्यामेव हितीयपृथिव्यां दाक्षिणात्या असं ॥ 13 ॥ Page #137 -------------------------------------------------------------------------- ________________ नाग 1 टीका पंचसंख्ये यगुणाः, तेन्योऽपि रत्नपनापृप्रिव्यां पूर्वोत्तरपश्चिम दिग्नाविनोऽसंख्येयगुणाः, तेन्योऽपि त- - स्यामेव रत्नप्रनायां पृथिव्यां दक्षिणस्यां दिशि नारका असंख्येयगुणाः तथा च प्रज्ञापनाग्रंथः दिसाणुवाएणं सत्रो वा अहे सत्तमपुढविनेरश्या पुरविमपञ्चछिमननरेणं दाहिणेणं ॥ 13 ॥ असंखेजगुणा; दादिणेहिंतो अहे सत्तमपुढविनरइएहिंतो उठाए तमाए पुढवीए नेरश्या पुर विमपञ्चलिमन नरेणं असंखेजगुणा, दाहिणेणं असंखेजगुणा; दाहिणिलेहिंतो तमापुढविनेर एहिंतो पंचमाए धूमप्पन्नापुढविनेरश्या पुरछिमपञ्चविमनत्तरेणं असंखेजगुणा, दाहिणेणं असंखेजगुणा, दाहिणील्लेहिंतो धूमप्पन्नापुढविनेर एदितो चनबीए पंकप्पनाए पुढवीए नेरश्या पुरविमपञ्चचिमननरेणं असंखेजगुणा, दाहिणाणं असंखेजगुणा. दाहिणिल्जेहिंनो पंकपन्नापुढविनेरइएदितो तश्याए वालुयप्पन्नाए पुढवीए नेरश्या पुरछिमपञ्चचिमनत्तरेणं असं. खेजगुणा, दाहिणेणं असंखेज्जगुणा. दाहिणिल्लेहिंतो वालुयप्पन्नापुढविनेरएहिंतो दुश्याए * सकरप्पन्नाए पुढवीए नेरश्या पुरछिमपञ्चचिमनुत्तरेणं असंखेजगुणा, दाहिणणं असंखेजगु. NA, दाहिणिल्लेहितो सक्करप्पन्नापुढविनेर एहिंतो इमीसे रयणप्पनाए पुढवीए नेरश्या पुर ॥ 135 ॥ Page #138 -------------------------------------------------------------------------- ________________ पंचसं टीका नवी ॥ 136 ॥ चिमपञ्चचिमनत्तरेणं असंखेजगुणा, दाहिणेणं असंखेजगुणा इति ' ये च येच्योऽसंख्येयगु- नाग 1 णास्तेषां ते असंख्य यतमे नागे वर्त ते, ततो रत्नप्रनापृथिव्यां पूर्वोत्तरपश्चिमनारकेन्योऽपि श राप्रनानारका असंख्येयतमे नागे वर्तेते. किं पुनः ? सकलनारकेन्य एवमधोऽधः पृथिवी. ध्वपि नावनीयं. ततो युक्तमुक्तं 'जहोत्तरं तहयत्ति' ॥ 1 ॥ संप्रति व्यंतराणां प्रमाणमाह ॥ मूलम् ॥स्ण्खेज्जोय्न्नान्न्ण् । सूपएसेहिं नाइन पयरो ॥ वंतरसुरेहिं हीर । एवं एक्कनेएणं ॥ 13 ॥ व्याख्या संख्येयानां योजनानां या सूचिरेकप्रादेशिकी श्रेलिः, किमुक्तं नवति ? संख्येययोजनप्रमाणा या एकप्रादेशिकी पंक्तिस्तत्प्रदेशैनक्तः प्रतरो व्यंतर. सुरैरपहियते, अयमत्र तात्पर्यार्थः-यावति संख्येययोजनप्रमाणैकप्रादेशिकश्रेणिमात्राण्याकाशखंडान्येकस्मिन् प्रतेरे नवंति, तावत्प्रमाणा व्यंतरसुराः, अवेयं कल्पना संख्येययोजनप्रमाणैकप्रादेशिकश्रेणिमात्रं खंममेकैकं युगपद्यदि सर्वेऽपि व्यंतरसुरा अपहरंति, तर्हि स- ॥ 16 ॥ कलमपि प्रतरमेकस्मिन्नेव समये तेऽपहरंति, अत्रापि स एवार्थः, एवमेकैकस्मिन् नेवे व्यंतरनिकाये दृष्टव्यं. किमुक्तं नवति ? यथा सकलव्यंतरसुराणां परिमाणमुक्तमेवमेकैकस्मिन् । Page #139 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं व्यंतरनिकाये परिमाणमवसेयं. न चैवं सर्वसमुदायपरिमाणव्याघातप्रसंगः, श्रेणिप्रमाणहेतु- र योजनसंख्येयत्वस्य वैचिच्यात्. ॥ 13 ॥ टीका म ॥ मूलम् ॥-uppnndosyNgul-suushpesiN नाइन पयरो ॥ जोसिएहिं दीर3 / s॥13॥ ठाणेबीयसंखगुणा ॥ 15 ॥ व्याख्या-षट्पंचाशदधिकशतक्ष्यसंख्यांगुलप्रमाणसूचिप्रदेशै. जितः खंडितः प्रतर नक्तस्वरूपो ज्योतिष्कदेवैरपहियते, श्यमत्र नावना-पटपंचाशदधिकशतक्ष्यसंख्यांगुलप्रमाणैकप्रादेशिकश्रेणिमात्राणि यावंत्येकस्मिन् प्रतरे नवंति, तावत्प्रमा. ला ज्योतिष्कदेवाः, अश्वेयं कल्पना-पटपंचाशदधिकशतघ्यसंख्यांगलप्रमाणकप्रादेशिक णिमात्रं खंडमेकैकं यदि युगपत्सर्वेऽपि ज्योतिष्कदेवा अपहरंति, तर्हि ते सकलमपि प्रतरमे. कस्मिन्नेव समये अपहरंति; तथा स्वस्थाने चतुर्वपि देवनिकायेषु स्वस्वनिकायगतदेवापेकया देव्यः संख्येयगुणा दृष्टव्याः, प्रज्ञापनायां महादं तथापागत, महादंडकश्चाग्रे दर्शयिष्यते. ॥ मूलम् ॥-assNkhse Dhikhapaesa-तुल्लया पढमश्यकप्पेसु ॥ सेढि असंखं स्स्मा। नवारे तु जहोत्तरं तह य ॥ 15 ॥ व्याख्या-धनीकृतस्य लोकस्य या मधि आयता e. ॥ 13 ॥ Page #140 -------------------------------------------------------------------------- ________________ पंचसं टीका । / 138 / / कप्रदेशिक्यः श्रेणयोऽसंख्यातास्तासां यावान् प्रदेशराशिस्तत्तुल्यास्तावत्प्रमाणाः प्रथमे कल्पे सौधर्माख्ये, द्वितीये च कल्पे ईशानाख्ये प्रत्येकं देवा जवंति केवलं सौधर्मकल्पगतदेवाकया ईशानकल्पगता देवाः संख्येयनागमात्रा दृष्टव्याः, प्रज्ञापनायामीज्ञानदेवापेक्षया सौधर्मकल्पदेवानां संख्येयगुणतयाऽभिधानात् ' सेढि असंखं ससमा नवरिंतु त्ति ' तुर्वाक्यने, नपरि पुनः सौधर्मेशान कल्पयोरुपरिष्टात्पुनः सनत्कुमारमादें ब्रह्मलोकलांतक महाशुक्रसहस्रारलकणेषु कल्पेषु प्रत्येकं देवा घनीकृतस्य लोकस्य एकप्रादेशिक्या एकस्याः श्रेणेऽरसंख्येयांशसमाः, असंख्येयतमे जागे यावंतो नजः प्रदेशास्तावत्प्रमाणाः, 'जहोत्तरं तहनि ' तथा चेति समुच्चये, यथा उत्तरे उत्तरे देवाः, उत्तरोत्तरैकल्पगता देवास्तथा तथा पूर्वकल्प - तदेवाऽपेक्षया असंख्येयनागमात्रा दृष्टव्याः इदमुक्तं भवति यावतः सनत्कुमारकल्पगता देवास्तदपेक्षया माइकल्पे असंख्येयनागमात्राः, मांहेंकल्पगतदेवापेक्षया सनत्कुमारकल्पगता देवा असंख्येयगुणा इत्यर्थः, एवं माइकल्पगतदेवापेक्षा ब्रह्मलोककल्पगतदेवा असंख्येयज्ञागमात्राः, एवं लांतकमहाशुक्रसहस्रार कल्पेष्व भाग 1 ॥ 138 ॥ Page #141 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं0पि नावनीय. ' तहय ' इत्यत्र च शब्दस्याऽनुक्तार्थसमुच्चायकत्वादानतप्राणतारणाच्युतक- टीका स्पेषु अयस्तनमध्यमोपरितनौवेयकेषु अनुत्तर विमानेषु च प्रत्येक क्षेत्रपख्योपमस्याऽसंख्येयतमे नागे यावंतो नन्नःप्रदेशास्तावत्प्रमाणा देवा अवगंतव्याः, पूर्वपूर्वदेवाऽपेक्षया चोत्तरोत्तरदेवाः संख्येयगुणहीनाः, तथा प्रज्ञापनायां महादंझके पठितत्वात्. महादंभकश्चायं-'अहा नंते सञ्जीवाप्पाबहुमदादमयं वनयिस्लामि, सवत्रो वा गप्प्रवक्कंतियमणुस्सा मणुस्सीन संखेऊगुणान वायरतेनकाश्या पजत्तया असंखऊगुणा, अणुनरोववाश्या देवा असंखेऊगुणा, नवरिमगवेङगा देवा संखेङगुणा, मनिमगेवेगा देवा, संखेङगुणा, देगिमगेवेगा देवा संखे5 गुणा, अच्चुए कप्पे देवा संखेऊगुणा, पारणे कप्पे देवा संखेऊगुणा, पाणए कप्पे देवा र संखेळगुणा, पाराए कप्पे देवा संखऊगुणा, अहे सत्तमाए पुढवीए नेरश्या असंखेऊगुणा, उठाए तमाए पुढवीए नेरश्या असंखेङगुणा, सहस्सारे कप्पे देवा असंखऊगुणा, महासुके कप्पे देवा असंखऊगुणा, पंचमाए धूमप्पन्नाए पुढवीए नेरश्या असंखऊगुणा, लंतए क. प्पे देश असंखेऊगुणा, चनच्छीए पंकप्पन्नाए पुटवीए नेरइया असंखेङगुणा, banaloe kappe ma // 13 // Page #142 -------------------------------------------------------------------------- ________________ नाग 1 ॥ 10 ॥ पंचसं देवा असंखेऊगुणा, तच्चाए वालुयप्पनाये पुढवीए नेरक्या असंखेगुणा, माहिंदे कप्पे दे. वा असंखेऊगुणा, सणंकुमारे कप्पे देवा असंखेजगुणा, दोच्चाए सक्करप्पन्नाए पुढवीए नेर.. टीका या असंखेजगुणा, संमुछिममणुस्सा असंखेजगुणा, ईसाणे कप्पे देवा असंखेजगुणा, ईसाणे कप्पे देवीन संखेजगुणान, सोहम्मे कप्पे देवा संखेङगुणा, सोहम्मे कप्पे देवीन संखेऊगुणान, नवणवासी देवा असंखेऊगुणा, नवणवासिणीन देवी संखेङगुणान. श्मीसे रयणप्पनाए पुढवीए नरश्या असंखेऊगुणा, खहयरपंचेंदियतिरिस्कजोगिया पुरिसा असंखेजगुणा, खहयरपंचेंदियतिरिस्कजोगिन स्ण्खेऊगुन्नान्। प्रलयरपंचेंदियतिरिस्कजोणिया पुरिसा संखेजगुणा, श्रलयरपंचेंदियतिरिस्कजोगिणीन संखिजगुणान, जलयरपंचेंदियतिरिरकजोगिया पुरिसा संखेजगुणा, जलयरपंचेंदियतिरिरकजोगिणीन संखऊगुणान, वाणमंतरा देवा संखेऊगुणा, वाणमंतरीन देवीन संखेङगुणान, जोसिया देवा संखऊगुणा, जोऽसिणीन देवीन संखेऊगुणान, खहयरपंचेंदियतिरिकजोपणिया नपुंसया संखेजगुणा, श्रलयरपंचेंदियतिरिस्कजोणिया नपुंसया संखेजगुणा, जलयर ॥ 14 ॥ Page #143 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 141 ॥ पंचेंद्रियतिरिक्कजोलिया नपुंसया संखेऊगुणा, चनरिंदिया पज्जतया संखेऊगुला, पंचेंदिया पतत्तया विसेसाहिया, बेइंदिया पज्जत्तया विसेसादिया, तेईदिया पज्जत्तया विसेसाहिया, बे. इंदिया पज्जत्तया विसेसाहिया, पत्तेयसरीरबायरवणप्फैकाइया पत्तगा असंखेज्जगुला, बायर निगोया पत्ता असंखेज्जगुला, बायरपुढविकाश्या पज्जत्तया असंखेज्जगुला, बायरआनकाश्या पज्जत्तया असंखेज्जगुणा, बायरवानकाइया पज्जत्तया असंखेज्जगुला, बायरतेनकाइया अपज्जत्तगा असंखेज्जगुणा, पत्तेयसरीरवणप्फैकाइया अप्पज्जत्तगा असंखेज्जगुणा, बायरनिगोया पज्जत्तगा असंखेज्जगुणा, बायरपुढविकाइया प्रपज्जत्तगा असंखेज्जगुणा. बायकाइया अपज्जत्तगा असंखेजगुला, बायरवानकाइया प्रपत्तगा असंखेऊगुला, हुतेनकाइया अपजत्तगा असंखेऊगुणा, सुहुमपुढविकाइया अपत्तगा विसेसाहि या, हुमप्राकाश्या अपत्तगा विसेसाहिया, सुहुमवानकाइया अपत्तगा विसेसाहिया, सुहुतेनकाइया पनगा संखेकगुला, सुहुमपुढविकाइया पत्तगा विसेसादिया, सुहुमश्राकाइया पज्जत्तगा विसेसादिया, सुहुमवानुकाश्या पज्जत्तगा विसेसाहिया, सुहुमनिगोया नाग 1 ॥ 141 ॥ Page #144 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 142 ॥ अपज्जत्तगा असंखेज्जगुणा, सुहुमनिगोया पज्जत्तगा संखेज्जगुणा, अनवसिद्धिया प्रांतगुला, परिवडियसम्म दिडी अआंतगुणा, सिद्धा अआंतगुणा, बायरवणस्सैकाइया पज्जत्तगा अतगुणा, बायरा पज्जतगा विसेसादिया, बायरवलस्सैकाइया अपज्जत्तगा असंखेज्जगुणा, बायरा अपज्जत्तगा विसेसादिया, बायरा विसेसाहिया, सुहुमवणप्फैकाइया अपज्जत्तगा - संखेज्जगुणा, सुहुम पज्जत्तगा विसेसाहिया, सुहुमवणस्सैकाइया पतगा संखेकगुला, सुहुमज्जत्तगा विसेसाहिया, सुहुमा विसेसाहिया, जवसिद्धिया विसेसादिया, निगोयजीवा विसेसादिया, वलस्सइजीवा विसेसाहिया, एगिंदिया विसेसाहिया, तिरिरकजोलिया विसेसाहिया, मित्रादिठ्ठी विसेसादिया, अविरया विसेसाहिया, सकसाई विसेसादिया, नम विसेसाहिया, सजोगी विसेसाहिया, संसारठा विसेसादिया, सङ्घजीवा विसेसादिया इति ' ॥ 15 ॥ इह पूर्व रत्नप्रजानारकाणां जवनपतिदेवानां सौधर्मकल्पगतदेवानां च परिमाम संख्येयगिताकाशप्रदेशराशि प्रमाणं सामान्येनोक्तं, तत्र न ज्ञायते के बहवः के स्तोका इति तत्र परस्परं विशेषमाद -- नाग 1 ॥ 142 ॥ Page #145 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 143 ॥ ॥ मूलम् ॥ - सेठी एक्केक्कपएस - रइयसूईएल मंगुलप्पमियं ॥ धम्माए जवणसोहम्म-यामाणं इमं होइ ॥ 16 ॥ व्याख्या - घर्मायां घर्मानिधानायां प्रथमपृथिव्यां नाराकाः, तेपामिति शेषः, तथा जवनपतीनां सौधर्मजानां च सौधर्मकल्पगतानां च देवानां परिमाणावधारणाय या असंख्येयाः श्रेणयः पूर्वमुक्तास्ताः प्रति प्रत्येकमेकैकं प्रदेशं श्रेणिव्यतिरिक्तं गृहवा या रचिताः सूचय एकप्रादेशिक्यः श्रेणयः, किमुक्तं भवति ? रत्नप्रज्ञानारकादिपरिमा ऐषु प्रत्येकं यावत्यः श्रेणयस्तावतः प्रदेशान् श्रेणिव्यतिरिक्तान् गृहीत्वा एकप्रादेशिक्यः सूचयः क्रियते, तासां च सूचीनामंगुलप्रमितमं गुलनागमितमिदं वक्ष्यमाणं मानं प्रमाणं, तदेवं दर्शयति ॥ 16 ॥ -- ॥ मूलम् ॥ --उप्पन्नदोस यंगुल - नून नून विगन मूलतिगं ॥ गुलिया छुत्त्र्खा। रासीकमेरा सून ॥ 17 ॥ व्याख्या-पट्पंचाशदधिकशतश्यप्रमाणस्यांगुलमात्र स्यांगुल क्षेत्रगतप्रदेशराशेर्भूयो भूयो वारंवारं विगृह्य, मिमुक्तं जवति ? वर्गमूलानयनकरणेन एकवारं विगृह्य वर्गमूलमानीय भूयो विगृह्यते, ततो द्वितीयं वर्गमूलमागच्छति, ततो भूयोऽपि विगृह्यते, तत भाग 1 ॥ 143 ॥ Page #146 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 14 ॥ स्तृतीयं वर्गमूलमागवति, एवं नूयो नूयो विगृह्य मूलत्रिकं वर्गमूलत्रयमानीय यश्रोनरस्थानाग 1 राशयो गुण्यं ते, ततो गुणिताः संतस्ते क्रमेण यथाक्रम सूचयो नवंति, एतावत्प्रदेशराशिप्रमाणा यथाक्रमं रत्नप्रन्नानारकादिषु श्रेणिपरिमाणहेतवः सूचयो नवंतीत्यर्थः, श्यमत्र लावना-अंगुलमात्रे क्षेत्रे एकप्रादेशिकश्रेणिरूपे असंख्याता अपि प्रदेशाः किलाऽसत्कल्पनया षट्पंचाशदधिकशतध्यप्रमाणाः कलप्यंते, तेषां प्रथम वर्गमूलं षोमश, हितीयं चत्वारि, तु. तीयं I, एते च राशय नपर्यधोनावेन क्रमेण व्यवस्थाप्यंते. तत्र प्रथमवर्गमूलेन षोडशलकर न नपरितनः षट्पंचाशदधिकशतक्ष्यप्रमाणो राशिगुल्यते, गुणिते च सति तस्मिन् जातानि षलवत्यधिकानि चत्वारि सहस्राणि, एतावत्यः किल श्रेणयो रत्नप्रन्नानारकाणां परिमाणाय दृष्टव्याः, एतावत्प्रमाणश्रेणिगताकाशप्रदेशराशिप्रमाणाः प्रश्रमपृथिवीनारका नवंती. त्यर्थ, तथा हितीयेन वर्गमूलेन चतुष्कलकणेनोपरितनः पोमश कलक्षणो राशिर्गुण्यते, गुणि- ॥ 14 ॥ ते च सति जाता चतुःषष्टिः, एतावत्यः श्रेणयो नवनपतीनां परिमाणावधारणाय दृष्टव्याः. तथा तृतीयेन वर्गमूलेन किलक्षणेनोपरितनश्चतुष्कलकणो राशिर्गुण्यते, ततो जाता अष्टौ, Page #147 -------------------------------------------------------------------------- ________________ पंचसं0 नाग 1 टीका ॥ 15 ॥ एतावत्यः श्रेणयः सौधर्मदेवानां परिमाणाय ज्ञातव्याः ॥ 17 ॥ रत्नप्रनानारकादीनामेव वि- षये प्रकारांतरेण नूयः श्रेणिपरिमाणमाह ॥ मूलम् ॥ अहवंगुलप्पएसा । समूलगुणिया न नेरश्यसूई ॥ पढमदुश्यापयाई । समूलगुणियाई इयराणं ॥ 10 ॥ व्याख्या-अश्रवेति प्रकारांतरसूचने, प्रकारांतरं चदं--पू. वमंगुलमात्रक्षेत्रप्रदेशराशिरसत्कल्पनया षट्पंचाशदधिकशतध्यप्रदेशप्रमाणकल्पितः, इह तु न तश्रा कटप्यते, किं तु यथावस्थित एव विवयते इति. अंगुले एकप्रादेशिकश्रेणिरूपे अंगुलमात्रे ये प्रदेशास्ते स्वकीयेन वर्गमूलेन गुणिताः संतो यावतः संनवंति, एतावत्प्रमाणा नै. रयिकसूचिः, नैर यिकपरिमाणहेतूनां श्रेणीनां विस्तरः, किमुक्तं नवति ? एतावत्प्रमाणाः प्रश्रमपृथिवीनारकाणां परिमाणावधारणाय श्रेणयोऽवगंतव्याः, तथा अं. गुलमात्रकेत्रप्रदेशराशेर्यत्प्रश्रमं पदं वर्गमूलं, तत्स्वकीयेन मूलेन वर्गमूलेनांगुलमात्रकेत्रप्रदेश- | राश्यपेक्षया हितीयेन वर्गमूलेन गुण्यते, गुणिते च सति यावान् प्रदेशराशिनवति, एतावत्प्रमाणा नवनपतीनां परिमाणावधारणाय श्रेणयो दृष्टव्याः, तथा अंगुलमात्रकेत्रप्रदेशराशेरेव ॥ 15 ॥ Page #148 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं यद् हितीयं पदं वर्गमूलं, तत्स्वमूलेन स्वकीयेन वर्गमूलेन अंगुलमात्रक्षेत्रप्रदेशराश्यपेक्षया तृ- ___टीका तीयेन च वर्गमूलेन गुण्यते, गुणिते सति यावान् प्रदेशराशिवति तावत्प्रमाणाः सौधर्मदे वानां परिमाणावधारणाय श्रेणयो झेयाः, एतावत्प्रमाणश्रेणिगताकाशप्रदेशराशितुल्याः सौ॥16॥ धर्मदेवा नवंतीति नावना. एवं पूर्वत्रापि नावना दृष्टव्या. ॥ 17 ॥ संप्रत्युनरवैक्रियसंझितिपर यक्पंचेंश्यिपरिमाणावधारणार्थमाह ॥ मूलम् ॥ -- अंगुलमूलासंखिय-नागप्पमिया न होति सेढीन ॥ उत्तरविन चियाणं । तरियाण य सनिपज्जाणं ॥ 17 ॥ व्याख्या-अंगुलस्यांगुलप्रमाणस्य केत्रस्य प्रदेशराशर्यन्मूलं वर्गमूलं प्रश्रम, तस्य योऽसंख्येयो नागस्तेन प्रमितास्तत्प्रमाणास्तिरश्चां संझिपंचेंडि याणामुत्तरवैक्रियाणां परिमाणावधारणाय श्रेणयोऽवगंतव्याः, श्यमत्र नावना-एकप्रादेशिर के अंगुलमात्रे क्षेत्रे यः प्रदेशराशिः, तस्य यत्प्रथमं वर्गमूलं, तस्याऽसंख्येयत्नागे यावंतो न " यावता न- नःप्रदेशास्तावत्प्रमाणासु श्रेणिषु यावान् प्रदेशराशिस्तावत्प्रमाणा ननरवैक्रियशरीरलब्धिसंपन्नाः पर्याप्तसंझिपंचेंश्यितिर्यंचो वेदितव्याः, नक्तं च-पंचेंदियतिरिस्कजोणियाणं केवश्या ॥ 16 ॥ Page #149 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं0 वेनवियसरीरा पन्नत्ता ? गोयमा असंखडा, कालन असंखेकाहिं नस्सप्पिणीनसप्पिणीहिं a. वहीरंति, खेनन पयरस्स असंखेजश्नागे असंखजान सेढीन, तासिणं सेढीणं विस्कंनसूई अंगुलपढममूलवग्गस्स असंखेऊर नागो इति ' उत्तरवैक्रियशरीरलब्धिसंपन्नाः pryaaptsNjhi॥ 17 // तिर्यपंचेंशिया असंख्येयेषु दीपसमुषु गजमत्स्यहंसादयो दृष्टव्याः ॥ 17 ॥ संप्रति मनु ध्यपरिमाणप्रतिपादनार्थमाह ॥ मूलम् ॥-न्कोस्पे मणुया । सढीरूवाहिया अवहरंति ॥ तश्यमूलाहएदि । अं. गुलमूलप्पएसेहिं ॥ 17 ॥ व्याख्या-इह ये मनुष्या गर्नव्युत्क्रांताः संमूर्बिमाश्च. तत्र ग नव्युत्क्रांताः पर्याप्ता अपर्याप्ताश्च नवंति, संमूर्विमास्तु अंतर्मुदूर्घायुषोऽपर्याप्ता एव म्रियते; एतच्च प्रागेव प्रश्रमाधिकारेऽन्निहितं, ततस्ते पर्याप्ता न नवंति. तत्र ये गर्नव्युत्क्रांताः पर्या. का प्ता मनुष्यास्ते सदैव लन्यते; ध्रुवत्वानेषां, ते च संख्येयाः, संख्या च तेषां जघन्यतोऽपि * पंचमवर्गगुणितषष्टवर्गप्रमाणा दृष्टव्या. अथ वर्गः किमुच्यते? किं स्वरूपश्च पंचमो वर्गः? किंनूतः षष्टः? कीदृग्वा पंचमवर्गगुणितः स षष्टो वर्गो नवतीति ? उच्यते-इह विवक्षितो ॥ 14 ॥ Page #150 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 148 ॥ राशिस्तेनैव राशिना गुणितो वर्ग इत्यभिधीयते, तत्रैकस्य वर्ग एक एव जवति, ततो वृद्धिरहितत्वादेव वर्ग एव न गएयते, इयोश्व वर्गश्वत्वारो जवंति इत्येष प्रथमो वर्ग: ( 4 ) catuff वर्ग: पोडशेति द्वितीयो वर्गः (16) पोमशानां वर्गो द्वे शते षट्पंचाशदधिके, इति तृयो वर्ग: ( 256 ) इयोः शतयोः षट्पंचाशदधिकयोर्वर्गः पंचषष्टिसहस्राणि पंचशतानि पत्रिंशदधिकानि एष चतुर्थो वर्गः ( 65536 अस्य च राशेर्वर्गः साईगाश्रया प्रोच्यते ' चत्तारिय कोसिया । अनुत्तीसं च होंति कोमीन ॥ अनुणावन्नं लस्का । सत्तहि चेवय सहस्सा ॥ 1 ॥ दोयसया उन्ननया । पंचमग्गो इमो विनिदिठ्ठो ॥ ' अंकतोऽपि स्थापना--( 4274761276 ) अस्यापि राशेर्वर्गो गाथात्रयेण प्रतिपद्यते, तद्यथा -- रकं कोमाकोडी । चनरासीई जवे सदस्साई ॥ चत्तारिय सत्तठ्ठा । होंति सया कोमिकोमीलं ॥ ॥ 1 ॥ चोयाला लस्काई । कोडी सत्त चैव य सहस्सा ॥ तिन्नि य सया य सयरा । कोमीगं होंति नायवा ॥ 2 ॥ पंचालनई लरका । एगावन्नं जवे सदस्साई ॥ बस्सोल सुत्तरसया । एसो बहो य दव वग्गो ॥ 3 ॥ अंकतः स्थापना - ( 184 461440 73709551616 ) एव नाग 1 ॥ 148 ॥ Page #151 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 14 ॥ षष्टो वर्गः पूर्वोक्तेन पंचमवर्गेण गुण्यते, गुणिते च सति यावान् राशिनवति, तावत्प्रमाणानाग 1 - जघन्यतोऽपि पर्याप्तगर्नजमनुष्याः , स च राशिरेतावान् नबति-(ue3271625152643. 37543543550336 ) अयं च राशिरेकोनत्रिंशदकस्थानेन कोटाकोट्यादिप्रकारेणानिधातुं कथमपि शक्यते, ततः पर्यंतवर्तिनोंकस्थानादारच्यांकस्थानसंग्रहमानं पूर्वपुरुषप्रणोतेन गा. थाक्ष्येनानिधीयते-उतित्रितिन्निसुन्न । पंचेव य नव य तिनि चत्तारि ॥ पंचेव तिनिनवपंच । सत्त तिन्नेव तिनेव ॥ 1 ॥ चनबदोचनएको । पणदौक्कगो य अठेव ॥ दो दो नव स. नेव य । अंकठाणा गुणतीसं ॥ 2 ॥ एष च राशिः पूर्वसूरिन्निस्त्रियमलपदादूर्ध्वं चतुर्यमखपदस्याधस्तादित्युपवर्य ते, तत्र हौ औ वर्गों यमलपदं, तथा चोक्तमनुयोगधारचूर्णी- दोबिनिवग्गा जमलपति नन्नै ' इति. ततः पम् वर्गाः समुदितास्त्रियमलपदं, त्रियमलपदसमाहारस्तस्मादूईमेव राशिः, षष्टवर्गस्य पंचमवर्गेण गुणितत्वात्. अष्टवर्गसमुदायश्चतुर्यम- ॥ 14 ॥ लपदं, चतुर्णा यमलकपदानां समाहार इत्यर्थः, तस्याधस्तात्सप्तमवर्गस्याप्यपरिपूर्णत्वात्, एष च राशिः परमवतिवेदनकदायी, तग्राहि Page #152 -------------------------------------------------------------------------- ________________ पंचसं0 नाग 1 का टीका ॥ 15 ॥ प्रश्रमो वर्गों के बेदनके ददाति, तद्यथा-प्रश्रमं दनकं दौ, द्वितीयमेकं. हितीयो व- गश्चत्वारि वेदनकानि, तत्र प्रश्रममष्टी, ईतीयं चत्वारि, तृतीयं हे चतुर्थमेकं. एवं तृतीयवगोऽटौ वेदनकानि, चतुर्थः पोमश, पंचमो हात्रिंशतं, षष्टश्चतुःषष्टिं, स एव पंचमवर्गेण गु. णितः परमवतिं. कयमेतदवसेयमिति चेकुच्यते- (ग्रंथाग्रंथ-2000 ) इह यो यो वर्गों येन स येन वर्गेण गुण्यते, तत्र तत्र योध्योरपि वेदनकानि प्राप्यंते, तथा प्रथमवर्गेण हितीयवर्गे गुणिते षट्, तथादि-दितीयो वर्गः षोमशलक्षणः प्रथमवर्गेण चतुष्करूपेण गुण्यते, गुणिगिते च सति जाता चतुःषष्टिः, तस्याः प्रश्रमदनकं ज्ञात्रिंशत्, हितीयं षोडश, तृतीयमटो, चतुर्थ चत्वारि, पंचमं , षष्टमेकमिति. एवमन्यत्रापि नावनीय. तत्र पंचमवर्गे छात्रिं. शच्छेदनकानि, षष्टे चतुःषष्टिः, ततः पंचमवर्गेण षष्टे वर्गे गुणिते परमवतिदनकानि प्राप्यते. एवमेकराशिविनेयजनमातिप्रकर्षाधानाय त्रिप्रकार प्रागमे परमगुरुन्निरुपदर्शितः, तथा चा- नुयोगक्षारसूत्रं जदमपदे मणुस्सा । संखेळासंखेजान कोमीन ॥ तिमलपयस्स नवरिं । ननजमलप 29 ॥ 15 ॥ Page #153 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 152 ॥ यस्स देका ॥1॥ ग्रहवां बडी वग्गो । पंचमवग्गपडुप्पन्नो ग्रहवण ॥ श्रवणन्ननई । बेयागदायी रासी इति ॥2॥ ये तु गव्युत्क्रांताः संमूर्तिमाचापर्याप्तास्ते उज्जये अपि कदाचित्प्राप्यं कदाचिन्न. यतो गर्नव्युत्क्रांतानामपर्याप्तानां जघन्यतः समयमात्रं, उत्कर्षतो द्वादशमुहूर्ता - तरं संमूर्तिमानां त्वपर्याप्तानां जघन्यतः समयमात्र मुत्कर्षतश्चतुर्विंशतिरंतर्मुहूर्ताः, अपर्याप्ताश्वांतर्मुहूर्तायुषः, ततर्मुहूर्नानंतरं सर्वेऽपि निर्लेपमपगति; तस्मादमी इये अपर्याप्ताः कदाचित कदाचिन्न, यदा पुनरमी इये अपि अपर्याप्ता गर्नव्युत्क्रांताश्च पर्याप्ताः समुदिताः सर्वोत्कर्षेण जवंति, तदा तेषामिदं परिमाणं नक्कोसपएत्यादि नत्कृष्टपदे सर्वोत्कृष्टसं मूर्तिमगव्युत्क्रांतसमुदायग्रहणरूपे मनुजा मनुष्या रूपाधिका एकेन रूपेण परमार्थतोताऽपि कल्पितेनाधिकाः संत एकप्रादेशिक श्रेणिरूपे अंगुलमात्रे क्षेत्रे यः प्रदेशराशिरसत्कल्पनया पट्पंचाशदधिकशतद्वयप्रमाणस्तत्प्रथमं वर्गमूलं षोडशलकणं तृतीयेन वर्गमूलेनलिकन गुण्यते, ततो जाता द्वात्रिंशत्; ततस्तैरंगुलप्रथमवर्गमूलप्रदेशैस्तृतीय वर्गमूलप्रदेशैराइतैर्गुलित र सत्कल्पनया द्वात्रिंशत्संख्यैः प्रतरस्यैकां श्रेणिं सकलामप्यपहरति इ नाग 1 ॥ 151 ॥ Page #154 -------------------------------------------------------------------------- ________________ पंचसं नाग 1 टीका ॥ 1 ॥ यमत्र नावना-एकप्रादेशिके श्रेणिरूपे अंगुलमात्रे केत्रे यः प्रदेशराशिस्तस्य यत्प्रथमवर्ग- मूलं तत्तृतीयवर्गमूलगुणितं सत् यावनवति, तावन्मात्रं खमं प्रत्येकं यदि सर्वेऽपि पर्याप्तापर्याप्तसंमूमिगजमनुष्या गृहंति, ततः सकलामपि श्रेणिमेकस्मिन्नेव समये ते अपहरंति, परमेकं मनुष्यरूपं न प्राप्यते. सर्वोत्कर्षेऽपि तेषामेतावतामेव केवलवेदतोपलब्धत्वात. तथा चोक्तमनुयोगधारचूर्गौ 'नकोसपए जे मणुस्सा हवंति, ते एकमि मणुयरूवे परिकठे समाणे तेहिं मणुस्सेहिं सेढी अवहीर, तीसे य सेढाए कालखेनेहिं अवहारो मग्गिऊश, कालन ताव असंखेके काहिं नसप्पोणीहिं नसप्पीणीहिं, खेनन अंगुलपढमेवग्गमूलं तैयवग्गमूलपडुप्पन्नं, किं नणियं होइ ? तीसे सेढीए अंगुलायए खेते जो य पएसरासी, तस्स जं पढमं वग्गमलप । एसरासिमाणं, तं तश्यवग्गमूलपएसरासिया पडुप्पाइकर, पडुप्पाइए समाणे जो पएसरा- सी हवः, एवईएहिं खंडेहिं अवहीरमाणी अवहीरमाणी जाव निहाइ, ताव मणुस्सावि a. वहीरमाणा निठंति, आह-कहमेगसेढीए दहमेनेहिं खंमेहिं अवहीरमाणी अवहीरमाणी ॥ 15 ॥ Page #155 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं असंखेजा न लप्पिणीनसप्पिणीहि अवहीर ? आयरिन आह-खेत्तस्स सुहुमत्तणन सुने- 1. विमं नणियं-सुहुमो य हो कालो । तत्तो सुहुमयरं हवा खेनं ॥ अंगुलसेढीमेने । नसटीका पिणीन असंखेजा ॥ 1 ॥ इति. ttshcedmaayaatN-काल्तोऽस्ण्ख्येयोत्स्पिन्न्य्व्स्प्पिन्नीस्म्य्॥15॥ समानाः, क्षेत्रतः पुनरेकस्यामेकप्रादेशिक्यां श्रेणावंगुलमात्रकेत्रप्रदेशराशेः प्रथमवर्गमूलं तृ. कर तीयवर्गमूलगुणितं सद् यावत्प्रदेशपरिमाणं नवति, तावन्मात्राणि खंडानि यावंति नवंत्येक र खंमहीनानि, तावंतः सर्वोत्कृष्टपदे मनुष्याः, तदेवमपर्याप्तसूदमैझ्यिआदिन्नेदेन चतुर्दश विधानामपि जीवानां परिमाणमुक्तं । / संप्रति गुणस्थानकनेदेन चतुर्दश विधानां परिमाणमाह ॥ मूलम् ॥-saasaaynnaashcnro / होति असंखा अणतया मिला । / कोहिसहस्तपुहु1 / पमत्तश्यरे न भोवयरा ॥ 10 ॥ व्याख्या-सासादनादयः सासादनसम्यग्दृष्टिसम्यग्मि श्यादृष्टयविरतदेशविरतरूपाश्चत्वारः प्रत्येकमसंख्याताः, सासादनादीनां चतुर्णामपि प्रत्येक मुत्कर्षपदे केत्रपश्योपमाऽसंख्येयन्नागवर्तिप्रदेशराशिप्रमाणत्वात्. तथा अनंता अनंतसंख्या मिथ्यादृष्टयः, तेषामनंतलोकाकाशप्रदेशराशिप्रमाणत्वात. तथा प्रमत्ताऽप्रमत्तसंयता जघन्य ॥ 15 ॥ Page #156 -------------------------------------------------------------------------- ________________ पंचसं नाग 1 टीका ॥ 15 ॥ तोऽपि कोटिसहस्रपृथक्तवपरिमाणाः प्राप्यंते, नत्कर्षतोऽपि कोटिसहस्रपृथक्तवमानाः, इह पृथ- तवं प्रिनत्यानवकोटिसहस्राणीति. तथा इतरे अप्रमत्तसंयताः स्तोकतराः प्रमत्तसंयतेच्यः - स्वल्पतराः ॥ 17 ॥ ॥ मूलम् ॥--एगाइ चनपणा समगं । नवसामगा य नवसंता ॥ अहं पडुच्च सेद्धीए। होति सवेवि संखेजा ॥ 20 ॥ व्याख्या-इहोपशमका उपशांताश्च कदाचित्रवंति कदाचिन, नपशमश्रेणरतरस्य नावात; ततश्च यदा नपशमका अपूर्वकरणाऽनिवृत्तिबादरसूक्ष्मसंपराया नपशांता नपशांतमोहा नवंति, तदा जघन्यत एको औ त्रयो वा, नत्कर्षतश्चतुःपंचाशत. इदं प्रमाणं प्रवेशनकमधिकृत्योक्तं; एतावंत एकस्मिन्समयेऽपूर्वकरणादिषु गुणस्थानके षु प्रत्येकमुपशमश्रेणिमधिकृत्य प्रविशंतः प्राप्यते इत्यर्थः, श्रेयेरुपशमश्रेणेर कालं प्रती. त्य पुनर्नवंति सर्वेऽपि संख्येयाः, इदमुक्तं नवति-सकलेऽप्यंतर्मुहर्नलक्षणे उपशमश्रेणिकाले- न्येऽन्ये प्रविशंतः सर्वेऽपि संख्येयाः प्राप्यते. आह-नन्वंतर्मुहूर्तप्रमाणेऽप्युपशमश्रेणिकाले असंख्येयाः समयाः प्राप्यंते, तत्र यदि प्रतिसमयमेकैकः प्रविशति, तथापि सकलं श्रेणिका ॥ 15 ॥ Page #157 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं0 लमधिकृत्याऽसंख्येयाः प्राप्नुवंति, किं पुनहित्रादेरारन्योत्कर्षतश्चतुःपंचाशतः प्रवेशने ? a. त्रोच्यते-स्यादियं कल्पना, यदि सकलेष्वपि श्रेणिसमयेषु प्रवेशो नवेत, यावता स एव न टीका नवति, किं तु केषुचिदेव समयेषु. आउतदपि कश्रमवसीयते ? इति चेकुच्यते-होपशमश्रेणिं प्रतिपद्यते पर्याप्तगर्नजमनुष्या एव, न शेष जीवाः, तेऽपि चारित्रिणः, न ये केचन, चारित्रिणश्चोत्कर्वतोऽपि कोटिसहस्रपृथक्त्वमानाः, तेऽपि च न सर्वेऽपि श्रेणिं प्रतिपद्यते, किं तु कतिपया एव, ततो ज्ञायते न सर्वेष्वप्युपशमश्रेणिसमयेषु प्रवेशो नवति, किंतु केषुचिदेव, तत्रापि कदाचित्कुत्रचित्समये पंचदशापि कर्मभूमीरधिकृत्योत्कर्षतश्चतुःपंचाशत्प्रविशंतः प्राप्य ते, नाधिकाः, ततः सकलेऽपि श्रेणिकाले संख्यया एव नति. संख्येयास्तेऽपि च शतानि दृष्टव्याः, न सहस्राणि, तथा पूर्वसूरिनिरावेदितत्वात् ॥ 20 ॥ ॥ मूलम् ॥-खवगा खीन्नाजोगी। एगाइ जाव होति अठसयं ॥ अहाए सयपुहुत्तं । OM कोमिपुहुत्तं सजोगीन ॥ 21 ॥ व्याख्या-हापि कपकाः दीपमोहा अयोगिनश्च कदाचि नवंति, कदाचित्र. कपकणेरयोगिकालस्य चांतरसंन्नवात्. ततो यदा कपका अपूर्वकरणा'. ॥ 155 ॥ Page #158 -------------------------------------------------------------------------- ________________ नाग, पंचसं टीका ॥ 156 ॥ निवृतिवादरसंपरायसूक्ष्मसंपरायाः, कीगाः दीगमोहा अयोगिनो अयोगिकेवलिनश्च नवंति, तदा जघन्यत एको छौ वा, नत्कर्षतोऽष्टशतं अष्टाधिकशतप्रमाणाः, इदमपि प्रमाणं प्रवेशनमधिकृत्योक्तमवसे यं. एतावंत एकस्मिन् समये कपकत्वे कीणमोहत्वे अयोगित्वे चोत्कर्षतः प्रविशंतीत्यर्थः. 'अक्षाए सयपुहुनंति' अशा कपकश्रेणिकालोऽयोगिकालश्च. तस्यामायां सकलाया. मपि प्रत्येकमन्येऽन्ये प्रविशंतः सर्वसंख्यया शतसंख्याः प्राप्यते, श्यमत्र नावना-सकले'. पि कपकवेगिकालेंतर्मुहूर्तप्रमाणे पंचदशस्वपि कर्मन्नूमिष्वन्येऽन्ये प्रविशंतो यदि सर्वेऽपि संख्यायंते, तथाप्युत्कर्षतोऽपि शतपृथक्त्वसंख्या एव लन्यते, नाधिकाः, एवमयोगिकेवलिनोऽपि नावनीयाः, 'कोमिपुहुत्तं सजोगीनत्ति ' सयोगिनः सयोगिकेवलिनः पुनः कोटिश्रतवं कोटिपृथक्त्वसंख्याः , इह सयोगिकेवलिनः सदैव नवंति, ध्रुवत्वात्तेषां, ते च जघन्यपदेऽपि कोटिपृथक्त्वमानाः, नत्करतोऽपि कोटिपृथक्त्वमाना एव, केवलमुत्कर्षपदे कोटिपृथ- तवं बृहत्तरमवसेयं. ॥ 1 ॥ तदेवमुक्तं व्यप्रमाणं, सांप्रतं क्षेत्रप्रमाणमाह ॥ मूलम् ॥-अपूत्ता दोनिवि । सुहुमा एगिदिया जए सव्वे ॥ सेसा य अस्ण्खेजा॥ ॥ 156 ॥ Page #159 -------------------------------------------------------------------------- ________________ पंचसं0 नाग 1 ॥ 15 ॥ बायरपवणा असंखेसु ॥ 22 ॥ व्याख्या-ये अप्यपर्याप्ता लब्ध्यपर्याप्ताः करणाऽपर्याप्त- काश्च, अपिशब्दस्याऽनुक्तार्थसमुच्चायकत्वात् पर्याप्ताश्च, सूदमा एकेंझ्यिआः पृथिव्यंबुतेजोवायुवनस्पतयः प्रत्येकं सर्वेऽपि सर्वस्मिन्नपि जगति नवंति, ' सुदुमान सबलोए ' इति वचनप्रामाण्यात. आह-सूक्ष्माः सर्वेऽपि पथिव्यादयः पर्याप्तादिनेदन्निन्नाः प्रत्येकं सर्वलोकव्यापिन इत्यंजसैवाऽत्तीष्टार्थतिः, ततः किमर्थमिह मुख्यया वृत्या अपर्याप्तग्रहणं कृतमपिश. ब्दात्तु पर्याप्तग्रहणमिति? नुच्यते-पर्याप्तापेक्षया स्तोकानामप्यपर्याप्तानां स्वरूपतोऽतिबादुव्यख्यापनार्थ. तश्राहि-यद्यपि अपर्याप्तेन्नः संख्येयगुणहीनाः पर्याप्तास्तथापि ते सर्व स्मिन्नपि जगति वनं ते, इत्युच्यमाने निःसंशयमतिबादुल्यं तेषां ख्यापितं नवति. अथ कथ पर्याप्ता अपर्याप्तापेक्ष्या संख्येयगुणहीनाः? नुच्यते-प्रज्ञापनायामपर्याप्तापेक्षया पर्याप्ता. नां संख्येयगुणतयाऽन्निधानात. तथा च तद्ग्रंथः- सवयोवा सुहुमा अपजत्ता पजत्ता संखे- यगुणनि' अन्यत्राप्युक्तं जीवाणमपजत्ता । बहुतरगा बायराण विनेया ॥ सुहमाण अपजताना देणन केवली ॥ 15 ॥ Page #160 -------------------------------------------------------------------------- ________________ टीका ॥ 15 ॥ विति ॥ 1 ॥ शेषास्तु शेषाः पुनः पर्याप्तापर्याप्तन्नेदनिन्ना बादरैकेंझ्यिआः पृथिव्यंबुतेजोवन- नागर स्पतयश्च प्रत्येकं लोकस्याऽसंख्येयतमे नागेऽवतिष्टंति, 'बायरपवणा असंखेसुनि' बादरपवनाबादरवायुकायिकाः पर्याप्ता अपर्याप्ताश्च प्रत्येकं लोकस्याऽसंख्येयेषु नागेषु वर्तते, लोकस्य हि यत्किमपि सुधिरं, तत्र सर्वत्रापि वायवः prasapa'ti, यत्पुनरतिनिबिडनिचिताऽवयवतया सुषिरहीनकनकगिरिमध्यनागादि, तत्र न, तच्च सकलमपि लोकस्याऽसंख्येयन्नागमात्र, तत e. कमसंख्येयानागं मुक्त्वा शेषेषु सर्वेष्वप्यसंख्येयेषु नागेषु वायवो वत इति. ॥ 22 ॥ ॥ मूलम् ॥-सासायणा सव्व । लोयस्स असंखयंमि नागम्मि ॥ मिला न सबलोएर । हो सजोगीवि समुग्घाए ॥ 23 ॥ व्याख्या-सासादनादयः सासादनसम्यग्दृष्टिसम्यगमिथ्यादृष्ट्यादयो मिथ्यादृष्टिसयोगिकेवलिवर्जाः प्रत्येकं सर्वेऽपि लोकस्याऽसंख्येयतमे नागेश वतिष्टंते, सम्यग्मिथ्यादृष्ट्यादयो हि संझिपंचेंश्येइष्वेव प्राप्यंते, सासादनास्तु केचित्स्वल्पाः ॥ 15 ॥ करणाऽपर्याप्तबादरैकेंश्यिचित्रिचतुरिंडियाऽसंझिपंचेंईयेष्वपि, ते च संझिपंचेंडियादयः स्वपत्वाल्लोकस्याऽसंख्येयत्नागे वर्तत इति सासादनादयों लोकाऽमख्येयन्नागवर्तिन नक्ताः, त Page #161 -------------------------------------------------------------------------- ________________ नाग 1 पंचसंश्रा मिथ्यादृष्टयः सर्वलोके सर्वस्मिन्नपि लोके नवंति; सूक्ष्मैकेंझ्यिआ हि सकललोकव्यापिनः ते च मिथ्यादृष्टय इति. तथा सयोग्यपि सयोगिकेवल्यपि, आस्तां मिथ्यादृष्टय इत्यपिशब्दा. टीका SH, समुद्राते समुद्रातगतः सन सर्वलोके नवति, सकललोकव्यापी नवति. तथाहि-स ॥ 15 ॥ मुद्यातं कुर्वन् प्रथमे दंडसमये, हितीये च कपाटसमये लोकस्याऽसंख्येयतमे नागे वर्तते, म तृतीये मथसमये पुनरसंख्येयत्नागेषु, चतुर्थे सर्वलोके. तथा चोक्तं-चतुर्थे लोकपूरणमष्टमे सहार इति. ' दो सजोगीवि समुग्घाए' इत्युक्तं. ॥ 23 ॥ ततः समुद्घातप्रस्तावादशेषान समुद्घातान् प्ररूपति. ॥ मूलम् ॥ चेयणकसायमारण-वेनवियतेनहारकेवलिया ॥ सग पण चन तिनि कमा मणुसुरनेरश्यतिरियाणं ॥ 24 ॥ व्याख्या-समुद्घातशब्दः पाश्चात्योऽतनगाथागतो वा प्रत्यकमनिसंबध्यते. तद्यथा-वेदनासमुद्घातः, कषायसमुद्धातः, मारणसमुद्घातः, वैक्रि- / यसमुद्घातः, तैजससमुद्घातः, आहारकसमुद्घातः, केवलिसमुद्घातश्च. तत्र वेदनया समु द्घातो वेदनासमुद्घातः, स चाऽसातवेदनीयकर्माश्रयः, कषायेण कषायोदयेन समुद्घातः क ॥ 15 ॥ Page #162 -------------------------------------------------------------------------- ________________ पंचसं नाग 1 टीका ॥ 16 ॥ पायसमुद्घातः; स च कपायचारित्रमोहनीयाश्रयः, तथा मरणे मरणकाले नवो मारणः, मारणश्चासौ समुद्घातश्च मारणसमुद्घातः, सोतर्मुदूईवशेषायुः कर्मविषयः, तथा वैक्रिये प्रारज्यमाणे समुद्घातो वैक्रियसमुद्घातः, स च वैक्रियशरीरनामकर्मविषयः, तथा तेजसिविषये नवस्तैजसः, स चासौ समुद्घातश्च तैजससमुद्घातः, स च तेजोलेश्याविनिर्गमकालन्नावी तैजसशरीरनामकर्माश्रयः, श्राहारके प्रारच्यमाणे समुद्घात आहारकसमुद्घातः, स चाहारकशरीरनामकर्मविषयः, केवलिन्यंतमुहूर्ननाविपरमपदे नवः समुद्घातः केवलिसमुद्घातः, अथ समुद्घात इति कः शब्दार्थः ? नच्यते समित्येकीनावः, नत्प्राबल्ये, एकीनावेन प्राबल्यैन घातः, समुघातः, केन सह एकी. नावगमनं ? इति चेकुच्यते-अर्थादिनादिनिः, तथाहि-यदा आत्मा वेदनादिसमुद्रातग. तो नवति, तदा वेदनाद्यनुन्नवज्ञानपरिणत एव नवति, नान्यज्ञानपरिणतः, प्राबल्येन घातः कथं ? इति चेकुच्यते-इह वेदनादिसमुद्घातपरिणतो बहून वेदनीयादिकर्मप्रदेशान् कालातरानुन्नवनयोग्यान नदीरणाकरणेनाकृष्योदयावलिकायां प्रतिप्यानुनूय च निर्जरयति, प्रा. ॥ 16 ॥ Page #163 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 16 ॥ त्मप्रदेशैः सह संश्लिष्टान शातयतीत्यर्थः, तत्र वेदनासमुद्घातगत आत्मा वेदनीयपुजलपरि- नाग 1 शातं करोति. तग्राहि-वेदनाकरालितो जीवः स्वप्रदेशाननंतानंतकर्मस्कंधवेष्टितान् शरीरा-4 बहिरपि विक्षिपति, तैश्च प्रदेशैर्वदनजठरादिरंध्राणि कर्णस्कंधाद्यंतरालानि चापूर्यायामतो वि. स्तरतश्च शरीरमात्रं केत्रमन्निव्याप्यांतर्मुहूर्ते यावदवतिष्टते.तस्मिंश्चांतमुहूर्ने प्रनूतासातवेदनी- यकर्मपुजलपरिशातं करोति. कवायसमुद्घातसमुश्तः कषायाख्यचारित्रमोहनीयकर्मपुजलपरिशातं करोति. तनाहि-कषायोदयसमाकुलो जीवः स्वप्रदेशान् बहिर्विक्षिप्य तैः प्रदेशैर्वदनोदरादिरंध्राणि कर्णस्कंधायंतरालानि चापूर्यायामविस्तरान्यां देहमात्रं देत्रमन्निव्याप्य वनते, तभानूतश्च प्रनूतकषायकर्मपुजलपरिशातं करोति. एवं मारणसमुद्घातगत आयुःपुजलशातं, वैकियसमुद्घातगतः पुनर्जीवः स्वप्रदेशान शरीशद्वदिनिष्कास्य शरीरविष्कनबाहल्यमानमायामतः संख्येययोजनप्रमाणं दं निसृज- ॥ 16 ॥ ति, निसृज्य च यथास्थलान् वैक्रियशरीरनामकर्मपुजलान् प्राग्वत् शातयति, तथा चोक्तंवेनवियसमुग्घाएणं समोहन्नर, समोहणिता संखेजाई जोयगाई दंडं निसिर, निसिरत्ता Page #164 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं टीका ॥ 16 ॥ अहाबायरे पुग्गले परिसामेश् इति ' तैजसाहारकसमुद्घातौ वैक्रियसमुद्घातवदवगंतव्यौ. के. वलं तैजससमुद्घातगतस्तैजसशरीरनामकर्मपुजलपरिशातं, आहारकसमुद्घातगतस्त्वाहार- कशरीरनामपुजलपरिशातं करोति. पाहारकसमुद्घातश्चाहारकशरीरप्रारंनकाले वेदितव्यः. केवलिसमुद्घातसमुइतस्तु केवली सदसद्यशुनाशुननामोच्चनीचैर्गोत्रकर्मपुजलपरिशातं का रोति. केवलिसमुद्घातवर्जाः शेषाः पमपि समुद्घाताः प्रत्येकमांतदूर्तिकाः, केवलिसमुदघातः पुनरष्टसामयिकः. नक्तं च प्रज्ञापनायां-'वेयणासमुग्घाएणं नंते का समयए पन्न ने? गोयमा असंखेजसमइए अंतोमुहुत्तिए पत्रत्ते, एवं जाव आहारसमुग्घाए. केवलिसमु. + ग्घाएणं नंते का समइए पन्नने ? गोयमा अठसमाए' पन्नते इति.' एतान्येव समुद्घाता. न गतिषु चिंतयति. 'सगेत्यादि ' मनुष्यतौ सप्तापि समुद्घाता नवंति. मनुष्येषु सर्वन्नाव । संनवात. सुरगतावाद्याः पंच समुद्घाताः, आहारकसमुद्घातकेवलिसमुद्घातयोस्तत्राऽसंन्न- वात्, पुनरेषु चतुर्दशपूर्वाधिगमदायिकज्ञानदर्शनचारित्रलब्ध्यसंन्नवात. निरयगतावाद्याश्चत्वार समुद्घाताः, तत्र तैजससमुद्घातस्याऽप्यसंन्नवात्, तदसंन्नवश्च नैरयिकाणां तेजोलेश्या ॥ 12 ॥ Page #165 -------------------------------------------------------------------------- ________________ पंचसं टीका । / 163 ॥ लब्धेरजावात् तिर्यग्गतौ वैक्रियलब्धिमत्संज्ञिपंचै दियपवनवर्जानां शेषजीवानामाद्यास्त्रयः समुद्घाताः, , तेषां वै क्रियलब्धेरप्यसंजवात्. । 24| वैक्रियलब्धिमत्संझिपंचेंयि पवन yorvishessmaad॥ मूलम् ॥ - पंचेंदियतिरियाणं । देवालव होंति पंच सन्नीयं ॥ वेनचियवाकां । पढमा चरो समुग्धाया ॥ 25 ॥ व्याख्या - पंचेंरियतिरश्चां संज्ञिनां देवानामिव प्रथमः पंच समुद्घाता जवंति पंचेंशिय तिर्यक्वपि संझिषु केषुचि है क्रियतेजोलेश्यालब्धिसंजवात. वैक्रिलब्धतां पुनर्वायूनां वायुकायानां प्रथमा वेदनाकपाय मारएणवै क्रियरूपाश्चत्वारः समुद्घा ताः ॥ 25 ॥ गतं क्षेत्र द्वारमधुना स्पर्शनाद्वारमाद- ॥ मूलम् ॥ चनदस विदावि जीवा । समुग्घाएणं फुसंति सद्दजगं ॥ रिनसेढीएव केई । एवं मिला सजागीया ॥ 26 ॥ व्याख्या - चतुर्दशविधा अपि अपर्याप्तपर्याप्तसूक्ष्मैकेंशिया दिजेदाच्चतुर्दशप्रकारा अपि जीवाः सर्वे जगत्स्पृशंति कथमित्याह - समुद्घातेन मरसमुद्घातेन इयमत्र जावना - इद सूक्ष्मैकेंदियाः पर्याप्ता अपर्याप्ताश्च प्रत्येकं सकललोकवर्त्तिनस्ततस्ते स्वस्थानतोऽपि सकललोकस्पर्शिन नृपपर्यंते, किं मुनमरणांतिकसमुद्घात भाग 1 ॥ 163 ॥ Page #166 -------------------------------------------------------------------------- ________________ नाग 1 टीका पंच योगतः? वाराऽपर्याप्तैडियादयः स्वस्थानमधिकृत्य प्रत्येकं लोकाऽसंख्येयन्नागवर्तिन एव - समुद्घातमधिकृत्य पुनः सकललोकस्पर्शिनोऽपि नवंति. तथाहि . समुद्घात इह मरणसमुद्घात नुच्यते, मरणसमुद्घातसमुइतस्तु जीवः svshriirvi॥15॥ कनबाहल्यं जघन्यतो दैयेणांगुलाऽसंख्येयत्नागमात्रमुत्कर्षेण संख्ययानि योजनानि स्वप्र देशदंझ निसृजति. निसृज्य च यत्र स्थाने तननवे समुत्पत्स्यते, तत्र स्थाने तं स्वप्रदेश प्रक्रिपति तनोत्पत्तिस्थानं जगत्या एकेन समयेन स्वप्रदेशमा प्राप्नोति. विग्रहगत्यात पत्कर्षतश्चतुर्थे समये, यतो मरणसमुद्घातमधिकृत्य नानाजीवापेक्षया बादराऽपर्याप्तैश्यिआ दयो हादशन्नेदाः प्रत्येकं सर्वे ऽपि सर्व जगत्स्पृशंतः प्राप्यते इति. 'रिनसेढीए व केति' केचित्पुनर्जीवाः सूदमैकेश्यिलक्षणा झजुश्रेण्या रुजुगत्या, वाशब्दः पक्षांतरसूचने, न के वलं समुद्घातेन झजुश्रेण्या वा इत्यर्थः, सर्व जगत्स्पृशंति. तथाहि-अधोलोकांतादुर्बलो कांते नत्पद्यमानाश्चतुर्दशापि रज्जः स्पृशंति. एवं सर्वास्वपि दिक्षु नावनीय, ततो नानाजीवापेक्षया रुजुश्रेण्यापि सूदमैकेशियाः सकललोकस्पर्शिनः, संप्रति गुणस्थानके स्पर्शानां ॥ 16 ॥ Page #167 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं टीका ॥ 16 ॥ ससान कतात OSBE चिंतयति-' एवं मिठासजोगित्ति' एवं सर्वजगत्स्पर्शितया मिथ्यादृष्टयः सयोगिनश्चावग- तव्याः. तत्र मिथ्यादृशः सूक्ष्मैकेश्यिआदयः, सूक्ष्मैकेश्यिआश्च सकललोकस्पर्शिनः, सयोगिकेवलिनः पुनः केवलिसमुद्घातगताश्चतुर्थसमये सर्वलोकस्पर्शिनः प्रागेवोपदर्शिताः ॥ 26 ॥ शेषगुणस्थानकेषु sprshnaamaah॥ मूलम् ॥-मीसा अजया अफ अम्। अम बारस सासायणा ब देसजई ॥ सग गा असंखंसं ॥ 27 ॥ व्याख्या-मिश्राः सम्यग्मिथ्यादृष्टयः, a. यता अविरतसम्यग्दृष्टयः प्रत्येकमष्टावष्टौ रज्जूः स्पृशंति, हादश पुनः सासादनाः, देशयत. यो देशविरताः षट् , शेषा नक्तव्यतिरिक्ताः दीगमोहवर्जाः प्रमत्ताद्याः प्रत्येकं सप्त सप्त र ज्जूः स्पृशंति. कोणाः कीगमोहाः पुनरसंख्येयांशं रजोरसंख्येयं नागं ॥ 27 ॥ एनामेव गायां स्वयमेव नावयति ॥ मूलम् ॥ सहसारंतियदेवा । नारयनेदेण जति तश्यभुवं । निजंति अच्चुयं जा । अच्चुयदेवेण इयरसुरा ॥ 20 ॥ व्याख्या-इह सहस्रारांतकाः सहस्रारपर्यवसाना देवा ना. Page #168 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं रकस्नेदेन पूर्वसांगतिकनारकस्नेहेन तस्य वेदनोपशमनार्थ, नपलकणमेतत्, पूर्ववैरिकस्य ना- K रकस्य वेदनोदीरणार्थ वा तृतीयां भुवं नरकपृथिवीं गवति. आनतादयो देवाः पुनरस्पस्नेहाटीका दिन्नावाः स्नेहादिप्रयोजनेनापि नरकं न गवंतीति सहस्रारांतग्रहणं, तथा अच्युतदेवेन ज्ञ्मां॥16॥ तरस्नेहतस्तन्नवस्नेहतो वा इतरे सुराः शेषसुरा अच्युतदेवलोकं यावनीयते, ततः सम्यग्मि च्यादृष्टीनामविरतसम्यग्दृष्टीनां च प्रत्येकमष्टाष्टरज्जुस्पर्शना घटते. श्यमत्र नावना-ह र यदा सम्यग्मिथ्यादृष्टिलवनपत्यादिको देवः पूर्वसांगतिकेनाऽच्युतदेवलोकवासिना देवेनाऽच्युतदेवलोके स्नेहानीयते, तदा तस्य धमज्जुस्पर्शना नवति. 'उ अच्चुए ' इति वचनात्. तथा कश्चिदमरः सहस्रारकल्पवासी सम्यग्मिथ्यादृष्टिः पूर्वसांगतिकस्य वेदनोपशमनाय, पू. वैरिकस्य वेदनोदीरणाय वा वालुकाप्रनानिधानामपि नरकपृथिवीमुपगबति, तदा नवन- पतिनिवासस्याऽवस्तादन्यदपि रज्जुक्ष्यमधिकं प्राप्यते, इति पूर्वोक्ताः षट् रजवो रज्जुध्येन सहिता अष्टौ नवंति. एवं नानाजीवापेक्षया सम्यग्मिथ्यादृष्टयोऽष्टरज्जुस्पर्शकाः प्राप्यंते. अथवा कोऽपि स. 166 ॥ Page #169 -------------------------------------------------------------------------- ________________ पंचसं नाग 1 टीका I ॥ 16 ॥ हस्रारकल्प निवासी देवः सम्यग्मिथ्यावृष्टिः पूर्वोक्तकारणवशात्तृतीयां नरकभुवं गबन सप्तर- ज्जूः स्पृशति, स एव च सहस्रारदेवो यदाऽच्युतदेवेन स्नेहादच्युते देवलोके नीयते, तदा'. न्यामप्येकामधिकां रज्जुं स्पृशतीत्यष्टरज्जुस्पर्शना. एवमविरतसम्यग्दृष्टीनामप्यष्टरज्जुस्प र्शना नावनीया. नन्वविरतसम्यग्दृष्टयस्तन्वे वर्तमानाः कालमपि कुर्वति, ततस्तेषामन्यथापि कथं न नावना क्रियते ? नच्यते-अन्यथा तेषामष्टरज्जुस्पर्शनाया असंनवात्. तथाहि-तिर्यङ्मनुष्यो वा ससम्यक्त्वो हितीयादिषु नरकपृथिवीषु न गवति, नापि तत आग ति, ततोऽनुत्तरसुरनवं गतः, ततो वा व्युत्वा मनुष्यन्नवमागतः सर्वोत्कृष्टा सप्तरज्जु स्पर्शनाऽवाप्यते, नाधिका क्वाप्यन्यत्र ततोऽविरतसम्यग्दृष्टयोऽपि मिथ्यादृष्टिवदतिविशेषेपाष्टरज्जुस्पर्शकाः प्रतिपत्तव्याः, न प्रकारांतरेण. अपरे पुनराहुरविरतसम्यग्दृष्टीनामुत्कर्ष तो नवरज्जुस्पर्शना. कथमिति चेदुच्यते इह तन्मतेन कायिकसम्यग्दृष्टयस्तृतीयस्यामपि नरकपृथिव्यां गचंति, ततोऽनुत्तरसुरनवं गचतां, ततो वा व्युत्वा मनुष्यनवमागवतां सप्तरज्जुस्पर्शना. तृतीयस्यां पृथिव्यामुत्प Page #170 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं द्यमानाना, ततो वा नबृत्य मनुष्यन्नवमागबता रज्जुस्पशनांत सामान्यताऽआवरतसम्य- Ka दृष्टीनां नवरज्जुस्पर्शना. व्याख्याप्रज्ञप्त्याद्यन्निप्रायेण पुनरमीषां हादशरज्जुस्पर्शनापि प्रा. टीका टाका प्यते. तथा ह्यनुत्तरसुरनवं गवतां, ततो वा व्युत्वा मनुष्यत्नवमागवतां सप्तरज्जुस्पर्शना. t॥16॥ था नरतिरश्चामन्यतरोऽविरतसम्यग्दृष्टिः पूर्वबज्ञायुः कायोपशमिकसम्यक्त्वेन गृहीतेन व्या ख्याप्रज्ञप्त्याद्यन्निप्रायतः षष्टनरकपृथिव्यामपि नारकत्वेनोत्पद्यते. ततो वा न कृत्य कायोपशमिकसम्यक्त्ववानत्र मनुष्येषु मध्ये समुत्पद्यते. ततोऽविरतसम्यग्दृष्टिः षष्टनरकपृथिवीं गन पंच रज्जूःस्पृशति, ततः सामान्यतोऽविरतसम्यग्दृष्टीनां सर्वसंख्यया बादशरज्जुस्पर्शना. सप्तमपृश्रिव्यां पुनः सम्यक्त्वसहितस्य गमनागमनं वा प्राप्त्यामपि निषि, ततः ष. प्टनरकपरिवीग्रहणं. ॥ 2 ॥ संप्रति सासादनानां हादशरज्जुस्पर्शनं नावयति ॥ मूलम् ॥-उत्थाए नेरश्न । सासणनावेण एइ तिरिमणुए ॥ लोगंतनिख्खुमेसु जं तत्ते सासाणगुणवा ॥ 2 ॥ व्याख्या-पष्टनरकपृथिव्यां वर्तमानः कश्चिन्नारकः स्वनवां ते औपशमिकसम्यक्त्वमवाप्य सासादनन्नावं गतः सन् कालं करोति, कालं च कृत्वा तिर्यक्षु ॥ 16 ॥ Page #171 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥16न्ना मनुष्येषु वा समुत्पद्यते, ततस्तस्य पंचरज्जुस्पर्शना जवति इद सप्तमपृथिवीनारकः सासादावं परित्यज्यैव तिर्यक्कृत्पद्यते इति षष्टपृथिवीग्रहणं. तथा तिर्यग्लोकादपि केचित्तिर्यंचो मनुष्या वा सासादनगुणस्थाः सासादनसम्यग्दृष्टिगुणस्थानवर्त्तिनः संत नपरि लोकांतनिष्कुटेषु त्रसनाडीपर्यंतवर्त्तिलोकांतप्रदेशेषूत्पद्यते, ततस्तेषां सप्तरज्जुस्पर्शना. ततः सामान्यतः सासादनगुणस्थानस्थानां सर्वसंख्यया द्वादशरज्जुस्पर्शना समुत्पद्यते नोकं जीवमधिकत्येयं स्पर्शना चिंत्यते, किंत्वेकं गुणस्थानं, ततो न कश्चिद्दोषः, इह प्रायः सासादनजावमापन्नानामघोग तिर्नोपजायते, ततो द्वादशरज्जुस्पर्शना प्रतिपादिता. यदि पुनरधोगतिः सासादनानां जवेत, ततोऽघोलोक निष्कुटादिष्वपि तेषामुत्पादसंज्ञवाच्चतुर्दशरज्जुस्पर्शनानिधीयते. ॥ 27 ॥ संप्रत्यपूर्व करणादीनां स्पर्शनामनिधित्सुराह - ॥ मूलम् ॥ - नवसामगन्2अवसंता । सबने अपमत्तविरया य ॥ गच्छंति रिनगईए । पुंदेसजयान बारसमे ॥ 30 ॥ व्याख्या - उपशमका उपशमश्रेण्यारूढाः, अपूर्व करणाऽनिवृनिवादर सूक्ष्म संपराया नृपशांता नृपशांतमोदास्तथा अप्रमत्तविरता श्रप्रमत्तसंयताः, चश 22 भाग 1 ॥ 165 ॥ Page #172 -------------------------------------------------------------------------- ________________ नाग 1 ROINT ब्दात्प्रमत्तन्नावानिमुखाः, सर्वार्थे सर्वार्थसिहे महाविमाने झजुगत्या गचंति नत्पद्यते. ततस्ते टीका सप्तरज्जुस्पर्शिनः, इह पकश्रेण्यारूढा अपूर्वकरणादयो न नियंते, न च मारणसमुद्घातमारनंते. ततस्तेषामसंख्येयत्नागमत्रैव स्पर्शना घटते, नाऽधिका; अत एव दीपमोहस्या'. संख्येय नागमात्रस्पर्शना प्रागन्यधायि; ततोऽपूर्वकरणादीनामुपशमश्रेलिमधिकृत्य सप्तरज्जुस्पर्शना प्रत्यपादि. पर श्राद ननु मनुष्यन्नवायुषः कये, परनवायुष नदये परलोकगमनं, तदानीं चाऽविरतता, नोपशमकत्वादि, तत्कश्रमपूर्वकरणादीनां सप्तरज्जुस्पर्शनेति ? नैष दोषः, इह धिआ गतिः, कंर उकगतिरिलिकागतिश्च, तत्र कंडुकस्येव गतिः कंदुकपतिः, किमुक्तं नवति? यया कंदुकः भास्वप्रदेशसंपिंडित maz2a गति, तथा जीवोऽपि कश्चित्परत्नावयुष नदये परलोकं गबन स्व प्रदेशानेकत्र संपिंड्य गवति. तथा इलिकाया श्व गतिरिलिकागतिः, यथा इलिका पुचदेशम- परित्यजंती, मुखेनातनं स्थानं शरीरप्रसारणेन संस्पृश्य ततः पुवं संहरति; एवं जीवोऽपि कश्चित्स्वनवांत काले स्वप्रदेशैरुत्पत्तिस्थानं संस्पृश्य परनवायुःप्रथमसमये शरीरं परित्यज ॥ 10 ॥ Page #173 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं ति. तत इलि कागतिमधिकृत्या पूर्वकरणादीनां सप्तरज्जुस्पर्शना न विहन्यते. तथा जुगत्यै- व पुंदेसजया इति' अत्र पुग्रहणेन मनुष्यग्रहणं, ततोऽयमर्थः-मनुष्यरूपा देशयता देटीका शविरता हादशेऽज्युतान्निधाने देवलोके गछंति नत्पद्यते; ततस्तेषां षट्रज्जुस्पर्शना, तिर्य्॥17॥ लोकमध्यादच्युतदेवलोकस्य षट्रज्जुमानत्वात्. ॥ 30 ॥ तदेवमुक्तं स्पर्शनाधारं, संप्रति कालक्षारं वक्तव्यं, कालश्च विधा, नवस्थितिकालः, का. यस्थितिकालः, गुणस्थानविनागकालश्च. तत्र नवे एकस्मिन् स्थितिस्तस्याः कालो नवस्थि। तिकालः, तथा काये पृथिवीकायादीनामन्यतमस्मिन् मृत्वा मृत्वा तत्रैव नूयो नूयः स्थितिरुत्पत्तिः कायस्थितिः, तस्याः कालः कायस्थितिकालः, तथा गुणस्थानेषु विनागेन पार्थक्येन तनावाऽपरित्यागविषयः कालो गुणस्थान विनागकालः, तत्र प्रथमतो नवस्थितिकालमानमाहराम ॥ मूलम् ॥-स्न्ह्न्म्प्ज्जान्न्ण् । अंतमुहुत्तं उहावि सुदुमाणं ॥ ससाणंपि जहन्ना । - वाई होइ एमेव ॥ 31 ॥ व्याख्या-सप्तानां सूक्ष्मवादयिहींयित्रींईयचतुरिंडियास्संझिपंचेंडियाख्यानामपर्याप्तानां लब्ध्यपर्याप्तकानां सूक्ष्माणां सूदमैझ्यिआणां पर्याप्तानाम ॥ 17 ॥ Page #174 -------------------------------------------------------------------------- ________________ ___टीका पंचसं पि च, धापि जघन्यत नत्कर्षतश्च नवस्थितिरेकनवायुःप्रमाणमंतर्मुहूर्नमंतर्मुहूर्नमात्रं, के नाग 1 वलं जघन्यपदे तदेवांतर्मुहूर्ते लघु दृष्टव्यं, नत्कृष्टपदे तु तदपि बृहत्तरमिति, तथा शेषाणाम-TY शनिबादरैकेंशियहीयित्रींईयचतुरिंडियाऽसंझिसंझिपंचेंक्ष्यिआणां पर्याप्तानां जघन्या न्व्स्थि॥13॥ तिरेवांतर्मुदप्रमाणेन नवति ॥ 32 ॥ संप्रत्येतेषामेव पर्याप्तबादरैकेंश्यिआदीनामुत्कृष्टां न वस्थितिमाहरोमलम् ॥-baaviisshssaa / बारस वासाई अणपनदिणा ॥ ब्म्मास्पुव्कोमी। तेत्तीसयरा नकोसा ॥ 33 ॥ व्याख्या-इह पर्याप्तबादरैकेश्यिआदीनां क्षाविंशतिवर्षसहस्रादिन्तिः सह यथासंख्येन संबंधः, तत्र पर्याप्तबादरैकेंक्ष्यिआणां धाविंशतिवर्षसहस्राण्युत्कृष्टानवस्थितिः, सा च बादरपृथ्वीकायिकैकेंझ्यिआऽपेक्षया दृष्टव्या, न शेपैकेंझ्यिआपेक्षया, शेपैकेंदि. याणामेतावत्या नवस्थितरत्नावात्. तथाहि-नुत्कृष्टा नवस्थिति दरपर्याप्तपृथिवीकायिका- ॥ 17 ॥ नां धाविंशतिवर्षसहस्राणि, बादरपर्याप्ताऽप्कायिकानां सप्तवर्षसहस्राणि, बादरपर्याप्ततेज1 स्कायिकानां त्रयोदश अहोरात्राः, पर्याप्तबादरवायुकायिकानां त्रीणि वर्षसहस्राणि; पर्याप्त Page #175 -------------------------------------------------------------------------- ________________ नाग 1 टीका पंचसंवादरप्रत्येकवनस्पतीनां दशवर्षसहस्राणि, नक्तं च-बावीस सत्त तिनि य । वाससहस्लाणि दस य नकोसा ॥ पुढविदगानिलपत्नेय-तरुसु तेकतिरायं च ॥ 1 ॥ ततः पर्याप्तबादरैकेंदि याणां हाविंशतिवर्षसहस्रप्रमाणोत्कृष्टा नवस्थिति दरपर्याप्तपृथ्वीकायिकापेक्ष्यैव घटते, ॥ 17 ॥ नान्यथा; तथा पर्याप्तहीशियाणामुत्कृष्टा नवस्थितिदिशवर्षाणि, पर्याप्तत्रींशियाणामेकोनपंचाशदिवसाः, पर्याप्तचतुरिंडियाणां षण्मासाः, पर्याप्ताऽसंझिपंचेंक्ष्यिआणां पूर्वकोटी, एषा च पूर्वकोटी पर्याप्तसंमूर्डिमजलचरापेक्षया दृष्टव्या, न संमूर्बिमस्थलचरखचरापेक्षया, teSAJK मेतावत्या नवस्थितरनावात्. तश्राहि पर्याप्तसंमूर्विमजलचराणामुत्कृष्टा नवस्थितिः पूर्वकोटी, पर्याप्तसंमूर्बिमचतुष्पदस्थलचराणां चतुरशीतिवर्षसहस्राणि, naraHparisa'paryAptasaMmUrbimasthalacarANAM त्रिपंचाशर्षसह स्राणि, पर्याप्तभुजपरिसर्पसंमूर्तिमस्थलचराणां हिचत्वारिंशर्षसहस्राणि, पर्याप्तसंमूर्विमख- 8 चराणां हिसप्ततिवर्षसहस्राणि, तथा चोक्तं-सम्मुखपुवकोमी-चनरासीई नवे सहस्साई तेवणा बायाला । बावत्तरि चेव परकीणं ॥ 1 ॥ ततः संमूर्बिमजलचरापेक्ष्यैव पर्याप्ता' ॥ 13 ॥ Page #176 -------------------------------------------------------------------------- ________________ पंचसं0 नाग, टीका ॥ 14 ॥ संझिपंचेंक्ष्यिआणां पूर्वकोटिप्रमाणोत्कृष्टा नवस्थितिः प्राप्यते, न शेषजीवापेक्षया. तथा पर्या- प्तसंझिपंचेंक्ष्यिआणामुत्कृष्टा नवस्थितिस्त्रयस्त्रिंशत्लागरोपमाणि, सा चाऽनुत्तरसुरापेक्षया, सप्तमपरिवीनारकापेक्षया वा वेदितव्या. नो शेषसंझिजीवापेक्षया; शेषसंझिजीवानामेताव. त्या नवस्थितेरप्राप्यमाणत्वात्. तथाहि-चतुर्धा संज्ञो, तद्यथा नारकस्तिर्यङ्मनुष्यो देवश्च. नारकश्च पृथिवीनेदात्सप्तधा, तत्र रत्नप्रनानारकाणां जघन्या नवस्थितिर्दशवर्षसहस्राणि, नत्कृष्टा सागरोपममेकं. शर्कराप्रन्नानारकाणां जघन्या सागरोपममेकमुत्कृष्टा च त्रीणि सागरोपमाणि, वालु काप्रन्नानारकाणां जघन्या त्रीणि सागरोपमाणि, नत्कृष्टा च सप्त. पंकप्रन्नानारकाणां जघ. न्या सप्त सागरोपमाणि, नत्कृष्टा च दश. धूमप्रनानारकाणां जघन्या दश सागरोपमाणि, नत्कृष्टा च सप्तदश. तमःप्रत्नानारकाणां जघन्या सप्तदश सागरोपमाणि, नत्कृष्टा च हाविंशतिः. महातमःप्रनानारकाणां जघन्या क्षाविंशतिसागरोपमाणि, नत्कृष्टा त्रयस्त्रिंशदिति. तिर्यंचः संझिपंचेंश्यिआः पंचधा. तद्यथा-जलचराश्चतुष्पदस्थलचरानरःपरिसर्पस्थलचरा ॥ 17 ॥ Page #177 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं भुजपरिसर्पस्थलचराः खचराश्च. तत्र जलचराणामुत्कृष्टा नवस्थितिः पूर्वकोटी, चतुष्पद- र स्थलचराणां त्रीणि पढ्योपमानि, नरःपरिसर्पस्थलचराणां पूर्व TI, भुजपरिसर्पस्थलचरा. MNAM पूर्वकोटी, खचराणां par3हयोपमाऽसंख्येयत्नागः, नक्तं च-गप्रंमि पुवकोको । तिन्नि य ॥ 17 ॥ पलिनवमा परमान ॥ नरभुयगपुवकोकी । पलिनवमासंखन्नागो य ॥ 1 ॥ मनुष्यसंझिपं. चेंझ्यिआणामुत्कृष्टा नवस्थितिस्त्रीणि पढ्योपमानि. देवाश्चतुर्विधाः, तद्यथा-नवनपतयो व्यंतरा ज्योतिषका वैमानिकाच. तत्र नवनपतयो दशधा. तद्यथा-असुरकुमारा नागकुमारा विद्युत्कुमाराः सुवर्णकुमारा अग्निकुमारा वायुकुमाराः स्तनितकुमारा नदधिकुमारा ही. पकुमारा दिक्कुमाराश्च. एते च सर्वेऽपि प्रत्येकं किंधा, तद्यथा मंदरगिरिदक्षिण दिग्वर्जिन उत्तरदिग्वर्तिनश्च. तत्र दक्षिण दिग्णार्तिनामसुरकुमाराणामुत्काष्टा नवस्थितिरेकं सागरोपमं, नत्तरदिग्वर्तिनां त्वेकं सागरोपमं किंचित्समधिकं. नागकुमा- * रादीनां दक्षिण दिग्वर्निनां सर्वेषामपि प्रत्येकमुत्कृष्टा नवस्थितिः साईपयोपमं, ननरदिग्व निनां तु देशोनं पट्योपमध्यं. तथा दक्षिण दिग्वर्त्य सुरकुमारेश्वर चमरदेवीनामुत्कृष्टा नवस्थि ॥ 175 / Page #178 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 116 ॥ तिः सार्द्धं पब्योपमत्रयं, उत्तरदिग्वर्त्त्यसुरकुमाराधिपबलींइदेवीनां तु साईनि चत्वारि पढ्योपमानि नागकुमारादिनव निकायदेवीनां दक्षिणा दिग्वर्त्तिनीनामुत्कृष्टा जवस्थितिः साईपल्योमं, उत्तरदिग्वर्त्तिनां तु देशोनं पब्योपमध्यं सर्वेषां च जवनपतीनां देवानां देवीनां च जघन्या जवस्थितिर्दशवर्षसहस्राणि व्यंतरा अष्टविधाः, तद्यथा - पिशाचाः, नूताः, यक्षाः, राकसाः, किन्नराः, किंपुरुषाः, महोरगाः, गंधर्वाश्वः एतेषां चाष्टविधानामप्युत्कृष्टा नवस्थिति: पल्योपमं, जघन्या दशवर्षसहस्राणि व्यंतरीणां जघन्या जवस्थितिर्दशवर्षसहस्राणि उत्कृटाई पल्योपमं ज्योतिष्काः पंचविधाः, तद्यथा चंदमसः, सूर्याः, ग्रहाः, नक्षत्राणि, ताराश्च तत्रं चंडविमानवासिदेवानां जघन्या नवस्थितिः पब्योपमचतुर्थांशः, उत्कृष्टा वर्षलाधिकं पल्योपमं चंडविमानवासिदेवीनां जघन्या जवस्थितिः पब्योपमचतुर्थीशः, नत्कृष्टा पंचाशवर्षसहस्राधिकं पब्योपमाई. सूर्यविमानवासिनां देवानां जघन्या नवस्थितिः पब्योपमचतुर्थांशः, उत्कृष्टा च वर्षसहस्राधिकं पल्योपमं. सूर्यविमानवासिदेवीनां जघन्या नवस्थितिः पब्योपमचतुर्थीशः, नत्कृष्टा च पं नाग 1 ॥ 176 ॥ Page #179 -------------------------------------------------------------------------- ________________ नाग 1 पंचसंचवर्षशताधिक पढ्योपमाई. ग्रहविमानवासिदेवानां जघन्या नवस्थितिः पख्योपमचतुर्थी- शः, नत्कृष्टा च पढ्योपमं. ग्रहविमानवासिदेवीनां जघन्या पक्ष्योपमचतुर्कीशः, नत्कृष्टा च टीका पल्योपमाई. नक्षत्रविमानवासिदेवानां जघन्या पक्ष्योपमचतुर्थांशः, नत्कृष्टा च प्ख्योप्मा॥17॥ है. नक्षत्रविमानवासिदेवीनां जघन्या पक्ष्योपमचतुर्थीशः, नत्कृष्टा च साधिकपल्योपमचतु यीशः. तारकविमानवासिदेवानां जघन्या पल्योपमस्याष्टमोशः, नत्कृष्टा च पल्योपमचतु. श्रीशः, तारकविमानवासिदेवीनां जघन्या पल्योपमाष्टांशः, नत्कृष्टा च साधिकः पल्योपमाष्टनागः, नक्तं च-चंदाश्चगहाणं । नरकनाणं च देविसहियाणं । / अटलंपि जहमं । प्रा. न पलियस्स चनन्नागो ॥ 1 ॥ पसिनवमन्नागो । तारयदेवाण तदय देवाणं । दोश जहनं आलं । एनो नकोसगं वोळ ॥ 2 ॥ पलियं ca vrislrkN। चंदागं सूरियाण पलियं तु ॥ व. रिससहस्सेणहियं । गहाण पलिनवमं पुणं ॥ 3 ॥ नस्कत्ते पलियाई । तारयदेवाण पलिय- चन्तागो ॥ ससिदेवीणं पानं । नकोसं होश पलियाई ॥ 4 ॥ पन्नाससहस्सेहिं । वासाणहियं तदेव पलिया । / पणवाससयप्रदियं । रविदेवीणं परं आनं ॥ 5 ॥ पलिनवमस्स ऐइ। ॥ 17 ॥ Page #180 -------------------------------------------------------------------------- ________________ प र नाग 1 टीका ॥ 17 ॥ J गहदेवीणं तदेव सविसेसो ॥ पलिम्वमचननागो । आन नस्कनदेवीणं ॥ 6 ॥ तारगदेवीण- पि हु । नकोसं आनयं विणिदिलं । पलिनवमन्नागो । अहिन किंची विसेसेण ॥ 7 ॥ वै. मानिका विविधास्तद्यथा-कल्पोपपन्नाः कल्पातीताश्च. तत्र हादशसु देवलोकेषु जाताः क. पोपपन्नाः, ग्रेयेयकाऽनुत्तरविमानवासिनः कल्पातीताः. तत्र सौधर्मकल्पे देवानां जघन्या नवस्थितिरेक पल्योपमं, नत्कृष्टा हे सागरोपमे. परिगृहीतदेवीनां जघन्या पल्योपमं, नत्कृ. टासप्त पल्योपमानि. अपरिगृहीतदेवीनां जघन्या पल्योपमं, नत्कृष्टा paMcAzatpalyopamAni.I. शानकल्पे देवानां जघन्या नवस्थितिरेकं साधिकं par3हयोपमं, नत्कृष्टा हे सातिरेके सागरोप. मे. परिगृहीतदेवीनां जघन्या सातिरेक पल्योपमं, नत्कृष्टा नव पल्योपमानि, अपरिगृहीत. देवीनां जघन्या सातिरेक पख्योपमं, नत्कृष्टा पंचपंचाशत्पल्योपमानि. सनत्कुमारकल्पे देवा. नां जघन्या सागरोपमे, नत्कृष्टा सप्त सागरोपमाणि. माहेश्कटपे देवानां जघन्या सातिरेके सागरोपमे, नत्कृष्टा सातिरेकाणि सप्त सा. गरोपमाणि. ब्रह्मलोककळपे देवानां जघन्या सप्त सागरोपमाणि, नत्कृष्टा दश, लांतकक. ॥ 13 ॥ Page #181 -------------------------------------------------------------------------- ________________ पंचसं नाग 1 टीका ॥ 17 ॥ पे देवानां जघन्या दश सागरोपमाणि, नत्कृष्टा चतुर्दश. महाशुक्रकल्पे देवानां जघन्या चतुर्दश सागरोपमाणि, नत्कृष्टा सप्तदश. सहस्रारकल्पे देवानां जघन्या सप्तदश साग- रोपमाणि, नत्कृष्टाऽष्टादश. आनतकल्पे देवानां जघन्या अष्टादश सागरोपमाणि, नल STA एकोनविंशतिः. प्राणतकटपे देवानां जघन्या एकोनविंशतिः सागरोपमाणि, नत्कृष्टा विंशतिः. आरणकल्पे देवानां जघन्या विंशतिः सागरोपमाणि, नत्कृष्टा एकविंशतिः. अच्यु. तकल्पे देवानां जघन्या एकविंशतिः सागरोपमाणि, नत्कृष्टा झाविंशतिः. कल्पातीतदेवेषु मध्ये अधस्तनप्रैवेयकविमानेषु देवानां जघन्या हाविंशतिः सागरोपमाणि, नत्कृष्टा त्रयोविं. शतिः. अधस्तनमध्यमवेयकविमानेषु जघन्या त्रयोविंशतिः सागरोपमाणि, नत्कृष्टा चतुविशतिः, अधस्तनोपरितनौवेयकविमानेषु जघन्या चतुर्विंशतिः सागरोपमाणि, नत्कृष्टा पं. चविंशतिः, मध्यमाधस्तनौवेयकविमानेषु जघन्या पंचविंशतिः सागरोपमाणि, नत्कृष्टा ष. विंशतिः. मध्यममध्यमौतेयकविमानेषु जघन्या षड्विंशतिः सागरोपमाणि, नत्कृष्टा सप्तविंशतिः, मध्यमोपरितनग्रैवेयकविमानेषु जघन्या सप्तविंशतिः सागरोपमाणि, नत्कृष्टाऽष्टा 13e। Page #182 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 180 ॥ विंशतिः नृपरितनाधस्तनयैवेयकविमानेषु जघन्याऽष्टाविंशतिः सागरोपमाणि; उत्कृष्टा एकोनत्रिंशत् परितनमध्यमग्रैवेयक विमानेषु देवानां जघन्या एकोनत्रिंशत्सागरोपमालि, नृत्कृष्टात्रिंशत् परितनोपरितनग्रैवेयक विमानेषु देवानां जघन्या त्रिंशत्सागरोपमाणि, उत्कृष्टा एकत्रिंशत. विजयवैजयंतजयंतापराजित विमानेषु देवानां जघन्या एकत्रिंशत्सागरोपमाणि, उत्कृष्टा त्रयस्त्रिंशत्, सर्वार्थसिद्धमहाविमाने देवानां नवस्थितिर्जघन्योत्कृष्टा त्रयस्त्रिंशत्सागरोपमप्रमाणा. तदेवं सप्तमपृथिवीनारकाननुत्तरसुरान् वा विहायाऽन्यत्र त्रयस्त्रिंशत्सागरोपप्रमाणा नवस्थितिर्न प्राप्यते इति तानवाधिकृत्य संज्ञिनां त्रयस्त्रिंशत्सागरोपमप्रमाणोत्कृष्टा स्थितिरवसेया ॥ 33 ॥ तदेवं नवस्थितिकाल उक्तः, संप्रत्येकस्मिन् जीवे गुणस्थानेषु विज्ञान कालमानमाह - ॥ मूलम् ॥ -- होइ लाइ प्रांतो । अआइ संतो य साइसंतो य ॥ देसूलपोग्गलाई । तमुहुत्तं चरिममिडो ॥ 34 ॥ व्याख्या - इह मिथ्यादृष्टिः कालतश्चिंत्यमानस्त्रिधा प्राप्यते तद्यथा - अनाद्यनंतः, अनादिसांतः, सादिसांतश्च तत्राऽनव्यो नव्यो वा कश्चित्तथाविधो नाग 1 ॥ 180 ॥ Page #183 -------------------------------------------------------------------------- ________________ नाग 1 टीका पंचसं प्राप्तव्यपरमपदो अनाद्यनंतः, तस्याऽनादिकालादारच्याऽआगामिनं सकलमाप कालं यावन्मि- ञ्ल थ्यात्वाऽपगमसंनवाऽनावात. यस्तु नव्योऽनादिमिथ्यादृष्टिरवश्यमायत्यां सम्यक्त्वमवाप्स्य. - ति स मिथ्यादृष्टिः कालमाश्रित्याऽनादिसांतः, यस्तु तथा जव्यत्वपरिपाकवशादवाप्य स्म्य्॥17 तवं, ततः केनापि कारणेन पुनः सम्यक्त्वात्परिव्रष्टो मिथ्यात्वमनुलवति, स नूयः कालांतरे नियमतः सम्यक्त्वमवाप्स्यति, ततः स मिथ्यादृष्टिः सादिसांतः तथाहि-सम्यक्त्वलाना. नंतरं मिथ्यात्वमासादितमिति सादिः, पुनरपि कालांतरे नियमतो मिथ्यात्वमपगमिष्यतीति सांतः एष च सादिसांतो मिथ्यादृष्टिर्जघन्यतातर्मुहूर्त कालं यावनवति, सम्यक्त्वप्रतिपातानं. तरमंतर्मुहूर्नेन कालेन नूयोऽपि सम्यक्त्वप्राप्तेः. नत्कर्षतो देशोनं किंचिन्न्यूनं पुजलपरावर्ता I प्रतिपतितसम्यग्दृष्टेः, देशोनपुजलपरावर्ताईपर्यं ते नियमतः सम्यक्त्वलान्नसंचवात. अतम एव च साद्यनंतरूपो मिथ्यादृष्टिन नवति, सादितायां सत्यामुत्कर्षतः किंचिदूनपुजलपराव- ईपर्य ते नियमतो मिथ्यात्वाऽपगमसंनवात् ॥ 34 ॥ इह देशोनपुजलपराव ईमित्युक्तं, तत्र किंस्वरूपः पुजलपरावर्तः ? इति पुजलपरावर्तस्वरूपमाह ॥ 11 ॥ Page #184 -------------------------------------------------------------------------- ________________ नाम । न टीका ॥ 12 ॥ ॥ मूलम् ॥-पोग्ग्ल्प्रिय्त्त्त्तो इह । दवाइ चनविदो मुणेयवो ॥ एकेको पुण 'विहो । बायरसुहुमननेएणं ॥ 35 ॥ व्याख्या-हाऽस्मिन् पारमेश्वरे प्रवचने पुलपरावों च्यादितो च्यक्षेत्रकालनावनेदतश्चतुर्विधश्चतुःप्रकारो ज्ञातव्यः, तद्यथा-व्यपुजलपरावर्तः, केत्रपुलपरावर्तः, काल पुनलपरावर्तः, नावपुजलपरावर्तश्च. ' मुणेयवो' इत्यत्र ' जो जाणमुणाविति' प्राकृतलहणाजानातर्मुण इत्यादेशः. पुनरप्यकैकः पुजलपरावत्तों बादरसूक्ष्मत्वन्नेदेन छिया हिप्रकारः, तद्यथा-बादरः सूमश्च. ॥ 35 ॥ तत्र बादरमूक्ष्मव्यपुजलपराव वाह ॥मूल्म् ॥-स्ण्सार्ण्मि अमंतो । जावय कालेण फुसिय सवाणू ॥ गु जीव मुय बायर । अन्नयरतणुग्नि सुहुमो ॥ 36 / / व्याख्या-संसरंति प्राणिनोऽस्मिन्निति संसारश्चतुर्दशरज्ज्वात्मकं केत्रं, तस्मिन संसारे अटन परिभ्रमन्नेको जीवः, सकलेऽपि संसारे ये के- चन परमाणवस्तान् सर्वानपि यावता कालेन स्पृष्ट्वा मुंचति, औदारिकादिरूपतया परिभुज्य परिभुज्य परित्यजति, तावान् कालविशेषो बादरव्यपुस्लपरावर्तः.. किमुक्तं नवति ? याव. ॥ 12 ॥ Page #185 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 183 ॥ ता कालेनैकेन जीवेन सर्वेऽपि जगद्वर्त्तिनः परमाणवो यथायोगमौदारिकवै क्रियतैजसकार्माजापाप्रालापनमनस्त्वेन परिभुज्य परिभुज्य परित्यक्तास्तावान् कालविशेषो बादरव्य पुलपरावर्त्तः सूक्ष्मव्यपुलपरावर्त्तमाद - अन्नयरतणुट्टिन सुहमो' औदारिकादीनां शरीराणामन्यतमस्यां तनौ शरीरे स्थितः सन् यावता कालेनैको जीवः संसारं परिभ्रमन् सर्वानव्यणून स्पृष्ट्वा परिभुज्य मुंचति, तावान् कालविशेषः सूक्ष्मव्यपुलपरावर्त्तः इयमत्र जावना-पावता कालेन सर्वेऽपि लोकाकाशनाविनः परमाणव श्रदारिकाद्यन्यतमैकविवक्षितशरीररूपतया परिभुज्य निष्टां नीयते तावान् कालविशेषः सूक्ष्मव्यपुलपरावर्त्तः, पुजलानां परमाणूना मौदारिकादिरूपतया विवहितैकशरीररूपतया वा सामस्त्येन परावर्त्तः परिणमनं यावति काले स तावान् कालः पुफलपरावर्त्तः, इदं न शब्दस्य व्युत्पत्तिनिमित्तं, अनेन च व्युत्पत्तिनिमित्तेन स्वैकार्थसमवायिप्रवृत्तिनिमित्तमनं तोत्सर्पिएयवसर्पिणी मानत्वरूपं लक्ष्यते, तेन क्षेत्र पुलपरावर्त्तादौ पुलपरावर्त्तनाऽनावेऽपि प्रवृत्तिनिमित्तस्याऽनं तोत्सर्पिएयवसर्पिणीमानत्वरूपस्य विद्यमानत्वात्पुल परावर्त्तशब्दः प्रवर्त्तमानो न विरुद्ध्यते यथा गोशब्दः पूर्व नाग 1 ॥ 103 ॥ Page #186 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 184 ॥ गमने व्युत्पादितः, तेन च गमनेन व्युत्पत्तिनिमित्तेन स्वैकार्थसमवायिखुरक कुलांगूल सास्नादिमत्त्वरूपं प्रवृत्तिनिमित्तमुपलक्ष्यते, ततो गमनरहितेऽपि गोपिंने प्रवृत्तिनिमित्तसन्नावाद् गोशब्दः प्रवर्तते इति अस्मिंश्च सूक्ष्मे इव्यपुलपरावर्त्ते विवद्दितैकशरीरव्यतिरेकेणाऽन्यशरीतया ये परिनुज्य परिनुज्य परित्यज्यंते ते न गएयंते, किंतु प्रभूतेऽपि काले गते सति विवहितैकशरीररूपतया परिणम्यंते, ते एव गएयंते, तदेवमुक्तः सूक्ष्मबादरनेदनिन्नो व्यपुफलपरावर्त्तः ॥ 36 ॥ संप्रति बादर सूक्ष्मजेदभिन्नं क्षेत्र पुल परावर्त्तमाद ॥ मूलम् ॥ --लोगस्स पएसेसु । अआंतर परंपराविजत्तीहिं ॥ खेनंमि बायरो सो । सुहुमो न प्रांतरमयस्स ॥ 33 ॥ व्याख्या - लोकस्य चतुर्दशरज्ज्वात्मकस्यानंतर परंपरावि क्तियां, अनंतर प्रकारेण परंपराप्रकारेण च, सर्वेषु प्रदेशेष्वेकस्य जीवस्य मृतस्य यावान् कालविशेष जवति, स तावान् क्षेत्र विषयो बादरपुलपरावर्त्तः किमुक्तं जवत्ति ? यावता कालेनैकेन जीवेन क्रमेणोत्क्रमेण वा, यत्र तत्र म्रियमाणेन सर्वेऽपि लोकाकाशप्रदेशा मरणसंस्पृष्टाः क्रियते स तावान् कालविशेषः क्षेत्रवादरपुलपरावर्त्तः, संप्रति क्षेत्रसूक्ष्मपुजलपरा नाग 1 ॥ 184 ॥ Page #187 -------------------------------------------------------------------------- ________________ नाग 1 का बति. पंचसं वर्तमाह-'सुहुमो न असंतरमयस्स ' चतुर्दशरज्ज्वात्मकस्य लोकस्य सर्वेषु प्रदेशेष्वनंत- JA रमृतस्यैकस्य जीवस्य यावान कालविशेषः स तवान् सूक्ष्मः सूक्मक्षेत्रपुद्गलपरावर्तों न वति. इयमत्र नावना-यद्यपि जीवस्याऽवगाहना जघन्यापि असंख्येयप्रदेशात्मिका नवति, ॥ 15 ॥ तथापि विवक्षिते कस्मिंश्चिद्देशे म्रियमाणस्य विवक्षितः कश्चिदेकः प्रदेशोऽवधिनूतो विवक्ष्य ते, ततस्तस्मात्प्रदेशादन्यत्र देशांतरे ये नन्नःप्रदेशा मरणेनाऽवाप्यते, ते न गण्यंते, किं त्वनं. तेऽपि काले गते सति, विवक्षितात्प्रदेशादनंतरो यः प्रदेशो मरणेन व्याप्तो नवति, स गण्यते; तस्मादप्यनंतरो यः प्रदेशो मरणेन व्याप्तः स गएयते. एवमानंतर्यपरंपरया यावता कालेन सर्वेऽपि लोकाकाशप्रदेशा मरणेन स्पृष्टा नवंति, तावत्काल विशेषः सूक्ष्मक्षेत्रपुद्गलपरावर्तः, नक्तो वादरसूदमन्नेदन्निनः केत्रपुद्गलपरावर्तः ॥37॥स्ण्प्र्ति बादरसूक्ष्मन्नेदन्निनं का. लपुद्गलपरावर्नमाह7 ॥मूल्म् ॥-न्स्प्पिन्निस्मेसु । अणंतरपरंपराविनतीहि ॥ कालम्मि बायरो सो । सुहुमो न अणंतरमयस्स ॥ 30 ॥ व्याख्या-होत्सर्पिणीग्रहणेनाऽवसर्पिण्यप्युपलक्ष्यते, ॥ 15 ॥ For Private 8 Personal Use Only Page #188 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 106 ॥ ततोऽयमर्थः - नृत्सर्पिएयवसर्पिणीसमयेषु सर्वेष्वपि अनंतर परंपराविज्ञक्तियां, अनंतर प्रकारेण परंपराप्रकारेण च मृतस्य यावान् कालो जवति, तावान् बादरः कालपुल परावर्त्तः, एतदुक्तं भवति यावता कालेनैको जीवः सर्वानप्युत्सर्पिएयवसर्पिणीसमयान् क्रमेणोत्क्रमेण वा मरणेन व्याप्तान् करोति, तावान्कालविशेषो बादरपुलपरावर्त्तः सूक्ष्मकाल पुद्गलपरा वर्त्तमाह ---- सुहुमो न प्रांतरमयस्स ' समस्तेष्वप्युत्सर्पिण्यवसर्पिणीसमयेष्वनंतर मृतस्य, उत्सर्पिणी प्रथमसमयादारभ्य ततः परं क्रमेण मृतस्यैकस्य जीवस्य यावान् कालविशेषो जवति, तावान् सूक्ष्मः सूक्ष्मकाल पुद्गलपरावर्त्तः अत्रापीयं जावना - इहोत्सर्पिणीप्रश्रमसमये कश्विईवो मृत्युमुपागतैः, ततो यदि समयोनविंशतिसागरोकोटी निरतिक्रांता निर्भूयोऽपि स एव जंतुरुत्सर्पिली द्वितीयसमये म्रियते, तदा स द्वितीयः समयो मरणस्पृष्टो गएयते, शेषास्तु समया मरणस्पृष्टा अपि संतो न गएघंते. यदि पुनस्तस्मिन्नुत्सर्पिल द्वितीयसमये न म्रियते, किंतु समयांतरे, तदा सोऽपि न गृह्यते; किंत्वनंतास्वसचिव सर्पिषु गतासु यदोत्सर्पिली द्वितीयसमये एव मरिष्यति तदा समयो गएयते; नाग 1 ॥ 286 ॥ Page #189 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं0 टीका ॥ 17 ॥ एवमानंतर्यप्रकारेण यावता कालेन सर्वेऽप्युत्सर्पिण्यवसर्पिणीसमया मरणव्याप्ता नवंति, ता- वान् काल विशेषः सूदमकालपुद्गलपरावर्त्तः, नक्तो बादरसूदमन्नेदन्निनः कालपुद्गलपरावनैः ॥ 30 ॥ सांप्रतं बादरसूक्ष्मन्नेदन्निनं नावपुद्गलपरावर्तमाह ॥ मूलम् ॥--अन्नुनाग्ग्न्नेसु । अणंतरपरंपराविनतीहिं ॥ नामि बायरो सो। सु. हुमो सवेसणुकमसो ॥ 35 ॥ व्याख्या-इहानुन्नागस्थानानि कर्मप्रकृतिसंग्रहाधिकारे बंध. नकरणे अनुनागबंधविचारे 'एकनवसायसमझियस्त । दलियस्स किं रसो तुल्लो' इत्यादिना ग्रंथ्रेन स्वयमेव वक्ष्यति, तानि चाऽसंख्येयलोकाकाशप्रदेशप्रमाणानि. तेषां चानुन्नागस्थानानां निष्पादका ये कषायोदयरूपा अध्यवसायविशेषास्तेऽप्यनुनागस्थानमित्युच्यते, कारणे कार्योपचारात. ते चाऽप्यनुनागबंधाध्यवसाया असंख्येयलोकाकाशप्रदेशप्रमाणाः. सं. प्रत्यक्षरयोजना-अनुनागस्थानेषु अनुन्नागबंधाध्यवसायस्थानेषु असंख्येयलोकाकाशप्रदेशप्रमाणेषु सर्वेष्वपि यावता कालेनैको जीवोऽनंतरपरंपरारूपे ये विनती विनागौ, तान्यामानंतर्येण पारंपर्येण चेत्यर्थः, मृतो नवति, तावान कालविशेषो बादरनावपुद्गलपरावर्तः, कि ॥ 17 ॥ Page #190 -------------------------------------------------------------------------- ________________ नाग 1 पंच मुक्तं नवति ? यावता कालेन क्रमेणोत्क्रमेण वा सर्वेष्वप्यनुनागवंधाध्यवसायस्थानेषु वर्न- - मानो मृतो नवति, तावत्कालो बादरत्नावपुद्गलपरावतः. सूदमं नावपुद्गलपरावर्त्तमाहटीका सुहुमो सवे सणुकमसो' सर्वेष्वनुनागबंधाध्यवसायस्थानेष्वनुक्रमशः परिपाट्या यावता ॥ 1 ॥ कालेन मृतो नवति, तावत्कालः सूक्ष्मः, सूक्ष्मन्नावपुद्गलपरावतः. श्यमत्र नावना कश्चिजंतुः सर्वजघन्ये कषायोदयरूपे अध्यवसाये वर्तमानो मृतः, ततो यदि स एव जं. तुरनंतेऽपि काले गते सति प्रश्रमादनंतरे हितीयेऽध्यवसायस्थाने वर्तमानो म्रियते, तन्मर ष्णं गण्यते, न शेषाएयुत्क्रमन्नावीन्यनतान्यपि मरणानि. ततः कालांतरे नयोऽपि यदि किती यस्मादनंतरे तृतीयेऽध्यवसायस्थाने वर्तमानो म्रियते, तदा तृतीयं मरणं गण्यते. न शेषाएयपांतरालनावीन्यनंतान्यपि मरणानि. एवं क्रमेण सर्वाण्यप्यनुनागबंधाध्यवसायस्थानानि यावता कालेन मरणेन स्पृष्टानि नवंति, तावान् काल विशेषः सूदमन्नावपुद्गलपरावर्तः. i. ह सर्वापि बादरपुद्गलपरावर्तप्ररूपणा विनेयानां सूक्ष्मपुद्गलपरावर्तप्ररूपणासुखाधिगतिनिमित्तं कृता, न हि कोऽपि बादरपुजलपरावतः क्वचिदपि सिहांतप्रदेशे प्रयोजनवानुपलक्ष्यते, ॥ 17 ॥ Page #191 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं केवलं तस्मिन् प्ररूपिते सति सूक्ष्मपुद्गलपरावर्तः प्ररूप्यमाणो विनेयैः सुखेनाधिगम्यते, i- - ति तत्प्ररूपणा क्रियते. तथा इह चतुर्णामपि सूक्ष्मपुद्गलपरावर्तानां परमार्थतो न कश्चिहिटीका - शेषस्तथापि जीवानिगमादौ पुद्गलपरावतः केत्रतो बाहुल्येन गृहीतः, केत्रतो मार्गणायां ॥ 16 ॥ तस्योपादानात्. तया च तत्सूत्र-जे से साइए सपज्जवसिए मिदिठी, से जहमेणं अं तोमुहुनं, नकोसेणं अणंतं कालं, अणंताननस्सप्पिणीनसप्पिणीन कालन खेत्तन अवढं पोगलपरियए देसूणमित्यादि' तत इहापि पुद्गलपरावर्त्तग्रहणे त्रिपुद्गलपरावों ग्राह्य इति. तदेवमुक्तमेकजीवस्य मिथ्यादृष्टिगुणस्थानकालमानं ॥ 3 ॥ संप्रति सासादनमिश्रगुणस्थानकयोरौपशमिकसम्यक्त्वस्य दायिकसम्यक्त्वस्य च कालमानमाद ॥ मूलम् ॥-श्रावलियाणं उक्कं । समयादारन सासणो हो ॥ मीसुवसम अण्त्मुहू। खाइयदिछी अयंतहा ॥ 40 ॥ व्याख्या-एकस्मात्समयादारभ्य यावदावलिकानां षट्कं, OM तावत्सासादनो नवति, श्यमत्र नावना-एकः सासादनो जीवः पूर्वं गुणस्थानकविचारनि. र्दिष्टन्यायेन प्राप्तसासादनन्नावः कश्चित्समयमेकमवतिष्टते, अन्यस्तु औ समयौ,अपरस्तु त्री ॥ 10 ॥ Page #192 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 1 ॥ न समयान; एवं यावत्कोऽपि षमावलिकाः, तत ऊर्ध्वमवश्यं मिथ्यात्वमुपगबति; तत एव- नाग 1 मेकस्य जीवस्य सासादनगुणस्थानककालो जघन्यतः समयः प्राप्यते, नत्कर्षतः षडावलि काः, तथा मिश्रोपशमौ मिश्रगुणस्थानकोपशमिकसम्यक्त्वे जघन्यत नत्कर्षतश्चांतर्मुहूर्तप्रमाणे. तथाहि-सम्यग्मिथ्यादृष्टिगुणस्थानकं जघन्यत नत्कर्षतश्चांतर्मुहूर्नप्रमाणं suprasi.I. ' सम्मामिछादिछी अंतोमुहुनं ' इत्यादिवचनप्रामाण्यात्. केवलं जघन्यपदे तदंतर्मुदत लघु दृष्टव्यं, नत्कृष्टपदे तु तदेव बृहत्तरमिति. औपशमिकसम्यक्त्वमपि प्राथमिकमुपशमश्रेणिसंनवं वा जघन्यत नत्कर्षतश्चांतर्मुहूर्तप्रमाणं. तत्र प्राथमिकमंतर्मुहूर्तप्रमाणं प्रतीतं. तथाहियदि तदानी देशविरत्यादिकमपि स्पृशति, तथापि तस्यांतर्मुहर्तमेव कालं यावदवस्थानं, ततः परं कायोपशमिकसम्यक्त्वन्नावात्. देशविरत्यादिप्रतिपत्त्यन्नावे तु कोऽपि सासादनन्नावंग गति, कोऽपि कायोपशमिकं सम्यक्त्वं. नपशमश्रेणिसंनवमप्यौपशमिकं सम्यक्त्वमांतौ- रे॥ दुर्तिकमुपशमश्रेणेरंतर्मुहूर्तप्रमाणत्वात. तथा दायिकदृष्टिः कायिकसम्यग्दृष्टिरनंताक्ष अनंतकालं यावन्नति. कायिकं हि सम्यक्त्वं प्रादुर्भूतं न कदाचिदप्यपैति, जीवस्य तथास्वनात्वात्. Page #193 -------------------------------------------------------------------------- ________________ नाग' पंचसंततस्तत्सम्यक्त्ववान सकलमपि पर्यवसित कालं यावनवति. ॥ 40 ॥ ॥ मूलम् ॥-वेय्ग् अविरयसम्मो । तेत्तीसयराइं सारेगाई ॥ अंतमुहुत्तान । पुवकोटीका मीदेसोन देसूणा ॥ 41 ॥ व्याख्या-वेदकाऽविरतसम्यग्दृष्टिः kaayopshmikaa'virtsmyre|| ग्दृष्टिर्जघन्यतोतर्मुहू यावनवति, ततोतर्मुहूर्तादारभ्य तावल्लन्यते, यावदुत्कर्षतस्त्रयस्त्रिंशत् सागरोपमाणि सातिरेकाणि नवंति, कथं सातिरेकाणि त्रयस्त्रिंशत्सागरोपमाणि यावदकाऽविरतसम्यग्दृष्टिलन्यते? इति चेकुच्यते-इह कश्चिदितः स्थानान्कृष्टस्थितिष्वनुत्तरविमा. नेषूत्पन्नः, तत्र चाऽविरतसम्यग्दृष्टित्वेन त्रयस्त्रिंशत्सागरोपमाणि स्थितिः, ततस्तस्मात्स्थानाच्युत्वाऽत्राप्यायातो यावदद्यापि सर्वविरत्यादिकं न प्रतिपद्यते, तावदविरत एवेत्येकस्य वेद. काऽविरतसम्यग्दृष्टेर्मनुष्यत्नवसंबाद इति कतिपयवर्षाधिकानि त्रयस्त्रिंशत्सागरोपमाणि प्राप्यंते. तथा 'पुवकोमिदेसोनदेसूणा' देशसंयतः पुनः, तुर्वाक्यन्नेदे, उक्तं च-'तुः स्यानदे'. वधारणे' जघन्यतोतर्मुहूर्नमुत्कर्षतो देशोना पूर्वकोटी. तत्रांतर्मुहूर्त नावना इयं-कोऽप्यविरतादिरंतर्मुहूर्तमेकं देशविरतिं प्रतिपद्य, पुनरप्यविरतादित्वमेव प्रतिपद्यते. देशोनपूर्वकोटि. Page #194 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 15 ॥ नावनात्वेषा-इह किल कोऽपि पूर्वकोट्यायुष्को गर्नस्थो नवमासान्सातिरेकान् गमयति, नाग 1 जातोऽप्यष्टौ वर्षाणि यावद्देशविरतिं सर्वविरतिं वा न प्रतिपद्यते, वर्षाष्टकादधो वर्तमानस्य सर्वस्यापि तथास्वान्नाव्यात, देशतः सर्वतो वा विरतिप्रतिपत्तेरनावात्. नगवछजस्वामिना व्यन्निचार इतिचेत, तथाहि-नगवान् वजस्वामी पाएमासिकोऽपि नावतः प्रतिपन्नसर्वसावद्यविरतिः श्रूयते. तथा च सूत्रं- उम्मासियं उसु जयं माझए समनियं वंदे ' इति. सत्यमेतत्, किंत्वियं शैशवेऽपि नगवछजस्वामिनो नावतश्चरणप्रतिपनिराश्चर्यनूता कादाचिकीति न तया व्यन्निचारः, अथ कश्रमवसीयते? येयं वजस्वामिनः शैशवेऽपि चरणप्रतिप. तिः, सा कादाचित्कीति ? नच्यते-पूर्वमूरिकृतव्याख्यानात. तया च पंचवस्तुके प्रव्रज्ज्याप्रतिपनिकालनियमविचाराधिकारे गाया-तयहोपरिहवखेनं । न चरणनावोवि पायमेए. सिं ॥ पाहच्च नावकहगं । सुत्नं पुण होइ नायवं ॥ 1 ॥ अस्या व्याख्या-तेषामष्टानां व ॥ 15 ॥ KNAmadho वर्तमाना मनुष्याः परित्नवक्षेत्रं नवंति, येन तेन वापि शिशुत्वात्परिन्नूयंते. तयार चरणन्नावोऽपि चरणपरिणामोऽपि प्राय एतेषां वर्षाष्टकादधो वर्तमानानां न नवति, यत्पुनः Page #195 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 153 ॥ सूत्र' बम्मासि बसु जयं माऊए समन्नियं वंदे ' इत्येवंरूपं, तत् 'ग्रहच्चजावकहगं' का दाचित्कजावकथकं ततो वर्षाष्टकादधः परिभवदेत्रत्वाच्चरणपरिणामाऽनावाच्च न दीक्ष्यंते इति. ॥ 41 ॥ संप्रति प्रमत्ताऽप्रमत्तसंयत गुणस्थानकयोरेकं जीवमधिकृत्य काल्मान्माद्॥ मूलम् ॥ - समयान अंतमुहू । पमत्तमत्तयं जयंति मुली ॥ देसूणपुचकोमिं । अन्नोन चिहि जयंता ॥ 42 ॥ व्याख्या - समयादेकस्मादारत्र्य मुनयः प्रमत्ततामप्रमत्ततां वातावनजंति, यावदुत्कर्षततर्मुहूर्त, ततः परमवश्यं प्रमत्तस्याऽप्रमत्तताविज्ञावात् श्रप्रमत्तस्य च प्रमत्ततादिज्ञावात् इयमत्र जावना - प्रमत्तमुनयोऽप्रमत्तमुनयो वा जघन्यत एकं समयं जवंति, तदनंतरं मरणनावेनाऽविरतत्वभावात्; नृत्कर्षतस्त्वंतर्मुहूर्त, ततः परमवश्यं प्रमत्तज्ञावो देशविरतत्वं वा मरणं वा; श्रप्रमत्तस्यापि प्रमत्तताश्रेण्यादौ देशविरतत्वादिकं चेति. तदेव कथमवतितर्मुहूर्त्तादूर्ध्वं प्रमत्तस्याऽप्रमत्तादिनावोऽप्रमत्तस्य वा प्रमत्तादिजावो, यावता देश विरतादिवत्प्रभूतमपि कालं कस्मादेतौ न जवतः ? उच्यते - इह येषु संक्लेशस्थानेषु वर्त्तमानो मुनिः प्रमत्तो भवति, येषु च विशेओधिस्थानेषु वर्त्तमानोऽप्रमत्तस्तानि संक्लेश - 25 नाग 1 ॥ 103 ॥ Page #196 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 104 ॥ स्थानानि विशोधिस्थानानि च प्रत्येकमसंख्येयलोकाकाशप्रमाणानि भवंति सुनिश्च यथावस्थितमुनिनावे वर्त्तमानो यावदुपशमश्रेणिं रूपको वा नारोहति तावदवश्यं तथास्वानाव्यात्संक्लशेस्थोनष्वंतर्मुहूर्त्त स्थित्वा विशोधिस्थानेषु गच्छति, विशेओधिस्थानेष्वप्यंतर्मुहू स्थित्वा नूयः संक्लेशस्थानेषु गछति एवं निरंतरं प्रमत्ताऽप्रमत्तयोः परावृत्तीः करोति ततः प्रमत्ताऽप्रमत्तनावात्कर्षतोऽप्यंतर्मुहूर्त्तं कालं यावल्लभ्येते, न परतः, तथा चोक्तं शतकवृहच्चूलसंकिलिस्न्स् विसुन वा विरन अंतमुहुर्त जाव कालं, न परन, तेलं संकिलिस्संतो संकिलेसासु तोमुहुत्तं कालं जाव पमत्तसंजन होइ, विसुतोवि सोहिगणेसु तोमुहुत्तं का लं जाव अपमत्तसंजन होइ ' इति श्रथ प्रमत्ताऽप्रमत्तेनावपरावृत्तीः कियतं कालं यावन्निरंतरं करोतीत्यत श्राह -- ' देसूणेत्यादि ' देशोनां पूर्वकोटिं यावदिमौ प्रमत्ताऽप्रमत्तज्ञावावन्योन्यं परस्परं जजंतौ तिष्टतः प्रमत्तनावोंतर्मुहूर्त्तानंतरमप्रमत्तज्ञावं जजन, अप्रमत्तावोंतर्मुहूर्त्तानंतरं प्रमत्तज्ज्ञावं भजन् निरंतरं तावन्नवति, यावद्देशोनां पूर्वकोटी मित्यर्थः, देशोनता च पूर्वकोट्या बालत्वज्ञाविवर्षाष्टकापेक्षया दृष्टव्या ॥ 42 ॥ संप्रति शेषगुणस्थानकाना -इञ नाग 1 ॥ 194 ॥ Page #197 -------------------------------------------------------------------------- ________________ जाग पंचसं0 मेकं जीवमधिकृत्य कालमानमाह1 ॥ मूलम् ॥-स्म्यान् अंतमुहू । अपुवकरणान जाव नवसंतो ॥ खीन्नाजोगीराण्तो। देसस्सेव जोगिणो कालो ॥ 3 ॥ व्याख्या-अपूर्वकरणादारभ्य यावौपशांतः, किमुक्तं न. ॥1e वति ? अपूर्वकरणाऽनिवृत्तिवादरसूदमसंपरायोपशांतमोहाः प्रत्येकं समयादारज्योत्कर्षतो अं. तर्मुहून यावन्नवंति; तत्र समयमात्रनावना-कश्चिउपशमश्रेण्यामपूर्वकरणत्वं समयमात्रमनुनूयाऽपरः कोऽपि अनिवृत्तिबादरसंपरायत्वं प्राप्य तत्समयमात्रमनुलूय, तदन्यः कोऽपि सूक्ष्मसंपरायत्वं संप्राप्य, तदपि समयमात्रमनुनय, परः कोऽपि पुनरुपशांतमोहत्वमवाप्य, तदपि समयमात्रमनुनूय, दितीये समयेऽनुत्नरसुरेषूत्पद्यते, तत्र चोत्पन्नानां प्रथमसमय एवाऽविरतत्वमित्यपूर्वकरणादीनां समयमात्रत्वं, अंतर्मुहूर्त्तन्नावना तु सुगमा; अपूर्वकरणादीनामंतर्मुद नंतरमवश्यं गुणस्थानकांतरसंक्रमान्मरणाचा, कपकश्रेण्यां त्वपूर्वकरणादीनां प्रत्येकमजघन्योत्कृष्टमंतमुर्तमवसे यं. दपक श्रेण्यामारूढस्याऽकृतसकलकर्मक्षयस्य मरणाऽर संलवात. तथा 'खीणा जोगीरांतो इति' वीणानां दीपकषायाणामयोगिनां नवस्थाऽयो ॥ 1 ॥ Page #198 -------------------------------------------------------------------------- ________________ नाग 1 टीका पंचसंगिकेवलिनामजघन्योत्कृष्टमंतर्मुहूर्तमवस्थानं, तथाहि-कीकषायाणां न मरणमंतर्मुहर्ताञन् नंतरं च ज्ञानावरणादिघातिकर्मत्रयक्षयात्सयोगिकेवलिगुणस्थानके संक्रमः, नवस्थाऽयोगि केवलिनां तु हृस्वपंचाक्षरोकिरणमात्रकालावस्थायितया, परतः सिआहत्वप्राप्तिः, अतो ध्याना6॥ मप्यजघन्योत्कृष्टमंतर्मुदूर्नमवस्थानं. तथा 'देसस्सेव जोगिणो कालो' देशस्येव देशविरत स्येव योगिनः सयोगिकेवलिनः कालो वेदितव्यो, जघन्योंतर्मुहूर्त, नत्कर्षतो देशोना पूर्वकोटीत्यर्थः. अत्रांतर्मुहूर्तमंतकृत्केवलिनो विज्ञेयं, देशोना च पूर्वकोटिः सर्वोत्कृष्टा सप्तमासजातस्य वर्षाष्टकादूध चरणप्रतिपत्त्या शीघ्रमेवोत्पादितकेवलज्ञानस्य पूर्वकोट्यायुषो वेदितव्या. तदेवमुक्तं गुणस्यानकेषु वित्नागे कालमानं. ॥ 43 ॥ संप्रति कायस्थितिकालमानमाह ॥ मूलम् ॥-एगिण्दियान्न्न्न्ण्ता । दोणि सहस्सा तसाण कायलिई ॥ अयराण इगपणिंदिसु । नरतिरियाणं सगठन्नवा ॥ 44 ॥ व्याख्या--एकेंशियाणां कायस्थितियोनूयस्तस्मि- नेवैकेंश्यिन्नवे नत्पत्तिरतराणां सागरोपमाणामनंताः सहस्राः, अनंतसागरोपमसहस्रप्रमाणाः, अनंतोत्सर्पिण्यवसर्पिणीप्रमाणा इत्यर्थः. तथा चोक्तं प्रज्ञापनायां- एगिदिएणं नंते एगि. ॥ 15 ॥ Page #199 -------------------------------------------------------------------------- ________________ पंचसं दियत्तिकालन केचिरं होइ ? गोयमा जहन्नेणं अंतोमुहत्तं, नकोसेणं अशंतं कालं, अणंतारनाग नस्सप्पिणिनसप्पिणी कालन, खेतन अयंता लोगा असंखेजा पोग्गलपरियट्टा, तेणं पोगटीका लपरियट्टा प्रावलियाए असंखेज नागो इति' इयं चाऽनंतसागरोपमसहस्रप्रमाणा काय्॥1e॥ स्थितिरेकेंशियाणामवसेया वनस्पत्यपेक्षया, न शेषपृथिव्याद्यपेक्षया. पृथिव्यादिषु सर्वष्वपि । प्रत्येकमसंख्येयमेव कालमवस्थानात. तथा चोक्तं प्रज्ञापनायामेव-'पुढविक्काइएणं नंते पुर ढविक्काइएति कालन केचिरं होइ ? गोयमा जहमेणं अंतोमुहुनं, नकोसेणं अणंतं कालं, a-05 J ताननस्सप्पिगिनसप्पिणीन कालन, खेत्तन अणंता लोगा असंखेज्जा पोग्गलपरियट्टा, तेणं पोग्गलपरियट्टा आवलियाए असंखेज नागो इति' अत्र 'खेनन असंखेज्जा लोगा' इत्यस्यायमर्थः-असंख्ययेषु लोकाकाशेषु प्रतिसमयप्रदेशापदारे क्रियमाणे यावत्योऽसंख्येया नत्सर्दिण्यवसर्पिण्यो नति, तावतीर्यावत्पृथिवीकायः पृथिवीकायत्वेनाऽवतिष्टते, एवं च व ॥ 19 ॥ नस्पतिकाय स्थितिविचारेऽपि. यदुक्तं ' खेत्तन अयंता लोगा इति' तदपि नावनीयं. तथा सानां नूयोनूयस्त्रसकायत्वेनोत्पद्यमानानां कायस्थितिर्जघन्येनांतर्मुदूर्नमुत्कर्ष Page #200 -------------------------------------------------------------------------- ________________ पंचसं नाग 1 टीका ॥ 1 ॥ तोऽतराणां सागरोपमाणां हौ सहस्रो, सिहस्रसागरोपमप्रमाणा, नवरं कतिपयवर्षाधिका वेदितव्या. यौक्तं प्रज्ञापनायां-'तसकाइएणं नंते तसकाश्नत्ति कालन किञ्चिरं होइ ? गोयमा जहन्नेणं अंतोमुहुत्तं, नकोसेणं दोसागरोवमसहस्साई संखेजवाससहियाई' तथा पंचें येषु, 'paSTisaptamporarthapratya'nedAt ' पंचेंडियाणां कायस्थितिर्जघन्यतोतर्मुनमुत्कर्षत एक सागरोपमसहस्रं, केवलं किंचित्समधिकं तदवसेयं. प्रज्ञापनायां तथोक्तत्वात्. तथा च तद्ग्रं. थः- पंचिंदिएणं नंते पंचेंदियति कालन किञ्चिरं हो? गोयमा जहन्नेणं अंतोमुहुत्तं, नकोसेणं सागरोवमसहस्सं साइरेग' तथा ' नरतिरियाणं सगन्तवा' इति नराणां मनुष्याणां तिरश्चां संझिपंचेंशियाणां पर्याप्तनामकर्मोदयवर्तिनां सप्ताष्टौ वा नवावुत्कृष्टा कायस्थितिः, तत्र सप्त नवाः संख्येयवर्षायुषोऽष्टमस्त्वसंख्येयवर्षायुरेव. तथाहि पर्याप्ता मनुष्याः पर्याप्तसंझिपंचेंश्यितिर्यंचो वा निरंतरं यथासंख्यं पर्याप्तमनुष्यन्नवा सप्तपर्याप्तसंझिपंचेंश्यितिर्यग्नवान वाऽनुनूय यद्यष्टमे नवे नूयः पर्याप्तमनुष्याः पर्याप्तसंझिपंचेंशियतिर्यंचो वा समुत्पद्यते; ततो नियमादसंख्येयवर्षायुष एव, न संख्येयवर्षायुषः, a. न ॥ 1 ॥ Page #201 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ?ऊ] संख्येयवर्षायुषश्च मृत्वा नियमतो देवलोकेषूत्पद्यते, ततो नवमोऽपि मनुष्यनवः संझिपंचेंदि यतिर्यग्जवो वा निरंतरं न लभ्यते, अत एव पाश्चात्याः सप्त नवा निरंतरं नवंतः संख्ये यवर्षायुष एवोपपद्यंते, नैकोऽप्यसंख्येय वर्षायुरसंख्येय वर्षायुर्भवानंतरं भूयो मनुष्यनवस्य तिर्यग्नवस्य वा असंभवात् ॥ 44 ॥ संप्रत्येतेषामेव मनुष्यसंज्ञिपंचेंशिय तिरश्वां सप्ताष्टजवानामुत्कर्ष तः कालमानमाह ॥ मूलम् ॥-पुको डिपुदुतं । पल्लतियं तिरिनराणकालेआं ॥ नालाइगपज्जत- मणूलपल्लसंखंस अंतमुद्दू ॥ 45 ॥ व्याख्या - पर्याप्तनराणां पर्याप्तसंझिपंचेंप्रिय तिरश्चां वा, प्रत्येकमष्टानामपि जवानां समुदायमाश्रित्य कालेन सर्वोत्कृष्ट काल संख्यया काय स्थितिः पूर्वकोटिपृथक्त्वं पब्योपमत्रिकं च तथाहि - यदा मनुष्याः संझिपंचैदियतिर्यत्रो वा सप्तस्वपि पूर्वज्ञत्रेषु पूर्व कोट्यायुष्केषूत्पद्यंते, अष्टमे तु जवे त्रिपल्योपमायुष्केषु तदा जवति तेषां पूर्वकोटिपृथक्त्वाऽभ्यधिका पढ्योपमत्रयप्रमाला काय स्थितिः तथा ' नाणेत्यादि ' इह यथासंख्येन पदघटना, ततोऽयमर्थः - नानाजीवानामपर्याप्तमनुष्याणां निरंतरमुत्पद्यमानानामवि नाग 1 ॥ 15 ॥ Page #202 -------------------------------------------------------------------------- ________________ पंचसं0 ____टीका टोका ॥ 300 ॥ छेदेन काल नत्कर्षतः पढ्योपमाऽसंख्येयत्नागः, एकस्य पुनरपर्याप्तमनुष्यस्य नूयो नूय नागर त्पद्यमानस्याऽविच्छेदेन कालो जघन्यतोऽप्यंतर्मुहूर्नमुत्कर्षतोऽप्यंतर्मुहूर्तं ॥ 45 ॥ ॥ मूलम् ॥-पुरिस् सनित्तं । सयपुहुत्तं तु दो अयराणं ॥ श्रीपलियसय पुहुत्तं । नपुंसगत्तं अणुना ॥ 46 ॥ व्याख्या-पुरुषत्वं पुरुषवेदो निरंतरं नवन जघन्यतातर्मुहर्तमुत्कर्षतोऽतराणां सागरोपमाणां शतपृथक्तवं नवति, केवलं तुशब्दस्याऽधिकार्यसंसूचनात्तदपि सागरोपमशतपृथक्त्वं मनाक् सातिरेकं दृष्टव्यं. तथा चोक्तं प्रज्ञापनायां-पुरिसवेएणं नंते पुरिसवेएत्ति कालन केवचिरं हो? गोयमा जहन्नेणं अंतोमुहुतं, नकोसेणं सागरोवमसयपुहुत्तं सारेग' तथा संझी पंचेश्यिओ गर्नजो जीवः, तनावः संझित्वं, तदप्यववेदेन जघन्येनांतर्मुहूर्त कालं, नत्कर्षतः सागरोपमशतपृथक्त्वं नवति. अत्रापि सागरोपमशतपृथक्त्वं सातिरेकमवगंतव्यं, तथा प्रज्ञापनायामन्निहितत्वात्. त- ॥ 20 ॥ था च प्रज्ञापनाग्रंथः-' सन्नीगं ते सन्निति कालन केचिरं होश ? गोयमा जहन्नेणं अंतोमुहुत्तं, नकोसेणं सागरोवमसयपुहुत्तं सारेगंति ' तथा 'श्रीपलियसयपुहुत्तंति ' स्त्री स्त्रीवे. व Page #203 -------------------------------------------------------------------------- ________________ नाग 1 टीका पंचसं दो जघन्यत एकसमय, नत्कर्षतः पल्योपमशतं पूर्वकोटिपृथक्त्वं च. तत्र समयमात्रतावना KO क्रियते-काचित् युवतिरुपशमश्रेण्यां वेदत्रयोपशमेनाऽवेदकत्वमनुनूय, ततः श्रेणेः प्रतिप ती स्त्रीवेदोदयमेकं समयमनुनूय हितीयसमये कालं कृत्वा देवेषूत्पद्यते, तत्र च तस्याः ॥ 21 ॥ पुंस्त्वमेव, न स्त्रीत्वं. तत एवं जघन्यतः स्त्रीवेदः समयमात्रं नवति. नत्कर्षतः स्त्री वेदावस्था 2 नचिंतायां पुनर्नंगवता आर्यश्यामेन पूर्वपूर्वतनसूरिमतन्नेदमुपदर्शयता पंचादेशाः प्राप्ताः, * तद्यथा-'बीवेएणं नंते श्लीवेएत्ति काल केवचिरं होश ? गोयमा एगेणं आएसेणं जह नेणं एगं समयं, नकोसेणं दसोत्तरं पलिनवमसयं पुक्कोडिपुहुनमानदियं 1 एगेणं आएसेणं जहन्नेणं एकं समयं, नकोसेणं अठारस पलिनवमाई पुवकोडिपुहुत्तमनदियाई एगेणं प्राएसेणं जहन्नेणं एगं समयं, नकोसेणं चोइसपलिनवमा पुत्वकोडिपुदुत्तमप्नहियाई 3 एगेणं आएसेणं जहन्नेणं एगं समयं, नक्कोसेणं पलिनवमसयं पुवकोमिपुहुनमानदियं 4 एगेणं आ * एसेणं जहमेणं एगं समयं, नक्कोसेणं पसिनवमपुहुत्तं पुवकोमिपुहुनमप्राहियंति 5 ' अमीषां चादेशानामियं नावना ) ॥ 21 ॥ Page #204 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 202 ॥ कश्वितुर्नारीषु तिरश्वीषु वा पूर्वकोट्यायुष्कासु मध्ये पंचपान जवाननुनूय ईशानकब्ये पंचपंचाशत्पज्योपमप्रमासोत्कृष्टायुष्का स्वपरिगृहीतदेवीषु मध्ये देवीत्वेनोत्पन्नः, ततः स्वायुः ततश्च्युत्वा भूयोऽपि नारीषु तिरवीषु वा पूर्वकोट्यायुष्कासु मध्ये स्त्रीत्वेनोत्पन्नः, ततो भूयो द्वितीयं वारमीशानदेवलोके पंचपंचाशत्पब्योपमप्रमाणोत्कृष्टायुष्का स्वपरिगृहीतासु देवी मध्ये देवत्वेनोत्पन्नः, ततः परमवश्यं वेदांतरमेव गछति एवं दशोत्तरं पल्योपमशतं पूर्वकोटिपृथक्तत्वाभ्यधिकं प्राप्यते श्रत्र पर आआद - ननु यदि देव कुरूत्तरकुर्यादिषु पल्योपत्रस्थितिकासु स्त्रीषु मध्ये समुत्पद्यते, ततोऽधिकापि स्त्रीवेदस्याऽवस्थितिरवाप्यते, ततः किमेतावत्येओपदिष्टा ? तदयुक्तमजिप्रायाऽपरिज्ञानात. * तथाहि - इह तावदेवी यश्च्युत्वा प्रसंख्येयवर्षायुष्का स्त्रीषु मध्ये स्त्रीत्वेन नोत्पद्यते, देवयोनेश्च्युतानामसंख्येयवर्षायुष्केषु मध्ये नत्पातप्रतिषेधात् नाप्यसंख्येयवर्षायुष्का सती योषित्कृष्टायुष्कासु देवीषु मध्ये जायते. यत नक्तं प्रज्ञापनाटीकाकृता - ' जनं असंखेवासानया नक्कोसटिई न पावेइ ' इति ततो यश्रोक्तप्रमाणैव स्त्रीवेदस्योत्कृष्टा स्थितिरवाप्यते द्वितीयादेशवादिनः पुनरेवमाहुः - नाग 1 ॥ 202 ॥ Page #205 -------------------------------------------------------------------------- ________________ पंचसं जागर टीका ॥ 3 ॥ नारीषु तिरश्चीषु वा पूर्वकोट्यायुष्कासु मध्ये पंचषान् लवाननुनूय पूर्वप्रकारेणेशानदेवलोके वारध्यमुत्कृष्टस्थितिकासु देवीषु मध्ये समुत्पद्यमाना नियमतः परिगृहीतास्वे. वोत्पद्यते, नाऽपरिगृहीतासु, ततस्तन्मतेन स्त्रीवेदस्योत्कृष्टमवस्थानमष्टादश पस्योपमानि पू. कोटिपृथक्त्वं च. तृतीयादेशवादिनां तु मतेन सौधर्म देवलोके परिगृहीतदेवीषु सप्तपस्योपमप्रमाणोत्कृष्टायुष्कासुमध्ये वारक्ष्यं समुत्पद्यते, ततस्तन्मतेन चतुर्दशपल्योपमानि पूर्वकोटिपृथक्त्वाच्यधिकानि स्त्रीवेदस्य स्थितिः चतुर्थादेशवादिनां तु मतेन सौधर्म देवलोके पंचाशत्प. ल्योपमप्रमाणोत्कृष्टायुष्कास्वपरिगृहीतदेवीष्वपि मध्ये पूर्वप्रकारेण वारघ्यं देवीत्वेनोत्पद्यते, ततस्तन्मतेन पल्योपमशतं पूर्वकोटिपृथक्त्वाऽन्यधिकमवाप्यते. एष एव चादेशो ग्रंथकता प. रिगृहीतः, प्रायोऽस्यैव बहुनिः सूरिनिः परिगृहीतत्वात. पंचमादेशवादिनः पुनरिचमाहुः-- नानानवभ्रमणधारेण यदि स्त्रीवेदस्योत्कृष्टमवस्थानं चिंत्यते, तर्हि पढ्योपमपृथक्त्वमेव पूर्व- कोटिपृथक्त्वान्यधिकं प्राप्यते, न ततोऽन्यधिकं, तत्र नारीषु तिरश्वीषु वा पूर्वकोट्यायुष्कासु मध्ये सप्त नवाननुनूयाऽष्टमे नवे देवकुर्वादिषु त्रिपक्ष्योपमस्थितिकासु स्त्रीषु मध्ये स्त्रीत्वेन । 203 ॥ Page #206 -------------------------------------------------------------------------- ________________ पंच नाग 1 टीका ॥ 20 ॥ समुत्पद्य, ततो मृत्वा सौधर्म देवलोके जघन्यस्थितिकासु देवीषु मध्ये देवीत्वेनोपजायते. त- दनंतरं चावश्यं वेदांतरमधिगचतीति. एतेषां पंचानामादेशानां मध्येऽन्यतमादेशसमीचीनतानिर्णयोऽतिशयज्ञानिन्निः पूर्वो. त्कृष्टश्रुतलब्धिसंपन्नैर्वा कर्तुं शक्यत. ते च नगवदार्यश्यामप्रतिपत्नौ नासीरन, केवलं तत्कालापेक्षया पूर्वपूर्वतनाः सूरयस्तत्काल नाविग्रंथपौर्वापर्यपर्यालोचनया यथास्वमति स्त्रीवेदस्य स्थिति प्ररूपयंतिस्म. न च तेषां मतं किमपि मिथ्या ज्ञातुं शक्यते, ततस्तेषां सर्वेषामपि प्रावचनिकसूरीणां मतानि लगवानार्यश्याम उपदिष्टवान. तेऽपि प्रावचनिकसूरयः स्वमतेन सूत्रं पठतो गौतमप्रश्ननगवनिर्वचनरूपतया पति. तप्तस्तदवस्थान्यव सूत्राणि लिखितानि, गोयमा' इत्युक्तं, अन्यथा नगवति गौतमाय साहानिर्देष्टरि न संशयकथनमुपपद्यते, न- गवतः सर्वसंशयातीतत्वात. तत 'एगेणं आएसणंति ' वचनं आर्यश्यामस्य प्रतिपत्तव्यं, न नगवईमानस्वामिन इति. तथा नपुंसकं जघन्यत एकं समयमुत्कर्षतोऽनंताशा. तत्र e. कसमयता स्त्रीवेदस्येव नावनीया, अनंताता च सांव्यावहारिकजीवानविकृत्याऽसंख्येयपुज 205 ॥ Page #207 -------------------------------------------------------------------------- ________________ पंचसं नाग 1 टीका ॥ 205 ॥ लपरावर्नस्वरूपा दृष्टव्या. तया चोक्तं-'नपुंसगवेएणं नंते नपुंसगवेयत्ति कालन किच्चिरं हो- ? गोयमा जहन्नणं एक समयं, नकोसेणं अशंतं कालं, अशंतान नस्सप्पिणीनस्सप्पिणी कालन, खेत्तन अणंता लोगा असंखेजा पोग्गलपरियट्टा आवलियाए असंखेज नागो' असा. व्यावहारिकजीवानधिकृत्य पुनधिआऽनंताक्ष, कांश्चिदधिकृत्याऽनादिरपर्यवसाना, केचन कदाचिदप्यसांव्यावहारिकराशेरुन्य सांव्यावहारिकराशौ पतिष्यंति. कांश्चिदधिकृत्य पुनरनादिसपर्यवसाना, ये असांव्यावहारिकराशेरुकृत्य सांव्यावहारिकराशावागमिष्यंति. प्रागमिष्यतीति च प्रज्ञापककालनाविनोऽसांव्यावहारिकराशौ वर्तमानान् जीवानधिकृत्योच्यते; अन्यथा ये असांव्यवहारिकराशेर्निर्गत्य सांव्यावहारिकराशावागमन् आगचंति आगमिष्यति वा, तेषां सर्वेषामपि नपुंसकवेदाक्षाऽनादिसपर्यवसाना. अथ किमसांव्यवहारिकराशेर्निर्गत्य सांव्यवहारिकराशा वागळंति? येनैवं प्ररूपणा क्रियते. नच्यते-आगचंति. कश्रमवसीयते? इति चे तु, पूर्वाचार्योपदेशात. तथा चाह दुःखमांधकारनिमम जिनप्रवचन प्रदीपो नगवान जिननगकणिकमाश्रमणो विशेषणवत्यां-सिनंति जनिया किर । इह संववहारजीवरासोन ॥eNti a । 205 // Page #208 -------------------------------------------------------------------------- ________________ नाग 1 पंचसंलाश्वणस्स-रासी, तत्तिया तंमि ॥ 1 ॥ अयं च विचारो विशेषतः प्रज्ञापनाटीकायाम- टीका निधास्यते, इति नेह विस्तार्य ते, इति कृतं prsNgen.॥ 6 ॥ // मूलम् ॥-बाय्र्प्जोगिण्दिय्-विग्लान्न् य वाससहस्स संखेजा ॥ अपूण्त्सुहुम्॥206॥ साहा-रणेण पनेगमंतमुद् ॥ 47 ॥ व्याख्या-बादरपर्याप्तानामेकेश्यिआणां नूयोनूयः प र्याप्तबादरैकेंश्यित्वेनोत्पद्यमानानां कायस्थितिघन्यतोतर्मुहूर्त, उत्कर्षतः संख्येयानि वर्षसहस्राणि. नक्तं च-बायरेगिंदियपऊनएणं नंते बायरेगिंदियपजनशति कालन केचिरं हो? गोयमा जहमेणं अंतोमुहुनं, नकोसेणं संखजाई वाससहस्साई इति ' श्यं च बादरपर्याप्त. केश्यिकायस्थितिचिंता बादरपर्याप्तैयित्वं सामान्यमात्रमधिकृत्य कृता, यदि पुनर्विनागतो वादरपर्याप्तपृथिवीकायकत्वाद्यधिकृत्य कायस्थितिश्चित्यते, तदैवमवसेया-बादरपर्याप्त. विवीकायिकस्य नूयोनूयः पर्याप्तबादरपृथिवीकायिकत्वेनोत्पद्यमानस्य जघन्यतोतर्मुहूर्नमु. त्कर्षतः संख्येयानि वर्षसहस्राणि. एवं बादरपर्याप्ताप्कायिकवायुकायिकप्रत्येकशरीरवनस्पतिकायिकानामपि दृष्टव्या. बादरपर्याप्ततेजस्कायिकानां पुनर्जघन्यतोतर्मुदूर्नमुत्कर्षतः सं ॥ 206 ॥ Page #209 -------------------------------------------------------------------------- ________________ टीका पंचसंख्ये यानि रात्रिंदिवानि. नक्तं च प्रज्ञापनायां बायरपुढविकाश्यपजत्तएणं ते बायरपुढविकाश्यपज्जत्त इति कालन किञ्चिरं होइ ? गो" यमा जहन्नेणं अंतोमुहुत्तं, नकोसेणं संखङाई वाससहस्साई, एवं आनक्काशेवि. बाय्र्तेन्॥20॥ काश्यपजनएणं नंते बायरतेनक्काश्यपजत्नएति कालन किञ्चिरं हो? गोयमा जहन्नेणं अं तोमुहुत्तं, नकोसणं संखेजाई राईदिया. वानकाइएपनेयसरीरबायरवणप्फश्काइपय पुत्रा, र गोयमा जहन्नणं अंतोमुहुत्तं, नकोसेणं संखेजाई वाससहस्सा इति ' तथा विकलानां वि. कलेंश्यिआणां श्यित्रींश्यिचतुरिंख्यिरूपाणां प्रत्येकं कायस्थितिघन्यतोतर्मुहूर्तमुत्कर्षतः सं. ख्येयानि वर्षसहस्राशि. तथा चोक्तं प्रज्ञापनायां-'बेइंदियएणं नंते बेदियत्ति कालन किचिरं हो? गोयमा जहन्नेणं अंतोमुहुतं, नकोसेणं संखेऊं कालं, एवं तेइंदियचनरिदिएवि इति. यदि पुन: पर्याप्तही यादिचिंता क्रियते, तदैवं तेषां कायस्थितिरवगंतव्या-पर्याप्ती भ यस्य नूयोनूयः पर्याप्तहीडियत्वेनोत्पद्यमानस्य कायस्थितिर्जघन्यतोतर्मुहूर्त, नत्कर्षतः संख्येयानि वर्षाणि; पर्याप्तत्रीशियस्य जघन्यतातर्मुहूर्नमुत्कर्षतः संख्येयानि रात्रिंदिवानि; ॥ 20 ॥ Page #210 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 208 ॥ पर्याप्तचतुरिंशियस्य जघन्यततर्मुहूर्तमुत्कर्षतः संख्येया मासाः नक्तं च- बेई दियपऊनएणं ते बेईदियपत्तए पुछा, गोयमा जहन्नेणं अंतोमुहुत्तं, नक्कोसेणं संखेजाई वासाई. तेई. दियपत्तए पुछा, गोयमा जहन्त्रेणं अंतोमुहुत्तं, नक्कोसेणं संखेडाई राईदियाई. चनरिंदियपऊत्तएणं पुच्छा, गोयमा जहन्नेणं अंतोमुहुत्तं नक्कोसेणं संखेडा मासा इति ' तथा अपर्या तानां सूक्ष्मैकेंदियादीनां संझिपंचेंश्यिपर्यंतानां सप्तानामपि प्रत्येकं जघन्येनोत्कर्षेण वा कायस्थितिरंतर्मुहूर्त. यदुक्तं - ' अपऊनएणं नंते प्रपत्तएति कालन किञ्चिरं दोइ ? गोयमा जहन्नेणवि अंतोमुहुत्तं, नक्कोसेरावि अंतोमुडुतं ' तथा सूक्ष्माणां सामान्यतः सूक्ष्मजीवानां पृथिव्यादि सूक्ष्माणां साधारणानां सूक्ष्मनिगोदानां बादर निगोदानां च पर्याप्त विशेषलेनाऽपर्याप्तविशेषणेन च पृथग् विशिष्य मालतया विवक्षितानां प्रत्येककाय स्थितिर्जघन्यतोंतर्मुहूर्तमुत्कर्षतोऽप्यंतर्मुहूर्त्त तथा चोक्तं प्रज्ञापनायां-- 'सुहुणं नंते अपज्जत्तए सुहुम अपज्जत्तएति कालन किञ्चिरं होइ ? गोयमा जहन्नेणं - तोमुहुत्तं, नक्कोसेवितोमुहुत्नं, पुढविक्काश्यप्रानक्काश्यते नक्काश्यवानक्काश्यवलस्तरका जाग ? ॥ 208 ॥ Page #211 -------------------------------------------------------------------------- ________________ __पंचसं नाग 1 टीका ॥ sh॥ श्याणवि एवं चेव पजत्तयाणवि, एवं बायरनिगोयपजत्तए बायर निगोयापजत्तए पुछा, गोय. मा निवि जहन्नेण नक्कोसेणवि अंतोमुहुत्तं ' यदि पुनः पर्याप्ताऽपर्याप्तरूपे विशेषणे अनपेक्ष्य सामान्यतः सूक्ष्माणां कायस्थितिश्चिंत्यते तदैवमवसेया-सूक्ष्मपृथिवीकायस्य नूयोनूयः सूक्ष्मपृथिवीकायत्वेनोत्पद्यमानस्य जघन्यतोतर्मुहूर्त कायस्थितिः, नत्कर्षतोऽसंख्येया नत्सर्पिण्यवसर्पिण्यः. एवं सूक्ष्माप्कायिकतैजस्कायिकवायुकायिकवनस्पतिकायिकानामपि नावनीया. तथा चाह- सुहमपुढतिकाइएणं नंते मुहुमपुढविकाश्नत्ति कालन केवचिरं हो ? गोयमा जहन्नेणं अंतोमुहु, नक्कोसेणं असंखिजं कालं असंखिज्जान नस्सप्पिणीनसप्पिणीन कालन, खेत्तन असंखिज्जा लोगा. एवं सुहुमानकाए सुहुमतेनकाइए, सुहुमवण. ssshkaaie.॥47|| // मूलम् ॥-प्त्तेय्वाय्र्स्स् न । परमादरियस्स होइ कायठिई ॥ नसप्पिणी असंखा साहारतं रिनगैयत्तं ॥ 40 ॥ व्याख्या-इह प्रत्येकमिति निन्नंपदं, न समस्तं, समस्ते सति प्रत्येकवनस्पतिप्रतिपतिप्रसक्तः, न च प्रत्येकवनस्पतेरधिकृतगायोक्ता कायस्थितिः, प्रा ॥ 20 ॥ * 27 Page #212 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं __ ___टीका 10 ॥ गमे तथाऽननिधानात्, किंतु वक्ष्यमाणा, ततोऽयमर्थः-बादरस्य बादरकायस्य तथा दरि- तस्य वनस्पतिकायस्य, बादरस्येति पदमत्रापि संबध्यते, सामान्यतो वनस्पतिकायस्थितेः प्रा. गेवाऽनिधानात्. ततो बादरवनस्पतिकायस्य च प्रत्येकं परमा नत्कृष्टा कायस्थितिरसंख्या असंख्येया नत्सर्पिण्यवसर्पिण्यः, जघन्या तूनयत्राप्यंतर्मुहूर्तप्रमाणा. तथा चोक्तं-'बायरे नंते बायरति कालन केवचिरं होइ ? गोयमा जहन्नणं अंतोमुहुत्तं, नकोसेणं असंखिजं कालं असंखिजान नस्तप्पिणीनसप्पिणीन कालन, खित्तन अंगुलस्स असं खिजश नाग, बा. यरवणस्सश्काइए पुबा, गोयमा जहन्नेणं अंतोमुहुतं, नकोसेणं असं खिजान नसप्पिणीनसप्पिणीन कालन, खित्तन अंगुलस्त असंखिजश्नागं'. इत्यत्र अंगुलस्याऽसंख्येयन्नागमिति, - अस्यायं नावार्थः-अंगुलस्याऽसंख्येयतमन्नागमात्रे क्षेत्रे प्रतिसमयं प्रदेशापहारे क्रियमा णे यावत्योऽसंख्येया नत्सर्पिण्यवसर्पियो नवंति, तावंतं कालमिति. तथा ' साहारत्तं रिन गश्यत्तमिति ' सह आहारेण वर्तत इति साहारः, तनावः साहारत्वं, तदपि निरंतरं जघन्य तोतर्मुहूर्त्त इसमयोनक्षुल्लकन्नवप्रमाणं, नत्कर्षतोऽसंख्येया नत्सर्पिण्यवसर्पिण्यः, नक्तं च ॥ 10 ॥ Page #213 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 111 ॥ ' प्रादारणं नंते श्राहारैति कालन केवचिरं होइ ? गोयमा प्रहारए डुविहे पन्नत्ते, तं जहा -नम प्रहारए केवलिश्राहारए य. बनमन्नाहारएणं नंते बनमाहारएति कालन के वचिरं होइ? गोयमा जहसेआं खुरुगनवग्गणं दुसमनणं, नक्कोसेणं असं खिज्जं कालं असं खिजान नसप्पिणी न सप्पिलीन कालन, खित्तन अंगुलस्स असं खिज्जइजागं ' इदं च साहारत्वं निरंतरमेव तावंतं कालं यावल्लभ्यते रुजुगत्या परजवगतौ न विग्रहगत्या, विग्रहगतावनाहारकत्वजावात्, तद् रुजुगतित्वमपि निरंतरमुत्कर्षतः साहारत्वमिवाऽसंख्येयोत्सर्पिएयवसर्पिणीयावल्लभ्यते ॥ 48 ॥ ॥ मूलम् ॥ - मोह विश्वायराणं । सुहुमाण असंख्या नवे लोगा ॥ सादारणेसु दोस6 - पुग्गला निविसे सायं ॥ 45 ॥ व्याख्या - अत्र मोहशब्देन दर्शनमोहनीयकर्म विवक्षितं, बादराणामिति च यद्यपि सामान्येनोक्तं, तथापि पृथिव्यप्तेजोवायुप्रत्येक साधारणबादरवनस्पतीनामिति दृष्टव्यं, न तु सामान्यतो बादराणां बादरवनस्पतिकायिकानां वा, तेषां का यस्थितेः प्रागेवाऽभिधानात् तत एवमकरार्थः - बादराणां पृथिव्यप्तेजोवायुप्रत्येक साधारण नाग 1 ॥ 111 ॥ Page #214 -------------------------------------------------------------------------- ________________ पंच नाग 1 टीका ॥ 1 ॥ वनस्पतीनां निर्विशेषाणां, पर्याप्ताऽपर्याप्तविशेषणरहितानां कायस्थितिर्जघन्यतोंतर्मुहूर्त, न. कर्षतो मोहस्थितिप्रमाणा सप्ततिसागरोपमकोटीकोटीप्रमाणा इत्यर्थः, नक्तंच-'बायरपुढविकाइएणं ते बायरपुढविकाइति कालन केचिरं हो? गोयमा जहमेणं अंतोमुहुतं, नको. सेणं सत्तीरें सागरोवमकोमाकोमीन, एवं बायरानक्काइएवि, एवं जाव बायरवानकाए वि.प. तेयवायरवणस्तश्काइएणं नंते पुत्रा, गोयमा जहमेणं अंतोमुहुत्तं, नक्कोसेणं सत्तरं सागरोवमकोमाकोमीन. तथा बायरनिगोएणं नंते बायरनिगोएत्ति कालन किञ्चिरं होइ ? गोयमा जहन्नेणं अंतोमुहत्तं, नकोसेणं सत्तर सागरोवमकोमाकोडीन ' इति. तथा सूक्ष्माणां नूयोनूयः सूक्ष्मत्वेनोत्पद्यमानानां निर्विशेषाणां पर्याप्ताऽपर्याप्तविशेष. गरहितानां कायस्थितिर्जघन्यतोतर्मुहूर्त, नत्कर्षतोऽसंख्येया लोकाः, असंख्येयेषु लोकाका शेषु प्रतिसमयं प्रदेशापहारेणाऽपह्रियमाणेषु यावत्य नसपिण्यवसर्पियो नवंति तावत्य . त्यर्थः, नक्तं च- सुहुमेणं नंते सुदुमेत्ति कालन किञ्चिरं हो? गोयमा जहनेणं अंतोमु. दुत्तं, नकोसेणं असंखेनं कालं, असंखेज्जान नसप्पिणीनसप्पिणीन कालन, खेत्तन असंखेजा ॥ 1 ॥ Page #215 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 13 ॥ लोगा' पर्याप्तादिविशेषणविशिष्टानां कायस्थितिः प्रागेव चिंतिता, तथा साधारणानां निगो- नाग 1 दानां निर्विशेषाणां सूक्ष्मवादरपर्याप्ताऽपर्याप्त विशेषणरहितानां जघन्येन कायस्थितिरंतर्मुहूर्त, नत्कर्षतो औ सातै पुजलपरावत्तौ. नक्तं च-निगोएणं ते निगोएति कालन किच्चिरं हो. 5? गोयमा जहन्नेणं अंतोमुहुतं, नकोसेणं अतं कालं असंतान नसप्पिणीनसप्पिणी का.) लन, खेतन अवाश्का पोग्ग्ल्प्रिय्त्त्त्ता'| ___एतच्च सांव्यावहारिकजीवानधिकृत्योक्तमवसेयं, असंव्यावहारिकजीवानां तु नूयो नूयो निगोदत्वेनोत्पद्यमानानां कायस्थितिरनादिरवसेया. तथा चोक्तं विशेषणवत्यां-अछि अणं. ता जीवा । जेहिं न पत्तो तसाए परिणामो ॥ तेवि अगतागंता । निगोयवासं अणुवसंति ॥ 1 ॥ यदा तु सूक्ष्म निगोदत्वेन चिंता, तदोत्कर्षतः कायस्थितिरसंख्येया लोकाः, यदा पु. | नर्बादरनिगोदत्वेन, तदा सप्ततिसागरोपमकोटीकोट्यः, यदा तु सूक्ष्मनिगोदा अपि पर्याप्तत्वे ॥ 13 / / नाऽपर्याप्तत्वेन वा विवक्ष्यते तदा जघन्यतोऽप्यंतर्मुहूर्तमुत्कर्षतोऽप्यंतर्मुहूर्ते. एवं बादरनिगोदा अपि. तथा वनस्पतिसामान्यपदे असंख्यातपुजलपरावर्तः, एतच्च सबै प्रागेवोक्तं. इह मू Page #216 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं0 टीका ॥ 14 ॥ लटीकायामन्यत्र च ग्रंथांतरे कायस्थितिरन्यथाऽन्यथाऽआगमविरोधिनी दृश्यते, ततस्तामुपे दय प्रज्ञापनासूत्रानुसारतः सूत्रगाया विवृताः, अत एव ग्रंथगौरवमनाकृत्य सर्वत्र प्रज्ञापनासूत्रमुपादर्शि. नक्तः कायस्थितिकालः, श्द पूर्वगुणस्थानकेषु चिंत्यमानं कालमानमेकजीवा. श्रितमुक्तं ! ॥ भए ॥ संप्रति तदेव नानाजीवाश्रितमाह ॥ मूलम् ॥-सास्न्न्मीसान् हवंति । सत्तया पलियसंखड्गकाला ॥ नवसामगनवसंता । समयान अंतरमुहुत्तं ॥ 50 ॥ व्याख्या-सासादनाः सम्यग्मिथ्यादृष्टयश्च प्रत्येकमुत्कर्षतः संतता निरंतरा नवंति पल्योपमाऽसंख्येयत्नागं केत्रपल्योपमाऽसंख्येयन्नागं कालं.ज. घन्यतस्त्वेककालाः, एकस्य जीवस्य यो जघन्यः काल नक्तः, सासादनस्य समयः, सम्य. मिथ्यादृष्टेरंतर्मुहूर्त, स एव नानाजीवसंततावित्यर्थः, श्यमत्र नावना-सासादनसम्यग्दृ. टयो जघन्यतः समयमात्रं प्राप्यंते, नपशमसम्यक्त्वाआयाश्चरमसमये सासादनन्नावप्रतिप तितो द्वितीयसमयेऽपगमनादपरेषां च तस्मिन् हितीये समये सासादनप्रतिपतृणामन्नावातु, उत्कर्षतः देवपल्योपमाऽसंख्येयत्नागवर्तिप्रदेशराशेः प्रतिसमयं प्रदेशापहारेण यावान् 114 ॥ Page #217 -------------------------------------------------------------------------- ________________ नाग टीका पंचसं कालो नवत्यसंख्येयोत्सर्पिण्यवसर्पिणीमानस्तावंतं कालं, परतोऽवश्यमंतर नवति. सम्य. मिथ्यादृष्टयः पुनर्जघन्यतोतर्मुहूर्त्त कालं यावनिरंतरं प्राप्यते, तद्गुणस्थानकस्य जघन्यतो प्यंतर्मुर्नप्रमाणत्वात्, नत्कर्षतः केत्रपल्योपमाऽसंख्येयनागाऽपहारोपलक्षितं कालं. तथा 15 ॥ नपशमका उपशमश्रेण्यंतर्गता अपूर्वकरणाऽनिवृत्तिवादरमूक्ष्मसंपराया नपशांता उपशांतैस मोहाः प्रत्येकं सर्वेऽपि निरंतरं जघन्यतः समयमानं लन्यते, यदाऽपूर्वकरणादौ प्रविश्य ह. तीये समये म्रियंते, अन्ये च न प्रविशंति, नत्कर्षतोतर्मुहूर्तपरतोऽवश्यमंतरसंन्नवात् ॥ 50 ॥ ॥ मूलम् ॥ख्व्गा खीणा जोगी । होति अणिञ्चावि अंतरमुहुत्तं ॥ नाणाजीवे तं - चिय । सत्तहिं समएहिं अनदियं ॥ 1 ॥ व्याख्या-क्षपकाः रुपक श्रेण्यंतर्गता अपूर्वकर णाऽनिवृत्तिबादरसूक्ष्मसंपरायाः वीणाः दीगमोहा अयोगिनो नवस्थाऽयोगिकेवलिनः, एते - अनित्या अपि स्वे स्वे गुणस्थानके अस्थिरा अपि संतो नियमतोंतर्मुहूर्ने कालं यावन्नवंति, परतो नानाजीवानप्यधिकृत्यामी अपूर्वकरणादयः सततं नवंतोतर्मुहूर्तमेव कालं वेदितव्याः, परतोऽवश्यमंतरं. कपकश्रेणेरपि सकलाया निरंतरं नवत्या अंतर्मुहूर्नमेव कालं लन्यमानत्वात्. ॥ 15 ॥ Page #218 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 216 ॥ 3 नवरमेकजीवाश्रितांतर्मुहूर्तात् नानाजीवाऽपेक्षयांतर्मुहूर्तं सप्तभिः समयैरधिकमवगंतव्यं ततथा चाह - ' नाणेत्यादि नानाजीवानधिकृत्य तदेवैकैकजीवाश्रितमंतर्मुहूर्त्त सप्तभिः स मयैरधिकमवसेयं, एतच्च सूत्रकारवचनप्रामाण्यात् प्रत्येयं नात्र कामपि युक्तिमव्याहतां वयं पश्यामः, न च ग्रंथांतरसंवादमिति मिथ्यादृष्ट्यविरतप्रमत्ताऽप्रमत्तसयोगिकेव लिस्थानकानि नानाजीवानाश्रित्य सदैव प्राप्यते यत नक्तं-मिठा अविरयसम्मा । देसविरया पमैयरेय ॥ नालाजी वे पडुच्चा न । सङ्घकालं सजोगी इति ॥ 1 ॥ ततो नैषां कालमानं ग्रं. चक्रदुक्तवान्, सुप्रतीतत्वादिति तदेवं जवे काये चैकैकजीवस्य गुणस्थान कैकानेकजीवानामत्रस्थानकालमनिधाय सांप्रतं नानाजीवापेक्षया निरंतरोत्पत्तिकालमानमाह ॥ 51 ॥ ॥ मूलम् ॥ - ऐगिंदितं सययं । तसत्तणं सम्मदेसचारित्तं ॥ श्रावलियासंखंसं । श्रममयचरितसिया ॥ 52 ॥ व्याख्या - सततमनवरतं नानाजीवानधिकृत्यै के दियत्वमे के दियवनोत्पत्तिः प्राप्यते किमुक्तं जवति ? एकेंयित्वेनोत्पद्यमानाः सकलमपि कालं जंतव प्राप्यंते, तथाहि एकेंदियाः पंचविधाः, तद्यथा - पृथिवोकायिका प्रकायिकास्तेजस्कायिका वायु भाग 1 ॥ 216 ॥ Page #219 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 17 ॥ कायिका वनस्पतिकायिकाश्च. एते च प्रत्येकमपि सकल कालसमुत्पद्यमानाः प्राप्यते, किं पु- नाग 1 नः सामान्यत एकेंश्यिआ:? अथ पृथिव्यादयः प्रत्येकं सकलमपि कालमुत्पद्यमानाः प्राप्यंते, इति कथमवसेयं ? नच्यते-सूत्रप्रामाण्यात्, तच्चेदं सूत्रं-पुढविक्काश्याणं नंते केव का अविरहिया नववाएणं पन्नता ? गोयमा अणुसमय अविरहिया नववाएणं पन्नत्ता, एवं प्रा.) नक्कायावि तेनुकायावि वानकायावि वणस्तश्कायावि अणुसमयं अविरहिया नववाएणं पन्नना इति' ननु यदि पृश्निव्यादयः प्रतिसमयमुत्पद्यते, तहि समये समये कियंत उत्पद्यते ? नच्यते-पृथिव्यप्तेजोवायवः प्रत्येकमसंख्यया असंख्येयलोकाकाशप्रदेशराशिप्रमाणाः, वनस्पतयस्त्वनंता अनंतलोकाकाशप्रदेशराशिमानाः, नक्तं च-वयणुववान एगि-दिएसु अवि. रहियमेव अणुसमयं ॥ हरियाणंता लोगा । सेसा काया असंखेर्3A ॥ 1 ॥ प्रज्ञापनायामप्युक्तं-'पुढविक्काश्या नंते एगसमएणं केवश्या नववऊंति ? गोयमा अणुसमयं अविर. ॥ 17 ॥ हिया असंखेर्3A नववऊंति, एवं जाव वानक्काश्या. वणस्सश्काश्याणं ते एगसमएणं के वश्या नववऊंति ? गोयमा सगणोववायं पडुच्च अणुसमयमविरहिया अणंता नववऊंति, प. Page #220 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 228 ॥ , रठालोववायं पडुश्च्च अणुसमयमविरहिया असंखेका इति तथा त्रसत्वं त्रसत्वेनोत्पत्तिः स ततमनवरतं जघन्यत एकं समयमुत्कर्षत आवलिका संख्येयं जागं कालं, परतोऽवश्यमंतरं. अपि चास्तां सामान्येन त्रसत्वं, किंतु हींदियास्त्रीं दियाश्चतुरिंडिया स्तिर्यक्पंचेंशियाः संमूर्बनजमनुष्याः, अप्रतिष्ठाननरकावासनारकवर्जाः शेषाः प्रत्येकं नारकाः, अनुत्तरसुरवर्जाः शेषाः प्रत्येकं देवाश्व, निरंतरमुत्पद्यमाना जघन्यत एकं समयं, उत्कर्षत आवलिकाया असंख्येयजागकालं, तथा सम्यक्त्वं देशतश्चारित्रं च निरंतरं नानाजीवाः प्रतिपद्यमाना जघन्यत एकं समयं नत्कर्षत श्रावलिकाया असंख्येयं जागं कालं यावत्प्राप्यते, तदनंतरमवश्यमंतरं. तथा चारित्रं सर्वसावद्य प्रत्याख्यानरूपमात्मपरिणामस्वनावं मूलगुणोत्तर गुण सेवनालिंगगम्यं सिद्धत्वं सकलकर्मविनिर्मुक्तयथास्थितजीवस्वरूपं नानाजीवाः प्रतिपद्यमाना जघन्यत एकं समयं प्रतिपद्यते, नत्कर्षतोऽष्टौ समयान, परतो नियमादंतरं ॥ 52 ॥ ॥ मूलम् ॥ - नवसमसेढीनवसंत- या यमणुयत्तणणुत्तरसुरतं ॥ परिवते समयासंखेया खवगढी य ॥ 53 ॥ व्याख्या -उपशमश्रेणिमुपशांततां च, मनुजत्वं पंचेंदियग भाग 1 ॥ 118 ॥ Page #221 -------------------------------------------------------------------------- ________________ पंचसं नाग 1 टीका समयान् यावा ॥ 1 ॥ जमनुष्यत्वं, ताऽनुनरसुरत्वं, उपलक्षणमेतत्, अप्रतिष्टाननरकावासनारकत्वं, तथा कप- कश्रेणिं च, नानाजीवा निरंतरं प्रतिपद्यमानाः, जघन्यतः समयमात्रं, नत्कर्षतः संख्येयान समयान यावत्प्रतिपद्यते, परतोऽवश्यमंतरनाजः, इद प्रागिदमुत्कर्षतोऽष्टौ समयान्यावन्निरं. तरं सीत्वं प्रतिपद्यमानाः प्राप्यते ॥ 53 ॥ तत्र कतिसंख्या निरंतरमष्टौ समयान यावत्प्राण प्यते ? कति वा सप्तादिसमयानिति विनयप्रश्नमाशंक्य विशेषनिर्धारणार्थमाह ॥ मूलम् ॥-ब्नीसा अमयाला । सही बावत्तरी य चुलसीई ॥ बन्नन अठसयं । एगाए जहुत्तरे समए ॥ 54 ॥ व्याख्या-एकादयो धात्रिंशत्पर्यंता निरंतरमष्टौ समयान् यावत्प्राप्यते, इयमत्र नावना-प्रश्रमसमये जघन्यत एको औ वा नत्कर्षतो हात्रिंशत्सिद्ध्यं. ति. क्षितीयसमयेऽपि जघन्यत एको हौ वा सिद्ध्यतः, नत्कर्षतो ज्ञात्रिंशत्. एवं तृतीयचतु. यसमयेऽपि यावदष्टमेऽपि समये जघन्यत एको औ वा सिद्ध्यतः, नत्कर्षतो ज्ञात्रिंशत, परतो. 'वश्यमंतरं. तथा त्रयस्त्रिंशदादयोऽष्टचत्वारिंशत्पर्यंता निरंतरं सिद्ध्यंतः सप्तसमयान यावत्प्राप्यं ते, परतो नियमादतरं. एवमेकोनपंचाशदादयः षष्टिपर्यंता निरंतरं सिद्ध्यंत नत्कर्षतः षट् सम. ॥1e। Page #222 -------------------------------------------------------------------------- ________________ पंच नाग 1 टीका टाका ॥ 20 ॥ यान, परतोंतरं, एकषष्ट्यादयो छिसप्ततिपर्यंता निरंतरं सिद्ध्यंत नत्कर्षतः पंचसमयान, क- व नियमादतरं. त्रिसप्तत्यादयश्चतुरशीतिपर्यंता निरंतरं सिद्ध्यत नत्कर्षतश्चतुरः समयान. पंचाशोत्यादयः षहमवतिपर्यंता निरंतर सिद्ध्यंत नत्कर्षतस्त्रीन समयान्. तथा सप्तनवत्यादयो घ्युत्तरशतपर्यंता निरंतर सिद्ध्यंत नत्कर्षतो औ समयौ, परतोंतरं. व्युत्तरशतादयोऽष्टोत्तरशतपर्यंताः सिद्ध्यंतो नियमत एकमेव समयं यावत्प्राप्यंते, न त्रिआदिसमयान्. तथा चाह-'एगा जहोत्तरे समए इति ' एकादीन् यश्रोत्तरान समयान यावत्. इदं च पश्चानुपू आ समयसंख्याप्रतिपादनं, ततोऽयमर्थः-व्युत्तरशतादयोऽष्टोत्तरशतपर्यंता एकं समयं यावत; सप्तनवत्यादयो च्युत्तरशतपर्यंता हौ समयौ. एवं यावदेकादयो हात्रिंशत्पर्यता अष्टौ स. - मयानिति. तदेवमुक्तं सप्रपंचं कालघारं ॥ 54 ॥ संप्रत्यंतरचारमाह ॥मूल्म् ॥-ग्प्र्य्तिरिम्न्नुसुर्-नार्यान्न् विरहो मुहुत्तबारसगं ॥ मुछिमनराण चन- वीस । विगल अमणाण अंतमुहु ॥ 55 ॥ व्याख्या गर्नजानां तिर्यग्मनुष्याणां, तथा सुराणां देवानां नारकाणां निरंतरमुत्पद्यमानानामुत्पादमधिकृत्य विरहोंतरमुत्कर्षतो बादश ॥ 20 ॥ Page #223 -------------------------------------------------------------------------- ________________ पंचसं नाग 1 टीका ॥ 21 ॥ मुहूर्ताः, श्यमत्र नावना-गर्नव्युत्क्रांतानां पंचेंश्यितिरश्चां मनुष्याणां चोत्पादमधिकृत्यां- तरं जघन्यत एक समयमुत्कर्षतो हादश मुहूर्ताः, नक्तं च-' गप्रवकतियपंचिंदियतिरिस्क जोणियाणं ते केवर कालं विरहिया उववाएणं पनना ? गोयमा जहन्नेणं एगं समयं, न. कोसेणं बारस मुहुना. गप्रवक्कंतियमणुस्साणं पुबा-गोयमा जहन्नेणं एक समयं, नकोसेणं बारसमुहुना' तथा देवानां सामान्यतो देवगतावुत्पद्यमानानामुत्पादमधिकृत्यांतरं जघन्यतः समयमात्रमुत्कर्षतो हादश मुहूर्नाः. नक्तं च-देवगईणं ते केवः कालं विरहिया नव. याएणं पनना ? गोयमा जहमेणं एगं समयं, नक्कोसेरो बारस मुहुना' यदि पुनरसुरकुमा. रादिनेदेन देवगतौ विशेषचिंता क्रियते, तदैवमंतरमवसेयं असुरकुमारनागकुमारसुवर्णकुमारविद्युत्कुमारवायुकुमाराग्निकुमारस्तनितकुमारोदधिकुमारदिपकुमारदिक्कुमारव्यंतरज्योतिष्कसौधर्मकल्पेशानकल्पदेवानां प्रत्येकमुत्पादमधिक- की त्य जघन्यत एक समयमुत्कर्षतश्चतुर्विंशतिमुहूर्नाः, सनत्कुमारकल्पदेवानां जघन्यत एक स मयमुत्कर्षतो नव रात्रिंदिवानि विंशतिमुदूर्नाः, माहेश्कल्पदेवानामुत्कर्षतो हादश रात्रिंदि ॥ 21 ॥ Page #224 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 222 ॥ चानि दशमुहूर्त्ताः ब्रह्मलोक कल्पदेवानां साईझविंशतिरात्रिंदिवानि, लांतककल्पदेवानां पंचचत्वारिंशात्रिंदिवानि, महाशुक्रकल्पदेवानामशीतिरात्रिंदिवानि, सदस्रारकल्पदेवानां रात्रिंदिवशतं, आनतकल्पदेवानां संख्येयमासाः प्राणतकल्पदेवानामपि संख्येयमासाः, केवलमानतकल्पदेवापेक्षया प्रसूता वेदितव्याः, आरणकल्पदेवानां संख्येयानि वर्षाणि, अच्युतकौपदेवानामपि संख्येयानि वर्षाणि, नवरसारणकल्पदेवापेक्षया प्रभूतानि अवस्तन ग्रैवेयकदेवानां संख्येयानि वर्षशतानि मध्यमग्रैवेयकदेवानां संख्येयानि वर्षसहस्राणि, उपरितनयैवेयकदेवानां संख्येयानि वर्षशतसहस्राणि, विजयवैजयंतजयंताऽपराजितदेवानामसंख्येयं कालं, सर्वार्थसिद्धमहाविमानदेवानां पब्योपमसंख्येयजागरूपं कालं, जघन्यतः सर्वत्रापि एक समयं नक्तं च- असुरकुमाराणं ते केवै कालं विरहिया नववाएआं पन्नता ? गोयमा जैमेणं एवं समयं, नक्कोसेणं चनवीसं मुहुत्ता, नागकुमाराणं नंते केवैकालं विरदिया नववाएणं पन्नत्ता ? गोयमा जहन्नेणं एवं समयं, नक्कोसेआं चनवीसं मुहुता. एवं सुवन्नकुमारागं, विज्जुकुमाराणं, अग्गिकुमाराणं, वायुकुमाराणं, दीवकुमाराणं, नयदिकुमाराणं, दिसा जाग 1 ॥ 225 ॥ Page #225 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 23 ॥ कुमाराणं, अणियकुमाराणं, जहणं एगं समयं नक्कोसेणं चनवीसं मुहुना. वाणमंतराणं नाग 1 पुचा-गोयमा जहन्नेणं एगं समयं, नक्कोसेणं चनवीसं मुहुत्ता. जोसियाणं पुत्रा-गोयमा जहणणं एगं समयं, नक्कोसेणं चनवीसं मुहुना. सोहमकप्पे देवाणं नंते केवश्यं कालं विरहिया नववाएणं? गोयमा जहन्नेणं एगं सी मयं, नकोसणं चनवीसं मुहुना. ईसाणकप्पे देवाणं पुना-गोयमा जहन्नेणं एगं समयं, नक्कोसेणं चनवीसं मुडुत्ता. सणकुमारकप्पे देवाणं पुना-गोयमा जहन्नेणं एगं समयं, न. कोसेणं नवराइंदिया य वीसा य मुहुना. माहेंददेवाणं पुवा-गोयमा जहन्नेणं एगं समयं, नकोसेणं बारस राइंदियाई दस मुदुना. बंनलोयदेवाणं पुबा-गोयमा जहन्नेणं एगं समय, नकोसेणं अआइतेवीसं राइदिया. संतयदेवाणं पुना-गोयमा जहमेणं एगं समयं, नक्कोसेणं पणयालीसं राइंदियाई. महासुक्कदेवाणं पुछा-गोयमा जहन्नेणं एगं समयं, नक्को- ॥ 2231 सेणं असीई राइंदियाई. सहस्सारदेवाणं पुछा-गोयमा जहन्नेणं एगं समयं, नक्कोसेणं राइंदियसयं. प्राणयदेवाणं पुच्चा-गोयमा जहन्नेणं एगं समयं, नक्कोसेणं संखक्का मासा. Page #226 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 224 ॥ पाणयदेवाणं पुत्रा - गोयमा जहसेगं एगं समयं, नक्कोसेणं संखेजा मासा. आरणदेवारां पुत्रा - गोमा जले एवं समयं, नक्कोसेणं संखेका वासा. अच्चुयदेवाणं पुछा - गोयमा जहन्नेणं एवं समयं, नक्कोसेणं संखेडा वासा. देविमविज्ञाणं पुछा - गोयमा जहां एगं समयं, नक्कोसेणं संखेजाई वाससयाई. - ममिवेज्जा पुछा -- गोयमा जहन्त्रेणं एवं समयं, नक्कोसेलं संखेज्जाई वाससदस्साई. नत्ररिमवेज्जाणं पुछा - गोयमा जहसेणं एगं समयं, नक्कोसेणं संखेज्जाई वासस्य सदसाइं. विजयवैजयंतजयंत अपराजितदेवाणं पुछा - गोयमा जहसेणं एवं समयं, नक्कोसेलं असंखेतं कालं. सङ्घठ्ठसि देवाणं जंते केवैकालं विरदिया नववाएआं पन्नता ? गोयमा जदनेणं एवं समयं, नक्कोसेणं पलिनवमस्स संखेज्जश्नागं. ' तथा नारकाणां सामान्यतो नरके निरंतरमुत्पद्यमानानामुत्पादमधिकृत्यांतरं जघन्यत एकं समयमुत्कर्षतो द्वादश मुहूर्ता: उतंच - निरयगईणं अंते केवश्कालं विरहिया नववाएआं पन्नत्ता ? गोयमा जहनेणं एगं समयमुक्को सेणं बारस मुहुत्ता ' इदमंतरं सामान्यतो नरकगतावुत्पादमधिकृत्य चिंतितं यदि नाग 1 ॥ 224 ॥ Page #227 -------------------------------------------------------------------------- ________________ पंचसं नाग 1 टीका ॥ 25 ॥ पुनरत्रापि रत्नप्रनानारकादिविशेषचिंता क्रियते, तदैवमवसेयं-रत्नप्रनानारकाणामुत्पादमधि- कृत्योत्कृष्टमंतरं चतुर्विंशतिमुदूर्नाः, शर्कराप्रनानारकाणां सप्त रात्रिंदिवानि. वालुकाप्रनाना- रकाणां पंचदशदिनानि. पंकनानारकाणां मासः, धूमप्रन्नानारकाणां औ मासौ, तमःप्रना नारकाणां चत्वारो मासाः, तमस्तमःप्रस्नानारकाणां षण्मासाः, जघन्यतः सर्वत्राऽप्येकः स. - मयः, नक्तं च-' रयणप्पन्नापुढविनेरश्याणं ते केवश्यं कालं विरहिया नववाएणं पन्नत्ना? गोयमा जदन्नेणं एगं समयं, नक्कोसेणं चनवीस मुहुत्ता. सक्करप्पन्नापुढविनेरश्याणं नंते केवश्यं कालं विरहिया नववाएणं पन्नत्ता ? गोयमा जहन्नेणं एगं समयं, नक्कोसेणं स. न राइंदिया. वालुयप्पन्नापुढविनेरश्याणं ते केवश्यं कालं विरहिया नववाएणं पनत्ता ? गोयमा जहन्नेणं एगं समयं, नक्कोसेणं अश्मास. पंकप्पन्नापुढविनेरश्याणं नंते केवश्यं - कालं विरहिया नववाएणं पन्नत्ना? गोयमा जहमेणं एगं समयं, नक्कोसेणं मासो. धूमप्प- नापुढविनेरयाणं नंते केवश्यं कालं विरहिया नववाएणं पन्नत्ता ? गोयमा जहन्नेणं एगं समयं, नक्कोसेणं दो मासा. तमप्पन्नापुढविनेरइयाणं नंते केवश्यं कालं विरहिया नववा. 24 ॥ 25 ॥ Page #228 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 256 ॥ एवं पन्नता ? गोयमा जहमे एगं समयं, नक्कोसेणं चत्तारि मासा. सत्तमपुढविनेरयाणं जंते केवश्यं कालं विरहिया नववाएआं पन्नत्ता ? गोयमा जहन्नेणं एगं समयं, नक्कोसेणं बम्मासा ' तथा संमूर्तिमनराणां संमूर्तिममनुष्याणां निरंतरमुत्पद्यमानानामुत्पादमधिकृत्य सकलेऽपि मनुष्यक्षेत्रेतरं जघन्यत एकः समयः, नत्कर्षतश्चतुर्विंशतिमुहूर्त्ताः नक्तंच--' संमुहिममणुस्सा नंते केवैयं कालं विरदिया नववाएआं पन्नता ? गोयमा जहन्नेआं एगं समयं, नक्कोसेरां चनवीसं मुहुत्ता' तथा विकलानां विक लैंडियाणां हयित्रींदियचतुरिंदियालां तथा श्रमनस्कानां संमूर्तिमतिर्यक्पंचेंदियाणां प्रत्येकं निरंतरमुत्पद्यमानानामुत्पादमधिकृत्यांतरं जघन्यत' एकः समयः, नत्कर्षततर्मुहूर्तः, - द च जगवानार्यश्यामः - ' बेइंदियाणं नंते केव कालं विरहिया नववाएआं पन्नता ? गोयमा जहन्ने एवं समयं, नक्कोसेणं अंतोमुहुत्तं, एवं तेईदियचनरिं दियसंमुचिमपंचिंदियतिरिस्कजोलिया य पत्तेयं जहन्नेणं एवं समयं, नक्कोसेणं अंतोमुहुत्तं, तदेवं जीवस्थानेष्वनेकजीवाश्रयमुत्पादमधिकृत्यांतरमुक्तं ॥ 55 ॥ सांप्रतं तेष्वेव जीवस्थानेषु तदेवांतर मेकजी नाग 1 / / 226 ॥ Page #229 -------------------------------------------------------------------------- ________________ पंचसं नाग 1 वाश्रितं प्रतिपिपादयिषुराह ॥ मूलम् ॥-त्स्बाय्र्साहार्न्न्-अस्न्नि अपुमाण जो निकालो ॥ सो श्यराणं वि. रहो । एवं हरियेयराणं च ॥ 56 ॥ व्याख्या-त्रसबादरसाधारणाऽसंझिनपुंसकानां प्रत्येकं यः स्थितिकालः, स यथासंख्यमितरेषां प्रतिपक्षाणां स्थावरसूक्ष्मप्रत्येकशरीरसंझिस्त्रीषु वे. दानामुत्पादमधिकृत्योत्कर्षतो विरहो विरहकालः, श्यमत्र नावना-स्थावरत्नावं परित्यज्य नूयः स्थावरत्नावं प्रतिपद्यमानानामंतरं जघन्यतोतर्मुहूर्त, नत्कर्षतस्त्रसकायस्थितिकालः, स चोत्कर्षतः कतिपयवर्षाधिकसागरोपमसहस्रध्यमानः, तथा सूदमन्नावं परित्यज्याऽन्यत्रोत्पद्य नूयः सूमनावं प्रतिपद्यमानानामंतरं जघन्यतोतर्मुहूर्तमुत्कर्षतो बादरकायस्थितिकालः, स चोत्कर्षतः सप्ततिसागरोपमकोटाकोटीमानः, तथा प्रत्येकशरीरत्वं परित्यज्याऽन्यत्रोत्पद्य नूयः कालांतरे प्रत्येकशरोरत्वं प्रतिपद्यमानानां जघन्यतोतरमंतर्मुहूर्त, नत्कर्षतः साधारण कायस्थितिकालः, स चोत्कर्षतोऽतृतीयपुजलपरावर्त्तमानः, तथा संझिनां संझित्वं परित्य* ज्याऽन्यत्रोत्पद्य नूयः संझित्वमागवतामंतरं जघन्यतोतर्मुहूर्त, नत्कर्षतोऽसंझिकायस्थितिका ॥ 22 ॥ Page #230 -------------------------------------------------------------------------- ________________ नाग । पंचसं लः, स चोत्कर्षतोऽसंख्येयपुजलपरावर्तमानः, असंझी हि संझिव्यतिरिक्तः सर्वोऽप्येकेंडिया- टीका दिरुच्यते, ततो वनस्पतीनामुत्कर्षतो यः कायस्थितिकालोऽसंख्येयपुजलपरावर्त्तप्रमाणः, सो ऽप्यसंझिनः कालः, इत्यसंझिकायस्थितिकालोऽसंख्येयपुमलपरावर्तमानः, ॥ 22 ॥ तथा पुरुषवेदं स्त्रोवेदं वा परित्यज्यान्यत्र वेदांतरे गत्वा नूयः पुरुषवेदं स्त्रीवेदं वा प्रतिप. द्यमानानां, पुरुषवेदस्य स्त्रीवेदस्य चांतरं जघन्यतातर्मुहूर्त, नत्कर्षतो योरप्युत्कृष्टो नपुंसकवेदकायस्थितिकालोऽसंख्येयपुजलपरावर्त्तमानः, न वरं पुरुषवेदचिंतायां स्त्रीवेदकायस्थितिकालाधिकः, स्त्रीवेदचिंतायां पुरुषवेदकायस्थितिकालाधिको मंतव्यः, सूत्रगाथायां तु स्तोकत्वान्नोक्तः, नपुंसकवेदकालापेक्षया स्त्रीवेदकालः पूर्वकौटिपृथक्त्वाभ्यधिकपल्योपमशतप्रमा. गः, पुरुषवेदकालो वा कतिपयवर्षाधिकसागरोपमशतपृथक्त्वमानः स्तोक एव. यहा माथां. ते च शब्दस्याऽनुक्तसमुच्चायकत्वादेतदप्युक्तं वेदितव्यं. तदेवं स्थावरसूदमप्रत्येकशरीरिसंझि* स्त्रीपुरुषवेदानामंतरमुक्तं, संप्रति त्रसबादरसाधारणाऽसंझिनपुंसकवेदानामंतरमनेनैव गाथा पदत्रयगोच्यते-इतरेषां स्थावरसूक्ष्मप्रत्येकशरीरसंझिस्त्रीपुंसवेदानां प्रत्येकं यः कायस्थि व ॥ 2 ॥ Page #231 -------------------------------------------------------------------------- ________________ नाग 1 पंचसंतिकालः, स यथासंख्यं त्रसवादरसाधारणाऽसंझिनपुंसकानां विरहकालः, अत्रापीय नावना- - प्रसन्नावं परित्यज्याऽन्यत्र गत्वा नूयस्त्रसत्वमापद्यमानानां जघन्येनांतरमंतर्मुहूर्न, न । त्कर्षतः स्थावरकायस्थितिकालः, स caavlikaa'sNkhyeynnaagvaartsmyraashiprmaannaa'sNkhyey||22|| पुजलपरावर्तरूपो ज्ञेयः, तथा बादरत्नावं परित्यज्य सूक्ष्मैकेंश्येइषु मध्ये गत्वा नूयो बादर नावं प्रतिपद्यमानानामंतरं जघन्यतोतर्मुहूर्न, नत्कर्षतः सूक्ष्मकायस्थितिकालः (ग्रंथाग्रंथ 3000 ) स चोत्कर्षतोऽसंख्येयलोकाकाशप्रदेशराशिप्रतिसमयाऽपहारनिष्पन्नाऽसंख्येयोत्सर्पिएयवसर्पिणीमानः तथा निगोदेषु मध्येऽवस्थानं परित्यज्य प्रत्येकशरीरिषु मध्ये गत्वा नूयः कालांतरे निगोदेषु मध्ये समुत्पद्यमानानामंतरं जघन्यतोतर्मुहूर्तमुत्कर्षत नत्कृष्टः प्रत्येकशरीरकायस्थितिकालोऽसंख्येयलोकाकाशप्रदेशराशिप्रतिसमयापदारनिष्पाद्याऽसंख्येयोत्सर्पिण्य. वसर्पिणीमानः, तथा असंशित्वं परित्यज्य संझिषु मध्ये गत्वा पुनरप्यसंझित्वं प्रतिपद्यमाना- * नां जघन्यतातरमंतर्मुहूर्ने, नत्कर्षत नत्कृष्टः संझिकालः कतिपयवर्षाधिकसागरोपमशतपृथ. तवमानः, तथा नपुंसकत्वमपहायान्यत्र वेदांतरे गत्वा नूयोऽपि नपुंसकवेदं गवतामंतरं ज ॥22e। Page #232 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 230 ॥ घन्यतोतर्मुहूर्त, नृत्कर्षत उत्कृष्टौ स्त्रीपुरुषवेदकालौ, तत्रोत्कृष्टः स्त्रीवेदकालः पूर्वको टिपृथक्त्वा 'न्यधिकपब्योपमशतरूपः, पुरुषवेदकालः समधिकसागरोपमशतपृथक्त्वमानः तथा ' एवं हरियेयराणं च ' एवं पूर्वोक्तप्रकारेण य एकस्य स्थितिकालः, स इतरस्य विरहकाल इत्येवंरूपेण दरितानां वनस्पतीनां इतरेषामवनस्पतीनां विरहो वाच्यः इयमंत्र भावना - वनस्पतित्वं परित्यज्याऽन्यत्र पृथिव्यादिषु गत्वा भूयो वनस्पतित्वं प्रतिपद्यमानानामंतरं जघन्यतातर्मुहूर्त, नत्कर्षत उत्कृष्टो वनस्पतिकाय स्थितिकालोऽसंख्येयलोकाकाशमदेशराशिप्रतिसमयापहारनिर्वृत्ताऽसंख्येयोत्सर्पिण्यवसर्पिलीरूपः तथा इतरेषामवनस्पतीनावनस्पतिज्ञावं परित्यज्य वनस्पतिमध्ये गत्वा भूयोऽप्यवनस्पतित्वं प्रतिपद्यमानानां जघन्यतोंतरमंतर्मुहूर्ते, उत्कर्षत नत्कृष्टो वनस्पतिकालोऽसंख्येय पुजल परावर्तरूपः ' हरियेयरा च' इत्यत्र चशब्दोऽनुक्तसमुच्चयार्थः, तेन सर्वत्रापि जघन्यमंतरमंतर्मुहूर्तमवसेयं तच्च तथैव प्रत्येकं जावितं एवं पंचेंदियालामपंचेंशिय काय स्थितिकालमपंचेंदियालां पंचेंदियकाय स्थितिकालं, तथा मनुष्याणाममनुष्य काय स्थितिकालम मनुष्याणां मनुष्यकाय स्थितिकालं ग्रंथपौ भाग 1 ॥ 230 ॥ Page #233 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं पर्यपर्यालोचनया सम्यक् परित्नाव्योत्कृष्टं विरहकालं स्वयमेवान्निध्यात, जघन्यं सर्वत्रा- - प्यंतर्मुहूर्त. ॥ 56 / / तदेवं मनुष्यैकजीवाश्रितमंतरमन्निधाय संप्रति देवगतौ तदाहटीका ॥मूल्म् ॥-आईसान्ना अमरस्स । अंतरं हीलयं मुहुत्तो ॥ प्रासहसारे अच्चुय्॥231॥ णुनरविण मास वास नव । / 57 ॥ व्याख्या-आईशानात् आईशानं, ईशानदेवलोकं पर्य तीकृत्याऽमरस्य देवस्य स्वदेवनिकायाच्च्युतस्य नूयोऽपि तत्रैवोत्पद्यमानस्य हीनकं जघन्यमंतरं मुदून तरं मुहूर्त, इयमत्र नावना-नवनपतिन्यो व्यंतरेन्यो ज्योति केन्यः सौधर्मकल्पादीशानकल्पाचा व्युत्वा मत्स्यादिषु मध्ये समुत्पद्य सर्वानिः पर्याप्तिन्निः पर्याप्तः, ततस्तीव्रयोपशमन्नावतः समुत्पन्नेन जातिस्मरणादिना पूर्वन्नवं वेदयमानोऽन्येन वा कारणेन 'अचिंत्यत्वाजीवशक्तेः ' धर्मानुषक्तशुजन्नावनां नावयन, नत्पत्त्यनंतरमंतर्मुहूर्तेन मृत्वा नूयस्तस्मिन्नेव स्वदेवनिकाये गलति. तत एवं जघन्यमंतरमंतर्मुहूर्त, नत्कृष्टं त्वंतरं वनस्प- * त्यादिषु पर्यटत वलिकाऽसंख्येयनागर्तिसमयप्रमाणाऽसंख्येयपुजलपरावर्नरूपं, तच्च स्व. यमेव दितीयगाथायां ग्रैवेयकान् यावक्ष्यति, जघन्यं तूच्यते- आसहसार इत्यादि ॥ 231 / / 12 Page #234 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं 'आसहसारे' इत्यत्र पंचम्यर्थे सप्तमी. नवति च प्राकृतलक्षणवशात्पंचम्यर्थे सप्तमी. य- दाह पाणिनिः- पंचम्यर्थे सप्तमी ' यथा 'अंतेनरे रमिनमागन राया इति' ततोऽयमर्थः आसहस्रारात्सनत्कुमारदेवलोकात्सहस्रारदेवलोकं पर्यतीकृत्य य एतेन्यच्युतः, तस्य ॥ 13 ॥ नूयोऽपि स्वकीयदेवलोके यवतो जघन्यमंतरं नव दिनानि, नवसंख्यैहि दिनैर्मनसो जरठत्वा दतिविशुमाध्यवसायसंन्नवतः संन्नवत्यतिविशुदृष्टेः सतस्तस्य सहस्रारदेवलोकं यावमनं.तथा आनतकल्पादारभ्य यावदच्युतदेवलोकस्तावदेतेभ्यश्च्युतस्य मनुष्येषु मध्ये समागतस्य नूयस्तत्रैव स्वदेवलोके नत्पद्यमानस्य जघन्यमंतरं नव मासाः, नवमासोपचितस्य हि विशिटविशिष्टतराध्यवसायागमनसंन्नवतः संनवत्यच्युतदेवलोकं यावजमनं. तश्रा प्रश्रमौवेयकादारभ्य सर्वार्थसिहमहाधिमानवर्जानि अनुत्तरसुरविमानानि यावदेतेभ्यश्च्युतस्य मनुष्येषु म. ध्ये समुत्पन्नस्य नूयस्तत्रैव स्वदेवलोके नत्पद्यमानस्य जघन्यमंतरं नव वर्षाणि, नवनिर्दि %2 वर्षेः प्रकृष्टव्य नावचरणप्रतिपत्तिन्नावतः संन्नवत्यनुनरविमानानि यावजमनं. ॥ 57 ॥ संप्र त्येतेष्वेव स्थानेषूकृष्टमंतरमाह ॥ 23 ॥ क Page #235 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं0 टीका ॥ 233 ॥ ॥ मूलम् ॥-shraavrkaalukkoso / सबछेबीयन न नववान ॥ दो अयरा विजयाइ-सुर- नरएसुवि याणुमागणं ॥ 50 ॥ व्याख्या-नवउवेयकदेवान् यावत्सर्वत्रापि नूयः स्वदेव. निकाये नत्पद्यमानस्योत्कृष्टमंतरं स्थावरकालः, श्रावलिकाऽसंख्येयनागवर्निसमयराशिप्रमाणाऽसंख्येयपुजलपरावर्तमानः, तथा सर्वार्थसीमहाविमाने हितीय नत्पादो न नवति, एकावतारत्वात्सर्वार्थसिझमहाविमानवासिनां देवानां. ततस्तत्र जघन्यमुत्कृष्टं चांतरं न किमपि नवतीति नोच्यते. तया विजयादिषु विजयवैजयंतजयंतापराजितषूत्कृष्टमंतरं हे सागरोपमे; विजयादिन्यच्युतो नूयोऽपि यदि विजयादिधूत्पद्यते,, तत नत्कर्षतो मनुष्यसौधर्मादिनवेषु सागरोपमध्यं गमयित्वोत्पद्यते. जीवानिगमे तु नवनवासिन आरन्याऽआसहस्राराजघन्यमं. तरमंतर्मुहूर्त, आनतकल्पादारच्याऽआसर्वार्थसिक्ष्मदाविमानवर्जशेषविजयादिविमानचतुष्टया हर्षपृथक्त्वं, नत्कर्षत आनतत्रैवेयकात्सर्वत्र वनस्पतिकालो, विजयादिषु तु संख्येयानि सागरोपमाणि; तथा च तद्ग्रंथः-'नवणवासिदेवपुरिसाणं जाव सहस्सारो, ताव जहन्नेणं अंतोमुहुत्तं, नकोसेणं वणस्सश्कालो, आणयदेवपुरिसाणं नंते केवश्यं कालं अंतरं हो? गो ॥ 233 ॥ Page #236 -------------------------------------------------------------------------- ________________ पंच टीका ॥ 35 ॥ यमा जहन्नेणं वास पुदुत्तं, नकोसेणं वणस्तकालो, एवं गेवेजदेवपुरिसस्तवि; अणुनरोववा- नाग 1 यदेवपुरिसस्स जहन्नेणं वासपुहुत्तं, नकोसेणं संखिजा सागरोवमाई इति ' तत्वं पुनः के वलिनो विदंति. तथा नरकेष्वपि अनेनैवोपमानेन प्रकारेण जघन्यमुत्कृष्टं चांतरं विजानीहि ? तत्र जघन्यं सर्वास्वपि पृथिवीषु प्रत्येकमंतर्मुहूर्त, नत्कर्षतः स्थावरकालोऽमंख्येयपुजलपरावरूपः ॥ 50 ॥ संप्रत्येकजीवाश्रितमेवांतरं गुणस्थानकेषु चिंतयति ॥ मूलम् ॥-प्लियास्ण्खो सासा-यणंतर सेसयाण अंतमुहू । मिच्चस्स beshii। इयराणं पोग्गलाई तो ॥ 1 !! व्याख्या-सासादनस्य सासादनन्नावस्यांतरं जघन्यं पच्योपमाऽसंख्यः पढ्योपमाऽसंख्येयनागः, इदमुक्तं नवश्-ईह सासादननावमनुन्नूय नूयोऽपि यदि सासादनन्नावं नजते, तर्हि नियमाजघन्यतोऽपि पख्योपमाऽसंख्येयत्नागेऽतिक्रांते । सति, नाऽर्वाक्, कश्रमेतदवसेयं ? इतिचेकुच्यते-इह सासादननावमासादयति नियमादौ ॥ 23 ॥ पशमिके सम्यक्त्वे वर्तमानो, नान्यथा. सासादनन्नावानुन्नावतश्च मिथ्यात्वं गतोऽवश्यं नूयः सम्यक्त्वमासादयति, षड्विंशति सत्कर्मा सन् करणत्रयपूर्वमौपशमिकं, नान्यः, षड्विंशति Page #237 -------------------------------------------------------------------------- ________________ पंच[saM0 टीका 5 / / 234 ॥ सत्कर्मा च वति मिश्रसम्यक्त्व पुंज योरुद्द लितयोः, तदुद्दलना च पब्योपमाऽसंख्येयजागरूपेण कालेन नान्यथा, ततो भूयः सासादनज्ञावप्रतिपत्तेरंतरं जघन्यतोऽपि पब्योपमाऽसंख्येयज्जागः, तथा शेषकाणां मिथ्यादृष्टिसम्यग्मिथ्यादृष्टयविरतप्रमत्ताऽप्रमत्तोपशम लिगता 'पूर्वकरणाऽनिवृत्तिवादर सूक्ष्मसंपरायोपशांत मोहरूपणां जघन्यमंतर्मुहूर्त, तथाहि- मिथ्यादृष्ट्यादयः स्वं स्वं गुणस्थानकं जघन्यतोंतर्मुहूर्ते गते सति प्रतिपद्यंते, उपशमश्रेण्यंतर्गतानामपूर्व करणादीनां कथमंतर्मुहूर्तमात्र मंतरं ? इति चेदुच्यते - इह सकलोऽप्युपशम कालोतर्मुहूर्त्त प्रमाणः, उपशम (लप्रतिपातानंतरं च भूयोऽपि कश्विदंतर्मुहूर्तानंतरमुपशमश्रेणिं प्रतिपद्यते; अंतर्मुहूर्त्तस्य वाऽसंख्येया जेदाः, ततोऽपि विवदितादपूर्वकरणादि स्थानकादनंतर शेव निवृत्तिवाद र सूक्ष्म संपरायादिगुणस्थानकेषु प्रत्येक मंतर्मुहूर्तमवस्थानेऽपि श्रेणिप्रतिपातानंतरमंतर्मुहूर्तेऽपि च गते भूयः प्रत्येकमांत मदूर्त्तिकानि त्रीणि करणान्यपि यथायोगं कृत्वा विवक्षितम पूर्वकरणादिकं गुणस्थानं प्रतिपद्यमानस्य यदि परिभाव्यते अंतरं तदा तदंतर्मुहूर्त मात्रमेव लभ्यते, नाधिकमिति अथ कस्मादिदाऽपूर्वकरणादय उपश भाग 1 ॥ 234 ॥ Page #238 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 236 ॥ मश्रेण्यंतर्गता विवक्षिताः ? उच्यते - कपक श्रेण्यंतर्गतानां प्रतिपाताऽनावतो भूयः प्रतिपत्त्यनावादंतरा संजवात्, अत एव की मोदसयोगिकेवल्ययोगिकेवलिनामंतरं न चिंतितमसंजवात् न चैकवेलमुपशमश्रेणिं प्रतिपद्य द्वितीयवेलायां रूपकश्रेणिमारभते, एकस्मिन् जवे सूत्राभिप्रायेण श्रेलियाऽमंजवात् ' अन्नयरसोढवऊं एगनवेणं च सवाई' इति वचनप्रामाण्यात्. ततो वैलाइयेऽप्यपूर्वकरणादय उपशमश्रेण्यंतर्गता विवक्षिताः, नत्कृष्टमंतरमादमित्रस्सेत्यादि ' मिथ्यादृष्टेः परित्यक्त मिथ्यात्वस्य नूयस्तन्नावप्रतिपत्तावुत्कृष्टमंतरं हे षट्षष्टी अतराणां सागरोपमालां. कथं द्वेषट्षष्टी सागरोपमाणां ? इति चेडुच्यते कश्चिन्मि थ्यादृष्टिः सम्यक्त्वमासाद्य षट्षष्टिसागरोपमालियावत्सम्यक्त्ववानवतिष्टते, ततस्तदनंतरमंतशतर्मुहूर्तकालं सम्यग्मिथ्यात्वमनुन्नूय नूयोऽपि षट्षष्टिसागरोपमाणि यावत्सम्यक्त्वमनुनवति तत एतदनंतरं कोऽपि महात्मा मुक्तिपदवीमासादयति कोऽपि पुनरधन्यो मिथ्यात्वं प्रतिपद्यते तत्र यो मिथ्यात्वं प्रतिपद्यते, तस्य मिथ्यात्वपरिभ्रंशकालादारत्र्य नूयो मिथ्यात्वं प्रतिपद्यमानस्यांतरं द्वे प्रदूषष्टी सागरोपमाणां भवतः नन्वेवं सम्यग्मिथ्यात्व संबंधिना मु 6 नाग 1 / / 236 / / / Page #239 -------------------------------------------------------------------------- ________________ पंचसं0 नाग 1 टीका ॥ 23 ॥ दूर्नेनाधिके हे पट्पष्टी सागरोपमाणां प्राप्येते, तत्कथमधिकृतसूत्रे ते परिपूर्णे नक्ते ? नव्य- ते-स्तोकत्वात्तदंतर्मुहून न विवक्षितमित्यदोषः, तथा इतरेषां सासादनादीनामुपशांतमोहांतानामुत्कृष्टमंतरं पुनलाहीतः किंचिदून पुजलपरावाई. तदेवमुक्तमेकजीवाश्रयं गुणस्थानेष्वं. तरं ॥ एए ॥ सांप्रतं तदेवाऽनेकजीवाश्रयमाह ॥ मूलम् ॥-वास्पुहुत्त्ण् नवसाम-गाण विरहो मास खवगाणं ॥ नाणाजीएसु सासाण-मीसाणं pllsNkhNso॥6॥ व्याख्या-उपशमकानामुपशमश्रेण्यंतर्गतानामपूर्वकरगादीनामुपशांतमोहांतानां नानाजीवेषु नानाजीवविषयमंतरमुत्कृष्टं वर्षपृथक्त्वं नवति; कि. मुक्तं नवति ? नपशमकेषु जगत्येकदा सर्वथा व्यवचिन्नेषु नूयोऽप्युपशमका नत्कर्षतो वर्ष पृथक्त्वे गते सति प्राप्यते इति. तथा कपकाणां दपक श्रेण्यंतर्गतानामपूर्वकरणादीनां कोण- मोहपर्यंतानां, उपलक्षणमेतत, अयोगिकेवलिनां च, नानाजीवापेक्षया नत्कृष्टमंतरं षण्मा- साः, षण्मासान यावत् सकलेऽपि जीवलोके कदाचित्दपकाः दीगमोहा अयोगिकेवलिनो वा न प्राप्यते इत्यर्थः, तथा सासादनानां मिश्राणां प्रत्येकमुत्कृष्टमंतरं पस्योपमाऽसंख्येय. ॥ 237 / / Page #240 -------------------------------------------------------------------------- ________________ पंचसं नाग 1 ॥ 33 ॥ नागं. कदाचित्सर्वस्मिन्नपि लोके पस्योपमाऽसंख्येयत्नागमात्रं यावत् सासादना मिश्रा वा न प्राप्यते इत्यर्थः. मिथ्यादृष्टिअविरतसम्यग्दृष्टिदेशविरतप्रमत्ताऽप्रमत्तसंयतसयोगिकेवलिना सदैव लोके संनवादतरं न नवतीति न प्रतिपादितं ॥ 60 ॥ सांप्रतमविरतसम्यग्दृष्ट्यादिगुणस्थानकेषु प्रतिपत्तिमधिकृत्यांतरं निरूपयति ॥ मूलम् ॥-स्म्माई तिनि गुणा । कमेण सग चोद पनर दिणाणि ॥ उम्मास अजोगितं । न कोवि पमिवजए सययं ॥ 6 ॥ व्याख्या-सम्यक्त्वादीनि अविरतसम्यग्दृष्टयादीनि त्रीणि गुणस्थानकानि कदाचित्क्रमशः क्रमेण यथासंख्यं सप्तचतुर्दशपंचदशदिनानियावनिरंतरं न कोऽपि प्रतिपद्यते. श्यमत्र नावना-अविरतसम्यग्दृष्टिगुणस्थानं कदाचित्क. पतः सर्वस्मिन्नपि जीवलोके सप्तदिनानि यावत् न केनापि प्रतिपद्यमानं प्राप्यते, देशविरतिगुणस्थानकं चतुर्दशदिनानि, सर्वविरतिगुणस्थानकं पंचदशदिनानि, अयोगिकेवलिगुणस्थान कं षण्मासान यावदिति. तदेवमुक्तमंतरं, संप्रति नागधारावसरः, तच्चालपबहुत्वहारांतर्गतमि. ति न पृथगुच्यते ॥ 6 ॥ सांप्रतं नावक्षरमाद ॥ 23 ॥ Page #241 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं ॥ मूलम् ॥-smmaashcnsu तिय चन । नवसमगुवसंतयाण चन पंच ॥ चनखीला- र पुवाणं । तिणि उन्नावावसेसाणं ॥ 6 ॥ व्याख्या-सम्यक्त्वादिषु अविरतसम्यग्दृष्ट्यादि टीका ध्वप्रमत्तसंयतपय तेषु चतुर्पु गुणस्थानकेषु त्रयश्चत्वारो वा नावा नवंति. तत्र त्रय औदाय्॥23॥ कपारिणामिकझायोपशमिकरूपाः, चतुर्थस्त्वौपशमिकः कायिको वा. तत्रौदयिको यथायोगं मनुष्यत्वादिका गतिर्वेदः कषाया आहारकत्वमित्यादिरूपः, पारिणामिको नव्यत्वजीवत्वे. कायोपशमिको मतिज्ञानादिज्ञानं, चक्षुर्दर्शनादिदर्शनं, वेदकसम्यक्त्वं, दानादिलब्धिपंचकमि. त्यादिरूपः, दायिकः दायिक सम्यक्त्वं. औपशमिक औपशमिकं सम्यक्त्वं, नवरं दायिक औपशमिको वा नावो यदा प्रदिप्यते, तदा दायोपशमिकन्नावचिंतायां वेदकसम्यक्त्वं न 1वक्तव्यमिति. तथा उपशमकानामुपशमश्रेण्यंतर्गतानामपूर्वकरणाऽनिवृतिवादरसूक्ष्मसंपरा याणामुपशांतानामुपशांतमोहानां चत्वारः पंच वा नावाः, तत्र चत्वार औदायिकौपशमिकपारिणामिकदायोपशमिकरूपाः, ते च प्राग्वद् दृष्टव्याः, नवरं सूक्ष्मसंपरायस्यौदायिकन्नावचिंतायां वेदाः कषायाश्च न वक्तव्याः, उपशांतत्वेन तस्य तेषामुदयाऽनावात. MON ॥ 23 Page #242 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 250 ॥ कायोपशमिकनावचिंतायां तु वेदकस्य सम्यक्त्वं न वक्तव्यं; औपशमिकनाव चिंतायां पुनरौपशमिकं चारित्रमधिकं वक्तव्यमिति यदा पुनः कायिकसम्यग्दृष्टिरुपशमश्रेणिं प्रतिपद्यते, तदा कायिकं सम्यक्त्वमौपशमिकं चारित्रमिति कायिकनावप्रकेपात्पूर्वोक्ताश्चत्वारो जावाः पंच जवंति तथा कीलस्य की मोहस्य अपूर्वाणामपूर्वकरणाऽनिवृत्तिवादर सूक्ष्मसंपरायाणां रूपकथेएयंतर्गतानां चत्वारो जावाः, तेषामौपशमिकनावाऽनावातू अवशेषाणां तु मिथ्यादृष्टिसासादनसम्यग्मिथ्यादृष्टीनां सयोग्ययोगिकेवलिनोश्च त्रयो जावाः, तत्र मि थ्यादृष्टिसासादन सम्यग्मिथ्यादृष्टीनाममी त्रयः, तद्यथा - श्रदयिकः पारिणामिकः कायोपशमिकश्च तत्रौदयिकः प्राग्वत्, पारिणामिको भव्यत्वंजीवत्वे, केषांचिन्मिथ्यादृष्टीनामनव्यत्व जीवत्वे, क्षायोपशमिको मत्यज्ञानश्रुताऽज्ञानविनंगज्ञानदर्शनत्रिकदानादिलब्धिपंचकादिरूपः सयोग्ययोगिकेवलिनोस्त्वमी त्रयः, तद्यथा-- श्रदयिकः पारिणामिकः कायिकश्च. तचौदयको मनुष्यत्वादिः, पारिणामिको जन्यत्वजीवत्वे, क्षायिकः केवलज्ञान केवलदर्शनसम्यक्त्वदानादिलब्धिपंचकादिरूपः तदेवं गुणस्थानकेषु चिंतिता जायाः, एतदनुसारेण जीवस्था नाग 1 ॥ 240 ॥ Page #243 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं नेष्वपि स्वयमेव चिंतनीयाः, तत्रायेषु हादशसु जीवस्थानेष्वौदायकवायोपशमिकपारिणा- हीका . मिकरूपं नावत्रयं, तच्च मिथ्यादृष्टयादिगुणस्थानकोक्तमिव नावनीय, एतदेव नावत्रयं सं " झिन्यपि लब्ध्यपर्याप्ते, करणमात्राऽपर्याप्ते तु तस्मिन् वीणसप्तकानां दायिकसम्यक्त्वस्य, ॥ 21 ॥ केषांचिद्देवानामौरशमिकत्वस्यापि संन्नवादौदयिकदायिकक्षायोपशमिकपारिणामिकरूपमौ. पशमिकौदयिककायोपशमिकपारिणामिकरूपं वा नावचतुष्टयमवसेयं, पर्याप्ते तु संझिनि प्रागुक्तेन गुणस्थानकक्रमेण सर्वे नावा नावनीयाः, तदेवमन्निहितं नावहारं ॥ 62 / / संप्र- त्यल्पबहुत्वधारमाह ॥ मूलम् ॥-shrovaa गप्प्रयमणुया । ततो श्छी न तिघणगुणियान ॥ बायरतेनुकाया । तासिमसंखेऊ पजत्ता ॥ 63 ॥ व्याख्या-स्तोकाः सर्वस्तोका गर्नजमनुष्याः, तेषां संख्ये यकोटीकोटीमात्रप्रमाणत्वात्. ' तत्तो इति' तेन्यो गर्जजमनुष्येभ्यः पुरुषरूपेभ्यः स्त्रियो * मनुष्यरूपास्त्रिघनगुणिताः, त्रयाणां धनस्त्रिघनः सप्तविंशतिः, तेन गुणिताः सप्तविंशतिरू पाधिका इति दृष्टव्यं, नक्तं च वृक्षाचार्यैः-तिगुणा तिरूवाहिया । तिरियाणं इजिया मुणे ॥ 21 ॥ 31 For Private 8 Personal Use Only Page #244 -------------------------------------------------------------------------- ________________ नाग 1 टीका पंचसं0 यवा ॥ सत्तावीसगुणा पुण । मणुयाणं तदहिया चेव ॥ 1 ॥ बत्तीसगुणा बत्तीस-रूवाहि- या न होति देवाणं ॥ देवी पन्नत्ता । जिणेहिं जियरागदोसहि ॥ ॥ तथा 'तासिमिति व्यत्ययोऽप्यासामिति ' प्राकृतलकणवशात्पंचम्य] षष्टी, ततोऽयमर्थः-तान्यो म्नुस्स्य्॥22॥ रूपान्यः स्त्रीच्यः पर्याप्तवादरतेजस्कायिका असंख्येयगुणाः, कतिपयवर्गन्यूनावलिकाधनस- मयप्रमाणत्वानेषां. ॥ 63 ॥ ॥ मूलम् ॥-त्त्तोन्नुत्त्र्देवा । ततो संखेऊ जाणन कप्पो ॥ तत्तो अस्ण्ख्गुलिया। सत्तमबछी सहस्सारो ॥ 65 ॥ व्याख्या-ततस्तेन्यो बादरपर्याप्ततेजस्कायिकेच्योऽनुत्तरदेवा अनुत्तरविमानवासिनो देवा असंख्येयगुणाः, त्रिपक्ष्योपमाऽसंख्येयत्नागवर्तिनन्नःप्रदेश राशिप्रमाणत्वानेषां, तथा ततस्तेन्योऽनुत्तरविमानवासिदेवेन्यो, यावदानतः कल्पस्तावत्क्र- मेण संख्येय गुणा वक्तव्याः, तद्यथा-अनुनरविमानवासिदेवेन्य उपरितनप्रैवेयकप्रस्तटदेवाः संख्येयगुणाः, बृहत्तरक्षेत्रपख्योपमाऽसंख्येयत्नागवर्तिनन्नःप्रदेशराशिप्रमाणत्वानेषां, एतदपि कश्रमवसेयं ? इति चेडुच्यते-विमानबाहुल्यात, तश्रादि ॥ 24 ॥ Page #245 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 53 ॥ अनुत्तरदवानां पंच विमानानि, विमानात तूपरितनग्रैवेयकप्रस्तटे, प्रतिविमानं चाऽसं- नाग 1 ख्येयंदेवाः, या यशा चाऽधाऽधावर्तीनि विमानानि, तथा तथा देवा अपि प्राचुर्येण लज्यंते, तर तोऽवसीयतेऽनुत्तविमानवासिंदवापेक्षया बृहत्तर 73 पट्योपमाऽसंख्येयन्नागवर्तिनानःप्रदेशराशिप्रमाणा नपरितनवेयकप्रस्तटदेवा इति, प्रज्ञापनायां महादंझके तथा पठितत्वात. एवमुत्तरत्रापि नावना कार्या. नपरितनौवेयकप्रस्तटदेवेन्यो मध्यमवेयकप्रस्तटदेवाः संख्येयगुणाः, तेन्योऽप्यधस्तनप्रैवेयकप्रस्तटदेवाः संख्येयगुणाः, तेन्योऽप्यच्युतदेवाः संख्येयगुणाः, यद्यप्यारणाऽच्युतकल्पौ समश्रेणीको समविमानसंख्याको च, तथापि कृष्णपाकिकास्तथास्वानाव्यात्प्राचुर्येण दक्षिणस्यां दिशि समुत्पद्यते, कृष्णपादिकाश्च बहवः, स्तोकाः शुक्लपाक्षिकाः, लकणं चैतेषामनंतरमेवोक्तं, ततोऽच्युतकल्पदेवाऽपेक्षया आरणकल्पदेवानां संख्येयगुणत्वं, एवमानतकल्पेऽपित्तावना नाव्या.आरणकल्पदेवेन्योऽपि प्राणतकल्पदेवाः संख्येयगुणाः, तेन्यो- ॥ 43 ॥ प्यानतकल्पदेवाः संख्येयगुणाः, सर्वे चैतेऽनुत्तरविमानवास्यादय प्रानतकल्पवासिपर्यंता देवाः प्रत्येक क्षेत्रपढ्योपमाऽसंख्येयन्नागवर्ति नन्नःप्रदेशराशिप्रमाणा दृष्टव्याः 'आणयपाणयमाई. Page #246 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं टीका टाका पल्लस्सासंखन्नागोन' इति वचनप्रामाण्यात्. ' तत्तो इत्यादि' ततानतकल्पवासिन्यो देवे- न्यः सप्तमपृथिवीनारका असंख्येयगुणाः, घनीकृतस्य लोकस्य एकप्रादेशिक्याः श्रेणरसंख्येयतमे नागे यावंतः प्रदेशास्तावत्प्रमाणत्वानेषां; तेन्योऽपि षष्टपृथिवीनारका असंख्येयगुणाः, षष्टपृथिवीनारकापेक्षया सप्रमपृथिवीनारकाणामसंख्येयतमन्नागमात्रतया प्रागेव प्रतिपादितत्वात्.तेच्योऽपि सहस्रारकल्पदेवा असंख्येयगुणाः, षष्टपृथिवीनारकपरिमाणहेतुश्रेण्यसंख्येयन्नागापेक्षया सहस्रारकट्यदेवपरिमाणहेतोः श्रेण्यसंख्येयत्नागस्याऽसंख्येयगुणत्वात् ॥द्या ॥मूल्म् ॥-सुक्ण्मि प्ण्च्माए। लंतयचोबीए बनतचाए ॥ माहिंदसणंकुमारे । दोच्चा. ए मुचिमा मणुया ॥ 65 / / व्याख्या-सहस्रारदेवेन्यः शुक्रे महाशुक्रानिधे कल्पे देवा a. संख्येयगुणाः, विमानबाहुल्यात. तश्राहि-पट्सहस्राणि विमानानां सहस्रारकल्पे, चत्वारिंशत्सहस्रा महाशुके. अन्यच्चाधोऽधो विमानवासिनो देवा बहुबहुतराः, स्तोकस्तोकतराश्चो- परितन विमानवासिनः, कश्रमेतदवसीयते ? इति चेकुच्यते-होत्तरोत्तरगुणयोगतश्चाधोऽधो विमाननिवासः, नत्तरोत्तरगुणप्रकर्षयोगिनश्च स्वन्नावतोऽपि स्तोकाः स्तोकतरा नूरयो नरि ॥ ॥ Page #247 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 25 ॥ तराश्च हीनहीनतरगुणयोगिनः, ततोऽधोऽधो विमानेषु बहुबहुतरसंन्नवादुपपद्यते; सहस्रार- नाग 1 देवेन्यो महाशुक्रकल्पंदवा असंख्येयगुणाः, तेन्योऽपि पंचमनरकपृथिव्यां नारका असंख्येय. E गुणाः, बृहत्तमश्रेण्यसंख्येयत्नागवर्तिनन्नःप्रदेशराशिप्रमाणत्वात्तेषां. तेन्योऽपि लांतकेकळपे , देवा असंख्येयगुणाः, अतिबृहत्तमश्रेण्यसंख्येयत्नागगतननःप्रदेशराशिमानत्वात्तेषां तेन्यो'- पि चतुर्थपृथिव्यां पंकप्रनान्निधानायां नारका असंख्येयगुणाः, लांतकदेवपरिमाणहेतुश्रेण्यसंसंख्येयन्नागापेक्षया, अमीषां परिमाणहेतोः श्रेण्यसंख्येयन्नागस्याऽसंख्येयगुणत्वात. तेन्योऽपि ब्रह्मलोके कल्पे देवा असंख्येयगुणाः, युक्तिः प्रागिव नावनीया. तेन्योऽपि तृतीयनरकपृथिव्यां नारका असंख्यातगुणाः, अत्रापि युक्तिः प्रागिव. तेभ्योऽपि माहेश्कल्पे देवा असं. ख्येयगुणाः, अत्रापि नावना तत्रैव. तेन्योऽपि सनत्कुमारकल्पे देवा असंख्येयगुणाः, विमानबाहुल्यात्. तथाहि हादश सहस्राणि सनत्कुमारकल्पे विमानानां, अष्टौ माहेश्कल्पे; अन्यञ्च दक्षिण दि. | ग्नागवर्ती सनत्कुमारकल्पो, माहेश्कल्पश्चोत्तरदिग्नागवर्ती, दक्षिणस्यां च दिशि समुत्पद्यं ॥ 45 ॥ Page #248 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं ते कृष्णपादिकाः, शुक्लपादिका उत्तरस्यां दिशि, स्वन्नावतश्चातिबहवः कृष्णपाक्षिकाः, ततो टीका घटते माहेश्कल्पदेवाऽपेक्षया सनत्कुमारकल्पे देवा असंख्येयाः, तेन्योऽपि हितोयस्यां नर कपृथिव्यां नारका असंख्येयगुणाः, अतिबृहत्तमश्रेण्यसंख्येयनागमानत्वात्तेषां. एते च सप्तम. ॥ 36 ॥ पृथिवीनारकादयो हितीयनरकपृथिवीनारकपर्यंताः प्रत्येकं स्वस्थाने चिंत्यमानाः सर्वेऽपि घ. नीकृतलोकश्रेण्यसंख्येयत्नागवर्तिनन्नःप्रदेशराशिप्रमाणा दृष्टव्याः, केवलं श्रेण्यसंख्येयत्नागो संख्येयनेदन्निनः, तत बमसंख्येयगुणतयाऽल्पबहुत्वमन्निधीयमानं न विरुद्ध्यते. तथा ते. ज्योऽपि क्षितीयनरकपृथिवीनारकेन्यो मूर्बिमाः संमूर्बिमा मनुष्या असंख्येयगुणाः, ते हि - अंगुलमात्रकेत्रप्रदेशराशेः संबंधिनि तृतीयवर्गमूलेन गुणिते प्रथमवर्गमूले यावान प्रदेशराशि रेतावत्प्रमाणानि खंझानि यावंत्येकस्यामेकप्रादेशिक्यां श्रेणौ नवंति, तावत्प्रमाणाः कतिपय - कोटिप्रमाणगर्जजमनुष्यहीनाः ॥ 5 ॥ !! मूलम् ॥-ईसान्ने सवच्चवि । बत्तीसगुणा न होति देवी ॥ संखेजा सोहम्मे । त. असंखा नवणवासी । / 66 ॥ व्याख्या-संमूर्तिममनुष्येन्य ईशानकळपे देवा असंख्येय ॥ 56 ॥ Page #249 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 247 ॥ यगुणाः, यतोंगुलमात्र क्षेत्र प्रदेशराशेः संबंधिनि द्वितीये वर्गमूले तृतीयेन वर्गमूलेन गुणिते या वान् प्रदेशराशिर्भवति तावत्प्रमाणासु घनीकृतस्य लोकस्यैकप्रादेशिकीपु श्रेणिषु यावंतो ननःप्रदेशास्तावत्प्रमाण ईशानगतदेवदेवीसमुदायः, ततैकरूपदीनद्वात्रिंशङ्गुणत्वात् तथा चाद---- सर्व्वन्चवीत्यादि ' सर्वत्रापि सौधर्मकल्पज्योतिष्कादौ द्वात्रिंशकुला देव्यो जवंति, तुशब्दोऽधिकार्थसंसूचकः, ततो द्वात्रिंशडूपाधिका इति दृष्टव्यं तथा चोक्तं जीवा निगमे - ' तिरिरक जो लिय पुरिसेहिंतो तिरिरकजोशिय इव । न तिगुणान तिरूवादियान, तथा मस्स पुरिसेहिंतो मगुस्लीन सत्तावीसगुणाननु सत्तावीसरूवाहियान य, देवपुरिसेहिंतो dead बत्ती सगुणान बत्तीसरुवुत्तरान य इति ' ईशानदेवी ज्योऽपि सौधर्मकल्पे देवाः संख्ये यगुणाः, तत्र विमानबाहुल्यात्, तथादि - अष्टाविंशतिशतसहस्राणि विमानानामीशानकल्पे, द्वात्रिंशत् सौधर्मकल्पे, अपि च दक्षिणदिग्वर्त्ती सौधर्मकल्पः, ईशानकल्पश्चोत्तर दिग्वर्त्ती, दहिएत्रि च दिशि बहवः कृष्णपाक्षिका उत्पद्यते, तत ईशानदेवीच्यः सौधर्म देव्यः संख्ये यगुणाः नन्वियं युक्तिर्माइसनत्कुमार कल्पयोरप्युक्ता, परं तत्र माइकल्पापेक्षया सनत्कु नाग 1 ॥ 247 ॥ Page #250 -------------------------------------------------------------------------- ________________ पंचसं टोका ॥ ॥ मारकल्पे देवा असंख्येयगुणा नक्ताः, इह तु सौधर्मकटपे संख्ये यगुणाः, तदेतत्कथं ? नच्य- नाग' ते-प्रज्ञापनायां महादंमके तथा दर्शनात. महादंझकश्च प्रागेवोक्तः, सौधर्म देवेन्योऽपि तनिवासिन्यो देव्यो छात्रिंशत्रुणाक्षात्रिंशपाधिकाः ' सवनवि बनीसगुणा न हुंति देवीन' - ति वचनात्. ततस्तान्यः सौधर्मदेवीन्योऽसंख्या असंख्येयगुणा नवनवासिनो देवाः. तयाण हि-अंगुलमात्रकेत्रप्रदेशाराशिसंबंधिनि प्रश्रमवर्गमूले हिती येन वर्गमूलेन गुणिते यावान प्र. देशराशिनवति, तावत्प्रमाणासु घनीकृतस्य लोकस्यैकप्रादेशिकीषु श्रेणीषु यावंतो नन्नःप्रदेशास्तावत्प्रमाणो नवनपतिदेवदेवीसमुदायः, ततैकरूपहीनधात्रिंशत्तमन्नागकल्पाश्च नवनपतयो देवाः, ततो घटते सौधर्मदेवीच्यस्तेऽसंख्येयगुणाः, तेच्योऽपि तनिकायवासिन्यो देव्यो हात्रिंशद् गुणा क्षत्रिंशद्रूपाधिकाः ॥ 66 ॥ ॥ मूलम् ॥-र्य्न्न्प्प्निया खहयर-पणिदिसंखेऊ तत्तिरिस्कीन ॥ सब तन श्रलय- ॥ र-जलयरवणजोश्सा चेवं ॥ 6 ॥ व्याख्या-नवनवासिदेवीन्योऽसंख्येयगुणा रत्नप्रन्निका रत्नप्रस्नानाविनो नारकाः, अंगुलमात्रकेत्रप्रदेशराशौ प्रश्रमवर्गमूलेन गुणिते यावान् प्रदेश Page #251 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं0 राशिनवति, तावत्प्रमाणासु श्रेणिषु यावंत आकाशप्रदेशास्तावत्प्रमाणत्वात्तेषां तेन्योऽप्यसं. ख्येयगुणाः खचरपंचेंश्यितिर्यग्योनिकाः पुरुषाः प्रतराऽसंख्येयन्नागवर्त्यसंख्येयश्रेणिगतनन्नः प्रदेशराशिमानत्वात्तेषां; तेन्योऽपि तत्तिरच्यः खचरपंचेंशियतिर्यग्योनिक्यो युवतयः स्ण्ख्येय्॥shve। गुणास्त्रिगुणास्त्रिरूपाधिका इत्यः, एवं सर्वत्रापि स्वजातिषु पुरुषाऽपेक्षया तिरच्यः संख्ये. 14 यगुणा वक्तव्याः, तथैव वक्ष्यंते, ततस्ताच्यः खचरपंचेंश्यियुवतियः संख्येयगुणाः पुंवेदो दयिनः स्थलचराः, बृहत्तरप्रतराऽसंख्येयत्नागवर्त्यसंख्येयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वा तेषां तेभ्योऽपि तद्युवतयस्त्रिगुणास्त्रिरूपाधिकाः, तान्योऽपि वेदोदयिनो जलचरा मत्स्यम - करादयः संख्येयगुणाः, बृहत्तरप्रतराऽसंख्येयन्नागवर्त्यसंख्येयश्रेणिगताकाशप्रदेशराशिप्रमा णत्वात; तेभ्यस्तावतयस्त्रिगुणास्त्रिरूपाधिकाः, तान्योऽपि व्यंतराः पुवेदोदयिनः संख्येयगुगाः, यतः संख्येययोजनकोटीकोटीप्रमाणानि सूचिरूपाणि खमानि यावत्येकस्मिन् प्रतरे न भवति, तावंतः सामान्यतो व्यंतराः, केवलमिद पुरुषा विवक्षिता इति ते सकलसमुदायसंख्या पेक्षया एकरूपहीनहात्रिंशनमन्नागकल्पा वेदितव्याः, ततो घटते जलचरयुवतिन्यो व्यंतराः वाए। 32 Page #252 -------------------------------------------------------------------------- ________________ पंचसं नाग 1 टीका ॥ 25 ॥ संख्येयगुणाः, तेन्योऽपि व्यंतयों ज्ञात्रिंशद्गुणा धात्रिंशद्रूपाधिकाः, तेन्योऽपि ज्योतिष्कदे- वाः पुरुषाः संख्येयगुणाः, ज्योतिष्कदेवा हि सामान्यतः षट्पंचाशदधिकशतक्ष्यांगुलप्रमा. णानि सूचिरूपाणि खंडानि यावंत्येकस्मिन् प्रतरे नवंति, तावत्प्रमाणाः केवलमिह पुरुषरूपा ज्योतिष्का विवक्षिताः, ततस्ते सकलसमुदायसंख्यापेक्षया एकरूपहीनहात्रिंशत्तमन्नागकल्पा दृष्टव्याः, ततो नवंति व्यंतरीन्यो ज्योतिष्कपुरुषाः संख्येयगुणाः, तेन्योऽपि ज्योति. कदेव्यो हात्रिंशद्गुणा क्षत्रिंशद्रूपाधिकाः ' सबनवि बनीसगुणान होंति देवीन' इति व. चनप्रामाण्यात् ॥ 6 ॥ ॥ मूलम् ॥-त्त्तो नपुंसखहयर-संखेजा श्रलयरजलयरनपुंसा ॥ चनरिदि तन पणबिति-इंदियपऊत्त किंचहिया ॥ 6 ॥ व्याख्या-तान्यो ज्योतिष्कदेवीच्यः खचरपंचेंडियतिर्यग्योनिका नपुंसकाः संख्येयाः संख्येयगुणाः, क्वचित्तु ' तत्तो य संख' इति पाठः, तत्र चशब्दः समुच्चयार्थी व्याख्येयः, ये तु व्याख्यानयंति ज्योतिष्कदेवीन्यः खचरनपुंसका असंख्येयगुणा इति, तनावगबामः, यत इत ऊर्ध्वं ये पर्याप्तचतुरिंझ्यिआ वक्ष्यते, तेऽपि ज्यो. ॥ 25 ॥ Page #253 -------------------------------------------------------------------------- ________________ पंचसं0 टीका । / 151 / / तिष्कदेवापेक्षया संख्येयगुणा एवोपपद्यते, तथाहि - पंचाशदधिकशतछ्यांगुलप्रमाणानि सूचीरूपाणि खंमानि यावत्येकस्मिन् प्रतरे जवंति, तावत्प्रमाला ज्योतिष्काः तथा च प्रागुक्तं ' बप्पन्न दोसयंगुल - सूइपएसेहिं जाइन पयरो ॥ जोइसिएहिं दीरै ' इति अंगुल - ख्येयनागमात्राणि सूचीरूपाणि खंडानि यावंत्येकस्मिन् प्रतरे नवंति, तावत्प्रमाणाः पर्यातचतुरिंशियाः, तथा च प्रागेवोक्तं ' पडत्तापकता । बितिचन प्रसन्नियो अवदति ॥ अंगुलसंखासंख-पएसनैयं पुढो पयरं ' इति अंगुल संख्येयनागापेक्षया षट्पंचाशदधिकमंगुलशतक्ष्यं संख्येयगुणं, ततो ज्योतिष्कदेवापेक्षया परिज्ञाव्यमानाः पर्याप्तचतुरिंडिया अपि संख्येयगुणा एव घटते, किं पुनः पर्याप्तचतुरिंडियापेक्षया संख्येयनागमात्राः खचरपंचेंडियनपुंसका इति ? थोच्येत सामान्यतो ज्योतिष्कापेक्षया चिंत्यमानाः खचरपंचैरियनपुंसकाः संख्येयगुणा घटते, केवलं ज्योतिष्कदेव्यपेक्षया तु ते असंख्येयगुणा एव तदयुक्तं, शून्यप्रलापमात्रत्वात् तथाहि -- यदि देवापेक्षया देव्यः असंख्येयगुणा नवेयुस्ततो देवायनयने के वलदेव्यपेक्षया खचरपंचेंरियनपुंसकानामसंख्येय गुणत्वमुपपद्येत यावता देव्यपेक्षया द्वात्रिं भाग 1 11242 10 Page #254 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं टीका ॥ 15 ॥ शतमन्नागकल्पा एव देवाः, ततस्तदयनयनेऽपि संख्येयगुणत्वमेव, नाऽसंख्येयगुणत्वमिति. खचरपंचेंशियनपुंसकेन्योऽपि स्थलचरपंचेंडियनपुंसकाः संख्येयगुणाः, तेन्योऽपि जलचरपं. चेंडियनपुंसकाः संख्येयगुणाः, तेभ्योऽपि पर्याप्तचतुरिंख्यिआः संख्येयगुणाः, तेन्योऽपि पर्यातसंझिन्नेदन्निनपंचेंश्यिआः किंचिदधिका विशेषाधिकाः, तेभ्योऽपि पर्याप्तहींश्यिआ विशेषाधिकाः, तेन्योऽपि पर्याप्तींडिया विशेषाधिकाः, यद्यपि पर्याप्तचतुरिंख्यिआदीनां पर्याप्तहीश्यिपयंतानां प्रत्येकमंगुलसंख्येयन्नागमात्राणि सूचीरूपाणि खंझानि यावत्येकस्मिन् प्रतरे नवंति, तावत्प्रमाणत्वमविशेषेण वयेते, तथाप्यंगुलसंख्येयन्नागस्य संख्ये यत्नेदन्निनत्वादिछ विशेषा. धिकत्वमुच्यमानं न विरुद्ध्यते ॥ 6 ॥ ॥ मूलम् ॥-अस्स्ण्खा पण किंचहिय । सेस कमसो अपजन नयन ॥ पंचेंदिय वि. सेस दिया । चनतियबेइंदिया तत्तो ॥ 65 ॥ व्याख्या-तेच्योऽपि पर्याप्तत्रीं श्येइच्योऽपर्या- प्ताः पंचेंडिया असंख्येयगुणाः, तेभ्योऽप्यपर्याप्तचतुरिंख्यिआ विशेषाधिकाः, तेभ्योऽपर्याप्तत्रीदि. या विशेषाधिकाः, तेभ्योऽपर्याप्तहीडिया विशेषाधिकाः, यद्यपि वापर्याप्तपंचेंडियादयोऽपर्याप्त ॥ ॥ Page #255 -------------------------------------------------------------------------- ________________ नाग 1 टीका पंचसंहीश्यिपर्यंताः प्रत्येकमंगुलासंख्येयत्नागमात्राणि सूचीरूपाणि खंमानि यावंत्येकस्मिन् प्रतरे 4 नवंति, तावत्प्रमाणाः प्रागविशेषेणोक्ताः, तथाप्यंगुलाऽसंख्येचनागस्य विचित्रत्वादिलं विशे NE षाधिकत्वमुच्यमानं न विरोधमास्कंदति, नक्तंच-एएसिणं नंते सइंदियाणं एगिंदियाणं ॥ 253 ॥ बेइंदियाणं तेइंदियाणं चनरिंदियाणं पंचेंदिया पजत्तापजत्ताणं कयरेकयरेदितो अप्पा वा बहुया वा तुला वा विसेसाहिया वा ? गोयमा सवयोवा चनरिंदिया पजत्तगा, पंचेंदिया पजत्तगा विसेसाहिया, बेइंदिया पजनगा विसेसादिया, पंचेंदिया अपजनगा असंखेजगुणा, चनारंदिया अपऊत्तगा विसेसाहिया, तेइंदिया अपज्जनगा विसेसाहिया बेइंदिया अपजत्तगा विसेसाहिया' इत्यादि. तत नन्नये पर्याप्ताऽपर्याप्तरूपाः पंचेंडिया गिशेषाधिकाः, तेन्योऽपि पर्याप्ताऽपर्याप्तचतुरिंडिया विशेषाधिकाः, तेन्योऽपि पर्याप्ताऽपर्याप्तत्रींडिया विशेषाधिकाः, / तेन्योऽपि पर्याप्तापर्याप्तश्यिआ विशेषाधिकाः, नक्तं च पर्याप्ताऽपर्याप्तपंचेंडियाद्यल्पबहु- * त्वावसरे-पंचेंदिया य थोवा विवजएण वियला विसेसाहिया इति' ॥ 6 ॥ ॥ मूलम् ॥-pjttbaayrptney-tru असंखेज इति निगोयान ॥ पुढवी ग्रामवाळ । ॥ 253 ॥ -Mon Page #256 -------------------------------------------------------------------------- ________________ नाग 1 टीका ॥ 25 ॥ बायरापजत्ततेन तन ॥ 70 ॥ व्याख्या-'तत्तो इति ' पूर्वगायापर्यंतोक्तमिह संबध्यते, त. तः पर्याप्ताऽपर्याप्तहीडियेभ्यः पर्याप्तबादरप्रत्येकवनस्पतिकायिका असंख्येयगुणाः, यद्यपि च प्रागपर्याप्तझींश्यिआदिवद्वादरप्रत्येकवनस्पतिकायिका अपि, अंगुलाऽसंख्येयन्नागमात्राणि सूची. रूपाणि खंमानि यावंत्येकस्मिन् प्रतरे नवंति, तावत्प्रमाणा नक्ताः, तथाप्यंगुलाऽसंख्येयना. गस्याऽसंख्येयन्नेदन्निनत्वाद्वादरपर्याप्तप्रत्येकवनस्पतिकायिकपरिमाणचिंतायामगुलाऽसंख्येयनागोऽसंख्येयगुणहीनः परिगृह्यते, ततो न कश्चिशिरोधः, छ चैतदंगीकर्तव्यं, प्रज्ञापनायामपि महादेमकेऽपर्याप्तहीडियानंतरं बादरपर्याप्तप्रत्येकतरूणामसंख्येयगुणतयाऽन्निधानात. ननु युक्तं तत्र बादरपर्याप्तप्रत्येकतरूणामसंख्येयगुणत्वमपर्याप्तहीडियेन्योऽनंतरं चिंत्यमानत्वात्, इह त्वपर्याप्तहीडियानंतरं पूर्व पर्याप्ताऽपर्याप्तरूपाः पंचेंझ्यिआश्चिंतिताः, ततश्चतुरिंशियास्ततस्त्रींश्यिआस्ततो हीडियास्तेभ्यश्चानंतरं पर्याप्तबादरप्रत्येकतरवः, ततः कथं तेषामसं- ख्येयगुणत्वमिति ? नैष दोषः, यतो यद्यप्यपांतराले पर्याप्ताऽपर्याप्तपंचेंश्यिआदय नक्ताः, तथापि ते विशेषाधिका एवोक्ताः, विशेषाधिकाश्च विशेषण किंचिन्मात्रेणाधिका नुच्यते, न सं ॥ 25 ॥ Page #257 -------------------------------------------------------------------------- ________________ पंचसंख्ये यादिगुणाधिकाः, ततोऽपर्याप्तदीडियापेक्षया बादरपर्याप्तप्रत्येकतरवोऽसंख्येयगुणा नक्ताः । नाग 1 संतः पर्याप्ताऽपर्याप्तहीडियापेक्षयाप्यसंख्येयगुणा एवोक्ता दृष्टव्या इति. तेन्योऽपि बादरपर्याप्तरूपा निगोदा अनंतजीवशरीराणि असंख्येयगुणाः, तेन्योऽपि प. ॥ 55 ॥ र्याप्तबादरपृथिवीकायिका असंख्येयगुणाः, तेन्योऽपि पर्याप्तबादराऽप्कायिका असंख्येयगु. यणाः , इह यद्यपि पर्याप्तप्रत्येकवादरवनस्पतिपृथिवीकायिकाप्कायिका अंगुलाऽसंख्येयत्नाग मात्राणि सूचीरूपाणि खंमानि यावंत्येकस्मिन् प्रतरे नवंति, तावत्प्रमाणा अविशेषोक्ताः, त. थाप्यंगुलाऽसंख्येयत्नागोऽसंख्येयत्नेदन्निनः, ततोगुलाऽसंख्येयत्नागस्य क्रमेणाऽसंख्येयगुणही. नतया गृह्यमाणत्वानिधाने न कश्चिद्दोषः, इतश्च न दोषः, महादंझकेऽप्यसंख्येयगुणतयाऽनि. धानात्. महादंडकश्च प्रागेव दर्शितः, बादरपर्याप्ताप्कायिकेन्योऽप्यसंख्येयगुणाः बादरपर्याप्ता वायुकायिकाः, घनीकृतलोकाऽसंख्येयन्नागवर्त्यसंख्येयप्रतरनन्तःप्रदेशराशिप्रमाणत्वात्तेषां. ते ॥ 55 ॥ न्योऽप्यपर्याप्तबादरतेजस्कायिका असंख्येयगुणाः,असंख्येयलोकाकाशप्रदेशराशिप्रमाणत्वात.. ॥ मूलम् ॥ बादरतरूनिगोया । पुढवीजलवानतेनतो सुहुमा ॥ तनो विसेसाहिया । Page #258 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं पुढवीजलपवणकाया न ! 71 ॥ व्याख्या-अपर्याप्ता इति वर्तते. अपर्याप्तवादरतेजस्का- यिकेन्योऽपर्याप्तप्रत्येकबादरतरवोऽसंख्येयगुणाः, तेन्योऽप्यपर्याप्तबादरनिगोदा असंख्येयगुटीका वाः, तेच्योऽप्यपर्याप्तवादरपृथिवीकायिका असंख्येयगुणाः, तेन्योऽप्यपर्याप्तबादराऽप्कायिका ॥ 56 ॥ असंख्येयगुणाः, तेन्योऽप्यपर्याप्तबादरवायुकायिका असंख्येयगुणाः, तेन्योऽप्यपर्याप्तसूक्ष्मते. जस्कायिका असंख्येयगुणाः, 'तत्तो विसेसाहिया इत्यादि' तेन्योऽप्यपर्याप्तसूक्ष्मपृथिवीर कायिका विशेषाधिकाः, तेन्योऽप्यपर्याप्तसूक्ष्माऽप्कायिका विशेषाधिकाः, तेभ्योऽप्यपर्याप्त- सूक्ष्मवायुकायिका विशेषाधिकाः, तुः समुच्चयार्थः ॥ 1 ॥ ॥ मूलम् ॥ संखेऊसुहुमपऊत्त । तेन किंचहिय नूजलसमीरा ॥ ततो अस्ण्ख्गुन्निया। सुहुमनिगोया अपऊत्ता ॥ 72 ॥ व्याख्या-अपर्याप्तसूक्ष्मवायुकायिकेन्यः पर्याप्तसू मतैजस्कायिकाः संख्येयगुणाः, अपर्याप्तसूक्ष्मेन्यः पर्याप्तसूक्ष्माणां सदैव प्राचुर्येण नावा- t. तेन्योऽपि पर्याप्तसूक्ष्मपृथिवीकायिकाः किंचिदधिका विशेषाधिकाः, तेन्योऽपि पर्याप्तसूमाप्कायिका विशेषाधिकाः, तेन्योऽपि पर्याप्तसूक्ष्मवायुकायिका विशेषाधिकाः, तेन्यो ॥ 256 ॥ Page #259 -------------------------------------------------------------------------- ________________ पंचसं नाग 1 ॥ 25 ॥ प्यपर्याप्तसूक्ष्म निगोदा असंख्येयगुणाः ॥ 7 ॥ ॥ मूलम ॥-स्ण्खेऊगुन्ना तनो । पऊत्ताणं तया तन नवा ॥ परिवमियसम्मसिहा । वणबायरजीवपजत्ता ॥ 33 ॥ व्याख्या-तेन्योऽपर्याप्तसूक्ष्म निगोदेभ्यः पर्याप्तसूक्ष्मनिगोदाः संख्येयगुणाः, इह यद्यप्यपर्याप्ततेजस्कायिकादयः पर्याप्तसूक्ष्म निगोदपर्यंता अविशे. पेणान्यत्राऽसंख्येयलोकाकाशप्रदेशराशिप्रमाणाः पठ्यते, तथापि लोकाऽसंख्येयस्याऽसंख्येयनेदनिन्नत्वादिबमळपबहुत्वमनिधीयमानमुपपन्नं दृष्टव्यं, इतश्च दृष्टव्यं, महादेमके तापागदिति. पर्याप्तसूक्ष्म निगोदेन्योऽप्यनंतगुणा अन्नव्याः, तेषां जघन्ययुक्तानंतकप्रमाणत्वात्. त. था चोक्तमनुयोगधारसूत्रे- नकोसए परित्ताणंतए रूवे पस्कित्ते जहन्नयं जुत्तागतयं होश, अन्नवसिझ्यिआवि तत्निया चेव इति ' तेभ्योऽप्यनंतगुणाः प्रतिपतितसम्यक्त्वाः, तेन्योऽप्यनं. तगुणाः सिहाः, तेन्योऽप्यनंतगुणाः पर्याप्तबादरवनस्पतिजीवाः ॥ 73 ॥ ॥ मूलम् ॥-किण्छिया सामना । एए उ असंखवणापजत्ता एए सामनेणं । विसेसाहिया अपऊत्ता ॥ 7 ॥ ॥ व्याख्या-पर्याप्तबादरवनस्पतिजीवेन्यः पर्याप्तबादराः सा ॥ 5 ॥ Page #260 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 258 ॥ माया एडियाः किंचिदधिका विशेषाधिकाः, बादरपर्याप्त पृथिवी कायिकादीनामपि तत्र प्र केपात्. तेभ्योऽपि एते बादराः ' वसत्ति ' वनस्पतयोऽपर्याप्ता असंख्येयगुणाः, तेभ्योऽपि एते बादराः सामान्येन वनस्पत्यादिविशेषणाऽजावेन, किमुक्तं जवति ? सामान्येनैकेशिया बादरा पर्याप्ता विशेषाधिकाः ॥ 74 ॥ ॥ मूलम् ॥ - सुहुमा वला असंखा । विसेस दिया इमे न सामन्ना ॥ सुदुमवला संरकेज्जा । पज्जता सङ्घ किंचिहिया ॥ 75 ॥ व्याख्या - अपर्याप्तबादरैकें दियेभ्यः सूक्ष्मा - पर्याप्ताः 'वणा इति वनस्पतयो ऽसंख्येयगुणाः, तेभ्योऽपि इमेऽपर्याप्तसूक्ष्माः सामान्या विशेषाधिकाः, अपर्याप्तसूक्ष्म पृथ्वी कायिकादीनामपि तत्र प्रदेपात्. तेभ्योऽपि पर्याप्त सूक्ष्मवनस्पतयः संख्ये यगुणाः, पर्याप्तसूक्ष्माणामपर्याप्तसूक्ष्मेभ्यः स्वजावतः सदैव संख्येयगुणतया प्राप्यमाणत्वात्, तथा केवलवेदस्योपलब्धेः तेभ्योऽपि सर्वे सूक्ष्मापर्याप्ता विशेषाधिकाः, पर्याप्त पृथिवीकायादिसृमाणामपि तत्र प्रपात् न चैवमसंख्येयादिगुणताप्रसंगः; पर्याप्तसूक्ष्मवनस्पतिकायापेक्षया सूक्ष्मपर्याप्तपृथिव्यादीनां सर्वेषामपि किंचिन्मात्रत्वादनं - नाग 1 ॥ 25 ॥ Page #261 -------------------------------------------------------------------------- ________________ पंचसं ताऽनंतलोकाकाशप्रदेशराशिप्रमाणा हि पर्याप्तसूक्ष्मवनस्पतयोऽसंख्येयलोकाकाशप्रदेशप्र- नाग 1 टीका माणाश्च. सर्वेऽपि सूक्ष्मपर्याप्ताः पृश्रिव्यादय इति ॥ 5 ॥ ॥ मूलम् ॥-प्ज्त्ताप्ज्त्ता । सुहुमा किंचहिया नवसिहीया ॥ तत्तो बायरसुहुमा । ॥ 25 ॥ निगोयवस्स जिया तत्तो ॥ 76 ॥ व्याख्या-सर्वपर्याप्तसूक्ष्मैकेश्येइन्यः पर्याप्ताऽपर्या प्ताः सर्वेऽपि सूदमाः किंचिदधिकाः, तेभ्योऽपि नवसिक्षिका नव्या विशेषाधिकाः, जघन्य. युक्ताऽनंतकमात्रान्नव्यपरिहारेण सर्वजीवानां नव्यत्वात, तेन्योऽपि बादरसूदमानगोदजीवाद विशेषाधिकाः कथमिति चेडुच्यते-इह नव्या अन्नव्यपरिहारेण चिंतिताः, अन्नव्याश्च युक्तानंतकसंख्यामात्रपरिमाणाः, बादरसूक्ष्म निगोदजीवरहिताश्च शेषजीवाः सर्वेऽपि मिलिता असं ख्येयलोकाकाशप्रदेशराशिमात्रप्रमाणाः, ततो नव्या अन्नव्याश्चातिप्राचूर्येण बादरसूक्ष्मनिगोद1जीवराशावेव प्राप्यते, नान्यत्र, अन्नव्याश्च नव्यापेक्षया किंचिन्मात्राः, ततो नव्यराश्यपेक्षया ॥ 25 ॥ सामान्यतो बादरसूक्ष्मनिगोदजीवाश्चिंत्यमाना विशेषाधिका एव लन्यते, तेभ्योऽपि सामान्यतो वनस्पतिजीवा विशेषाधिकाः, प्रत्येकशरीरिणामपि वनस्पतिजीवानां तत्र प्रहपात्. ॥ Page #262 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 260 ॥ ॥ मूलम् ॥ - एगंदिया तिरिरका । चनगरमित्रा य अविरज्या य ॥ सकसाया बनमा । सजोगसंसारि संववि ॥ 77 ॥ व्याख्या वनस्पतिकायजीवेभ्यः सामान्यत एकेंशिया विशेषाधिकाः, बादरसूक्ष्मपृथिव्यादीनां तत्र प्रक्षेपात्. तेभ्यः सामान्यत स्तिर्यचो विशेषाधिकाः, पर्याप्ताऽपर्याप्तहींदियादीनां तत्र प्रदेपात्. तेभ्योऽपि चतुर्गतिका मिध्यादृष्टयो वि शेषाधिकाः, इह कतिपयाऽविरतसम्यग्दृष्टयादिसंज्ञिपंचेंयिव्यतिरेकेण शेषाः सर्वेऽपि तिर्य-चो मिथ्यादृष्टयः, चतुर्गतिकमिध्यादृष्टिचिंतायां चाऽसंख्येया नारकादयो मिथ्यादृष्टस्तत्र प्रक्षिप्यते, तस्तिर्यग्जीवराश्यपेक्षया चतुर्गतिका मिथ्यादृष्टयश्चिंत्यमाना विशेषाधिकाः प्राप्यंते; तेयोऽप्यविरतियुता विरतिहीना विशेषाधिकाः, अविरतसम्यग्दृष्टीनामपि तत्र प्रक्षेपा तू. तेयोऽपि सकपाया विशेषाधिकाः, देशविरतप्रमत्ताऽप्रमत्तसंयताऽपूर्वकर लाऽनिवृत्तिबादरसूक्ष्मसंपरायाणां तत्र प्रपात्. तेभ्योऽपि ब्रह्मस्था विशेषाधिकाः, उपशांत मोदक्षीणमोहयोरपि तत्र प्रदेषात् तेन्योऽपि सयोगाऽयोगसहिता विशेषाधिकाः, सयोगिकेवलिनामपि तत्र प्रक्षेपात्. तेभ्योऽपि संसारिलो विशेषाधिकाः, अयोगिकेवलिनामपि तत्र प्रक्षेपात्. तेभ्यो. नाग 1 ॥ 26 ॥ Page #263 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं पि सर्वे जीवा विशेषाधिकाः, सिमानामपि तत्र प्रहपात्. तदेवं सामान्यतः सर्वजीवानाम- स्पबहुत्वमन्निहितं ॥ 7 ॥ संप्रति गुणस्थानकान्यधिकृत्य तदाह ॥ मूलम् ॥-न्व्स्ण्त्ख्व्ग्जोगी। अपमत्तदेससासाणा ॥ मीसा विरया चन चन । जदुत्तरं संखसंखगुणा ॥ 70 ॥ व्याख्या-इहोपशांतग्रहणेनोपशमका नपशांताश्च गृह्यते, क्षपकग्रहणेन कपकाः कोणमोहाश्च. उपशांताच परे चत्वारो यथोनरं संख्येयगुणा वक्तव्याः, तेभ्यश्च परे चत्वारोऽसंख्येयगुणाः, तद्यथा-सर्वस्तोका उपशमका उपशांतमोहाः, सकलमपि श्रेणिकालमधिकृत्योत्कृष्टपदेऽपि तेषामेकत्रिआदिसंख्यया प्राप्यमाणत्वात्. तेन्यः संख्येयगुणाः कपकहीणमोहाः, सकलं श्रेणिकालमधिकृत्योत्कृष्टपदे तेषां शतपृथक्त्वसंख्य. या प्राप्यमाणत्वात्. एतच झ्यानामप्युत्कृष्टपदे सत्तायां लन्यमानानामल्पबदुत्वमवसेयं, a. या न्यदा तु कदाचिदमी येऽपि नवंति, कदाचिन नवंत्यपि; कदाचिदुपशमकाः स्तोकाः, बह* वः कपकाः; कदाचित्पुनः स्तोकाः कपकाः, बहव नपशमका इति. कपकेन्योऽपि योगिनः सयोगिकेवलिनः संख्येयगुणाः, तेषां जघन्यपदेऽपि कोटिपृथक्त्वेन प्राप्यमाणत्वात्. तेभ्यो' 261 ॥ Page #264 -------------------------------------------------------------------------- ________________ नाग 1 पंच टीका ॥ 26 ॥ प्यप्रमत्तयतयः संख्येयगुणाः, तेषामेव कोटीसहस्रसंख्यया प्राप्यमाणत्वात. तेन्योऽपि प्र- - मत्नयतयः संख्येयगुणाः, कोटीसहस्रपृथक्त्वेन प्राप्यमाणत्वात्. तेच्योऽपि देशविरता असं. ख्येयगुणाः, असंख्येयानां तिरश्चां देशविरतिसंन्नवात्. तथापि कियदसंख्येयत्वमानमिति चे. फुच्यते-केत्रपल्योपमाऽसंख्येयन्नागः, तेन्योऽपि सासादना असंख्येयगुणाः, एतच्चोत्कृष्टपदे सत्वमधिकृत्य प्रोच्यते, ते हि कदाचित्सर्वथैव न प्राप्यंते, यदा तु प्राप्यते तदा जघन्यत एको छौ वा, नत्कर्षतो देशविरतपरिमाणहेतुकेत्रपल्योपमाऽसंख्येयनागापेक्षया संकेपगुणकेत्रपख्योपमाऽसंख्येयत्नागवर्तिनन्नःप्रदेशरा शिप्रमाणा इति. तेभ्योऽपि मिश्रा असंख्येयगुणाः, तेषां सासादनपरिमाणहेतुकेत्रपब्योपमाऽसंख्येयत्नागापेक्षयाऽसंख्येयगुणदेवपल्यो. पमस्याऽमंख्येयतमे नागे यावतो नन्नःप्रदेशास्तावत्प्रमाणत्वात्, एतेऽपि कदाचिन्नवंति, कदाचित्र, तत्र यदा नवंति तदा जघन्यपदे एको औ वा, नत्कृष्टपदे यथोक्तप्रमाणा इति. ते ज्योऽविरतसम्यग्दृष्टयोऽसंख्येय गुणाः, मिश्रापेक्षया तेषामसंख्येयगुणक्षेत्रपल्योपमाऽसंख्येयनागवनिनन्नःप्रदेशराशिमानत्वात्. ॥ 7 ॥ ॥ 1 ॥ Page #265 -------------------------------------------------------------------------- ________________ पंचसं0 नाग 1 163 ॥ ॥ मूलम् ॥ नकोसपएसंता । मिला तिसु गईसु दोतसंखगुणा ॥ तिरिएसणंतगुणि- या। सन्निसु मएसु संखगुणा ॥ 7 ॥ ॥ व्याख्या-तेन्योऽप्यविरतसम्यग्दृष्टिभ्योऽसंख्यगुजास्तिसृषु नारकमनुष्यदेवरूपासु गतिषूत्कृष्टपदे वर्तमाना मिथ्यादृष्टयः, तेभ्योऽपि तिर्यग्गतौ मिथ्यादृष्टयोऽनंतगुणाः, तथा संझिषु गर्नव्युत्क्रांतेषु मनुष्येषु सजातीयाऽविरतसम्यग्दृष्टिन्यो मिथ्यादृष्टयः संख्येयगुणाः, ये तु नवस्थाऽयोगिकेवलिनस्ते कपकतुल्याः, तेषामप्यु त्कृष्टपदे शतपृथक्त्वसंख्यया लब्धमानत्वात्.अन्नवस्थाऽयोगिकेवलिनस्त्वविरतसम्यग्दृष्टिन्योऽप्यनंतगुणाः, सिमानामनंतत्वादिति. तदेवमुक्तमल्पबदुत्वं, तदनिधानाच कृता सत्पदादिप्ररूपणा. अतीवगहनाप्येषा । सत्पदादिप्ररूपणा ॥ प्रज्ञापनाप्रसादेन । विवृता लेशतो मया ॥ ॥ 1 ॥ यादितमल्पमतिना । किमपि विरुई जिनागमवचोनिः !! विक्स्स्निस्त्त्व्ः। प्रसाद माधाय तबोध्यं ॥ 2 ॥ ए ॥ सांप्रतं यदुक्तं 'चनदसविदावि जीवा' इति, तचतुर्दशविध त्वं जीवानां प्रतिपादयन्नाह ॥ मूलम् ॥-एगिदिय्सुहुमिय्रा । सनियर पणिं दिया सबितिचक ॥ पजत्तापजत्ता ॥ 263 ॥ Page #266 -------------------------------------------------------------------------- ________________ पंचसं नाग 1 टीका ॥ 16 ॥ नेएणं चोहसग्गामा ॥ 70 ॥ व्याख्या-सूदमाः सूक्ष्मनामकर्मोदयिनः, इतरे बादरा बाद- रनामकर्मोदयिनः, एकेंझ्यिआः , तथा संझ्यसंझिन्नेदन्निन्नाः पंचेंक्ष्यिआः , 'सबितिचक' सहीयित्रींश्यिचतुरिंख्यिआः , एवं सप्त जीवसंघाता नवंति. एते च प्रागेव सप्रपंचं प्ररूपिताः, i. ति नेह नूयः प्ररूप्यते ॥ 7 ॥ संप्रत्यंतिमन्नेदस्य पर्याप्तसंझिलक्षणस्य चतुर्दशन्नेदानाद ॥ मूलम् ॥-मिछा सास्न्न्मिस्सा। अविरयदेसा पमत्तापमत्ता ॥अपुत्व्वाय्र्सुह्मोव्स्ण्त्खीन्ना सजोगियरा ॥ 1 ॥ व्याख्या-अमून्यपि गुणस्थानकानि प्रागेव सप्रपंचं व्या. ख्यातानीति नेद नूयो व्याख्यायंते; एतेषु च गुणस्थानकेषु वर्तमाना ये जीवाबंधकास्तानु पदर्शयति ॥ 1 ॥ ॥ मूलम् ॥-तेर्स्विब्ण्ध्गा ते । अठविहबंधियवयं कम्मं ॥ मूलुत्तरन्नेयं ते । साहिमो ते निसामेह ॥ 2 ॥ व्याख्या-ते गुणस्थानकवर्त्तिनो जीवास्त्रयोदशवयोदशगुणस्थानकवर्तिनो मिथ्यादृष्ट्यादयः सयोगिकेवलिपर्यंता इत्यर्थः, किं ? विविधं यथायोग सप्तविधाऽष्टविधादिरूपतयाऽनेकप्रकार बंधका विबंधकाः, अयोगिकेवली तु हेत्वनावादबंधकः, बंधकाश्च ॥ 16 ॥ Page #267 -------------------------------------------------------------------------- ________________ पंचसं टीका " ॥ 65 ॥ बंधव्यमंतरेग न कथंचनापि नवंति, सतो बंधव्यमाह-क्रियते इति कर्म, वक्ष्यमाणस्वरू- इनाग 1 पं, मूलोत्तरनेदं मूलनेदोत्तरनेदन्निनं बंधव्यं बंधनीयं, मूलनेदं संख्याविशेषणारेणाहाष्टविधमष्टप्रकारं मूलनेदसंख्यापेक्षया, नुत्तरत्नेदसंख्यापेक्षया अष्टपंचाशतप्रकारं. तांश्च मूलन्नेदानुत्तरनेदांश्च क्रमेण साधयामः कथयामः, तांश्च कथ्यमानान निशमयत आकर्णयत? ॥ इति श्रीमलय गिरिविरचितायां पंचसंग्रहटीकायां हितीयं बंधकप्ररूप पानिधं धारं समाप्तं ॥ श्रीरस्तु ॥ ॥ अथ तृतीयं हारं प्रारभ्यते ॥ तदेवमुक्तं बंधकप्ररूपणानिधं धारं, संप्रति तृतीयं बंधव्यप्ररूपणानिधं धारं वक्तव्यं, त. न च मूलोत्तरन्नेदान् वक्तुमुपक्रांता मूलन्नेदेषु झातेषु सत्सूत्तरन्नेदाः सुखेन ज्ञातुं शक्यंते, ततः प्रश्रमतो मूलनेदानुपदर्शयंति ॥ मूलम् ॥-नाग्स्त् सणस्स य । आवरणं वेयणीयमोहणीयं ॥ आन य नाम गो. ॥ 26 ॥ Page #268 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं यं । तदंतरायं च पयमीन ॥ 1 ॥ व्याख्या-ज्ञायते परिविद्यते वस्त्वनेनेति ज्ञानं, सामा- न्यविशेषात्मके वस्तुनि विशेषग्रहणात्मको बोधस्तस्य; तथा दृश्यतेऽनेनेति दर्शनं, सामाटीका न्य विशेषात्मके वस्तुनि सामान्यग्रहणात्मको बोधः. नक्तं च-जं सामनग्गहणं । नावाणं ॥ 66 ॥ नेव कट्ठागारं ॥ अविसेसकण अच्छे । दसणमी वुच्चए समए ॥ 1 ॥ इति, तस्य, चः स मुच्चये, आवियते श्राबाद्यतेऽनेनेत्यावरणं, मिथ्यात्वादिसचिवजीवव्यापाराहृतकर्मवर्गणांतःपा. ती विशिष्टपुलसमूदः, तथा वेद्यते आह्लादादिरूपेण यदनुनूयते तदनीयं 'कर्मण्यनीयः' / यद्यपि च सर्व कर्म वेद्यते, तथापि पंकजादिशब्दवत् वेदनीयशब्दस्य रूढिविषयत्वात्साता'. सातरूपमेव कर्म वेदनीयमित्युच्यते, न शेष. तथा मोहयति sada'sahivekavikalaM करोत्या. मानमिति मोहनीयं 'कृबहुलमिति वचनात्कर्तर्यनीयः ' तथा एति आगति प्रतिबंधकतां 1 स्वकृतकर्माऽवाप्तनरकादिकुगतिनिःक्रमितुमनसो जंतोरित्यायुः. तश्रा नामयति गत्यादिपर्या- भयानुलवनप्रति प्रवणयति जीवमिति नाम. तथा गूयते शब्यते नचावचैः शब्दैर्यत तज्ञोत्रं, उच्चनीचकुलोत्पत्तिलक्षणः पर्यायविशेषः, तहिपाकवेद्यं कर्मापि गोत्रं, कारणे कार्योपचारात. ॥ 26 ॥ Page #269 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं यहा कर्मणोऽपादानविवक्षा, गूयते शब्द्यते नच्चावचैः शब्दैरात्मा यस्मात्कर्मण नदयप्राप्तान- जोत्रं, तथाशब्दः क्रमसंसूचनार्थः, जीवं दानादिकं चांतरायव्यवधानापादनाय एति गलती टीका त्यंतरायं, जीवस्य दानादिकं कर्तुं न ददातीत्यर्थः. च शब्दोऽवधारणे, एता एवाष्टौ प्रकृतयो ॥ 26 ॥ मूलप्रकृतयः, प्रकृतिशब्दश्चेह नेदपर्यायः, व्यवह्रियते च प्रकृतिशब्दो नेदवाची, यदाह ना. - व्यकृत्-'अहवा पयमी नेन इति' ततोऽयमर्थः, अत एवाष्टौ मूलन्नेदाः, अत्राह-नन्वि. झानावरणाद्युपन्यासे किंचिदस्ति प्रयोजनं ? नत यथाकथंचिदेष प्रवृत्तः? अस्तीति ब्रूमः, किं तदिति चेदुच्यते-इह ज्ञानं दर्शनं च जीवस्य स्वतत्वनूतं, तदन्नावे जीवत्वस्यैवाऽयोगात, चेतनालक्षणो हि जीवः, ततः स कथं ज्ञानदर्शनाऽनावे नवेत् ? ज्ञानदर्शनयोरपि च मध्ये प्रधानं ज्ञानं, तशादेव सकलशास्त्रादिविषयविचारसंततिप्रवृत्तेः, अपि च सर्वा अपि पलब्धयो जीवस्य साकारोपयोगयुक्तस्योपजायते, न दर्शनोपयोगयुक्तस्य -- सव्वा न लाही सागारोवनगोवनुत्तस्स, न अणागारोवनगोवनत्तस्सेति ' वचनप्रामाण्यात्.. ___ अन्यच्च यस्मिन् समये सकलकर्मविनिर्मुक्तस्वरूपो जीवः संपद्यते, तस्मिन् समये स ॥ 267 / / Page #270 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 268 ॥ ज्ञानोपयोगोपयुक्त एव जवति, न दर्शनोपयोगयुक्तः, दर्शनोपयोगस्य द्वितीयसमये जावात; ततो ज्ञानं प्रधानं, तदावारकं च ज्ञानावरणं कर्म, ततस्तत्प्रश्रममुक्तं; ततस्तदनंतरं दर्शनावरणं, ज्ञानोपयोगाच्च्युतस्य दर्शनोपयोगे ऽवस्थानात् एते च ज्ञानदर्शनावरले स्वविपाकमुपदर्शयंती यथायोग्यमवश्यं सुखदुःखरूपवेदनीयविपाकोदयनिमित्ते भवतः, तथाहि - ज्ञानावरमुपचयोत्कर्षमधिरूढं विपाकतोऽनुजवन सूक्ष्मसूक्ष्मतरवस्तु विचाराऽसमर्थमात्मानं जानानः खिद्यते नूरिशोकं. ज्ञानावरणकर्मक्षयोपशमपाटवोपेतश्च सूक्ष्मसूक्ष्मतराणि वस्तूनि निजप्रज्ञया जिंदानो बहुज्ञानातिशायिनमात्मानं पश्यन् वेदयते सुखं तथा निविडदर्शनावरविपाकोदये जात्यंधादिरनुज्जवति दुःखमनुतं, दर्शनावरणक्षयोपशमपटिष्टतापरिकरितश्व स्पष्टचक्षुराद्युपेतो यथावस्तूनि पश्यन् वेदयते प्रमोदं तत एतदर्थप्रतिपत्त्यर्थ दर्शनावरणानंतरं वेदनीयग्रहणं. वेदनीयं च सुखदुःखे जनयत्यनीष्टाऽनजीष्टविषय संबंधातू, अनीष्टानभीष्टविषयसंबंधे चावश्यं संसारिणां रागद्वेषौ तौ च मोहनीयं, तत एतदर्थप्रतिपत्त्यर्थं वेदयानंतर मोहनीयग्रहणं. मोहनीयमूढाश्च जंतवो बह्वारंभपरिग्रहाद्यासक्ता नरकाद्यायुष्क नाग 1 ॥ 268 ॥ Page #271 -------------------------------------------------------------------------- ________________ पंचसं mAva_ti, ततो मोहनीयानंतरमायुर्ग्रहणं. नरकाद्यायुष्कोदये चाऽवश्यं नरकगत्यादीनि ना- नाग 1 I मान्युदयमायांति, ततश्चायुष्कानंतरं नामग्रहणं, नामकर्मोदये च नियमादुचनीचान्यतरगोटीका " त्रकर्मविपाकोदयेन नवितव्य, अतो नामग्रहणानंतरं गोत्रग्रहणं; गोत्रोदये चोच्चैः कुलोत्पन्न. ॥ 26 ॥ स्य प्रायो दानलानांतरायादिक्षयोपशमो नवति, राजप्रनृतीनां प्राचुर्येण दानलानादिदर्श नात्. नीचैःकुलोत्पन्नस्य तु दानलानांतरायाद्युदयः, अंत्यजादीनां तथा दर्शनातू. तत एतद. र्थप्रतिपत्त्यर्थ गोवानंतरमंतरायग्रहणं. तदेवमुक्ता मूलप्रकृतयः, सांप्रतमुत्तरप्रकृतीः संख्याहारेणाह ॥ मूलम् ॥-प्ण्च् नव दोनि अठा-वीसा चनरो तदेव बायाला ॥ दोन्नि य पंच यनगिया । पयमीन उत्तरा चेव ॥ 2 ॥ व्याख्या-इह यथासंख्येन ज्ञानावरणादीनामुत्तरप्र.) कृतिसंख्या, सा चैवं-पंच ज्ञानावरणस्योत्तरप्रकृतयः, नव दर्शनावरणस्य, वेदनीयस्य, ॥ 6 ॥ * अष्टाविंशतिर्मोदनीयस्य, चतस्र आयुषः, तथैवेति क्रमेण यप्रासंख्यसूचने. नानो चित्वा रिंशत्, हे च गोत्रस्य, पंच पुनरंतरायस्य नाणताः प्रतिपादिताः, पूर्वसूरिनिरुत्तराः प्रकृतयः, Page #272 -------------------------------------------------------------------------- ________________ नाग 1 ॥ 7 ॥ पंचसं तत्र 'यत्रोद्देशं निर्देश ' इति न्यायात्प्रश्रमतो ज्ञानावरणस्योचरप्रकृतीनां व्याख्यान यति. टीका कर ॥मूल्म् ॥-mshsuynhiimnnkev-लान्न् आवरणयं नवे पढमं ॥ (गाथाई) व्याख्या-प्रथ. मंझानावरणं मतिश्रुतावधिमनःपर्यायकेवलानामावरणं. किमुक्तं नवति? प्रथमं ज्ञानावरणं पं. चप्रकारं, तद्यथा-मतिज्ञानावरणं, श्रुतझानावरणं, अवधिज्ञानावरणं, मनःपर्यायज्ञानावरणं केवलज्ञानावरणं चेति मतिश्रुतादिस्वरूपं च प्रागेव सप्रपंचमन्निहितं; तदेवं झानावरणस्योत्तरप्रकृतीरनिधाय संप्रति तुल्यनेदतया तुल्य स्थितिकतया चांतरायस्योनरप्रकृतीरनिवने - ॥मूल्म् ॥-th दाणलाननोगोव-नोगविरियंतराययं चरिमं ( गाथाई)॥ 3 ॥ व्याख्या-चरममष्टममंतरायकर्म दानलाननोगोपन्नोगवीर्यातरायक, अंतरायशब्दः प्रत्येकमन्निसंबध्यते. तद्यथा-दानांतरायं लानांतरायं नोगांतरायं नपन्नोगांतरायं वीर्यातरायं च; एवं चेदं पंचप्रकारं नवति. तत्र यदुदयवशात्सति विनवे, समागते च गुणवति पात्रे, दत्तम * स्मै महाफलमिति जाननपि दातुं नोत्सहते तदानांतरायं. तथा यौदयवशाहानगुणेन प्रति दपि दातुदे विद्यमानमपि देयमर्थजातं याश्चाकुशलोऽपि गुणवानपि याचको न लानते ॥ 3 ॥ समत Page #273 -------------------------------------------------------------------------- ________________ नाग 1 __पंचसं तल्लानांतरायं. तथा यदुदयवशात्सत्यामपि विशिष्टाहारादिप्राप्तावसति च प्रत्याख्यानपरि- ___ टीका .. खामे वैराग्ये वा, केवलकार्पण्यानोत्सहते नोक्तुं तनोगांतरायं. एवमुपजोगांतरायमपि ना. व वनीयं. नवरं नोगोपन्नोगयोरयं vishessH॥ 21 ॥ सकढुज्यते इति लोगः, पुनः पुनर्भुज्यते इत्युपत्नोगः. नक्तं च-स नुऊत्ति लोगो । सो पुण आहारपुप्फमाश्न ॥ नवनोगो न पुणो पुण । नवभुज बनविलया ॥ 1 ॥ त था यदुदयवशात्सत्यपि नीजि शरीरे, यौवनिकायामपि वर्तमानोऽपप्राणो नवति; यहा पर बलवत्यपि शरीरे, साध्येऽपि प्रयोजने हीनसत्वतया न प्रवर्ग ते तही-तरायं, तदेवमुक्तांत. रायप्रकृतयः ॥ 3 ॥ संप्रति समानस्थितिकतया घातिकमतया च प्रत्यासन्नत्वाद्दर्शनावरणस्योत्तरप्रकृतीः प्रतिपादयति ॥मूल्म् ॥-न्य्न्नेय्रोदिकेव्ल्-द्स्न्न् आवरणयं नवे चनहा ॥ निदापयलाहिं उहा । निद्दाश्रुत्तथीगाही ॥ 4 ॥ व्याख्या-इह दर्शनावरणं बंधे नदये सत्तायां च त्रिधा प्राप्यते, तद्यथा-कदाचिच्चतुर्धा, कदाचित् षोढा, कदाचिञ्च नवधा. तत्र कथं चतुर्धा ? कधे षो ॥ 7 ॥ Page #274 -------------------------------------------------------------------------- ________________ पंचसं नाग 1 टीका ॥ 27 ॥ ढा? कथं नवधा ? इति तीनपि प्रकारान् दर्शयन् प्रथमतश्चतुर्धा दर्शयति-दर्शनावरणं चतु. र्धा चतुःप्रकारं नवति. कथमित्याह--नयनेतरावधिकेवलेषु, नयनेतरावधिकेवल विषयं सत्, से सूत्रे तु सप्तम्या अदर्शनं लोपात्, लोपश्च प्राकृतत्वात्, एष चात्र नावार्थ:-दर्शनावरणं य दा चतुर्धा बंधे नदये सत्तायां वा विवक्ष्यते, तदेवंरूपं तदाऽवगंतव्यं. यथा नयनदर्शनावरमितरदर्शनावरणमवधिदर्शनावरणं केवलदर्शनावरणं चेति. तत्र नयनान्या दर्शनं नयनद. र्शनं, तस्यावरणं नयनदर्शनावरणं, इतरैर्नयनवरिंईयैर्मनसा च दर्शनमितरदर्शनं, तस्यावरणं इतरदर्शनावरणं, अचक्षुर्दर्शनावरणमित्यर्थः, अवधिरेव दर्शनमवधिदर्शनं, तस्यावरणमवधिदर्शनावरणं, केवलमेव दर्शनं केवणदर्श नं, तस्यावरणं केवलदर्शनावरणं. तथा तदेव दर्शनावरणचतुष्टयं निक्षप्रचलाभ्यां सह षोढा नवति, तत्र ज्ञ कुत्सायां, नियतं शति कुत्सितत्वमविस्पष्टत्वं गति चैतन्यं यस्यां स्वापाव- स्थायां सा निश, नखछोटिकामात्रेण यस्यां प्रबोध नपजायते, सा स्वापावस्था निज्ञ. तदिपाकवेद्या कर्मप्रकृतिरपि निज्ञ, कारणे कार्योपचारात्. तथा उपविष्ट ऊर्ध्वस्थितो वा प्रच ॥ ॥ Page #275 -------------------------------------------------------------------------- ________________ नाग 1 पंचसंलति घूर्णते यस्यां स्वापावस्थायां सा प्रचला, तपिआकवेद्या कर्मप्रकृतिरपि प्रचला. दर्शना- 2. वरणषट्कग्रहणे च सर्वत्रापीदमेव दर्शनावरणषट्कं ग्राह्य. एतदेव दर्शनावरणषट्कं निश टीका दिछिक्तप्रकृतिस्त्यानहिनिः सहितं नवधा दृष्टव्यमिति शेषः, सूत्रे च विनक्तिलोप पार्स्स्त्वा॥27॥ t. निशदी निज्ञप्रचलाशब्दौ हिरुक्तौ वाचकत्वेन ययोस्ते निशदिविरुक्ते निशनिश. प्रचला. शब्दौ हिरुक्तौ वाचकत्वेन ययोस्ते निशदिधिक्ते निज्ञनिज्ञ प्रचलाप्रचला चेत्यर्थः. तत्र निशतोऽतिशायिनी निज्ञ निज्ञनिज्ञ, मध्यपदलोपी समासः, तस्यां हि चैतन्यस्याऽत्यंतमस्फु. टीनूतत्वाद्वहुन्निर्घोलनाप्रकारैः प्रबोधो नवति. ततः सुखप्रबोधहेतुनिशतोऽस्या अतिशायिनीत्वं. तहिपाकवेद्या कर्मप्रकृतिरपि निशानिशा, नपचारात्, तथा प्रचलातोऽतिशायिनी प्रचला. प्रचला. सा हि चंक्रमणादिकमपि कुर्वत नदयमधिगति; ततः स्थानस्थितस्वस्तृनवप्रचलापेकया अस्या अतिशायिनीत्वं. तथा स्त्याना पिंमीनूता झहिरात्मशक्तिरूपा यस्यां स्वापाव. स्थायां सा स्त्यानहि, तनावे हि प्रश्रमसंहननस्य केशवाईबलसदृशी शक्तिरुपजायते. तथा च श्रूयते प्रवचने ॥ 23 ॥ 35 Page #276 -------------------------------------------------------------------------- ________________ नागर पंचसं वचित्प्रदेशे कोऽपि क्षुल्लको विपाकप्राप्तस्त्यानहिनिशसहितो हिरदेन दिवा खलीकृतः, Joad tatastasmin hirade बान्निनिवेशो रजन्यां स्त्यानयुदये वर्तमानः समुदाय तदंतयुगलमु. टीका पाट्य स्वोपाश्रयारि च प्रक्षिप्य पुनः प्रसुप्तवानित्यादि. नक्तं च-सुहपमिबोहो निदा । ॥ 7 ॥ हपमिबोदो य निनिद्दा य ॥ पयला हो ग्यिस्स न । पयलापयला य चंकमतो ॥ 1 ॥ श्रीणही पुण अश्स-किलिष्ठकम्मस्स वेयणे होश ॥ मदनिदा दिणचिंतिय । वावारए साद. NI पायं ॥ 1 ॥ इति. स्त्यानर्मिविपाकवेद्या कर्मप्रकृतिरपि स्त्यानादिः, कारणे कार्योपचारात्. इदं च निशपंचकं प्राप्ताया दर्शनलब्धेपघातकृत, दर्शनावरणचतुष्टयं तु मूलत एव दर्शनलब्धेरिति. तदेवमुक्ता ज्ञानावरणदर्शनावरणांतरायाणामुत्तरप्रकृतयः, ज्ञानावरणादीनि च घातिकर्माणि, ततो घातिकर्मप्रस्तावात्संप्रति मोहनीयस्योत्तरप्रकृतीरुपदर्शयति ॥ 4 ॥ ॥मूल्म् ॥-सोलस कसाय नवनो-कसायदंसतिगं च मोहणीय ॥ सुरनरतिरि- निरयाक-सायासायं च नीनचं ॥ 5 ॥ व्याख्या-इह मोहनीयं विधा, दर्शनमोहनीय चारित्रमोहनीयं च, तत्र बहुवक्तव्यत्वात्प्रथमतश्चारित्रमोहनीयं निर्दिशति. षोमश कषाया न ॥ ॥ Page #277 -------------------------------------------------------------------------- ________________ पंच saM0 टीका ॥ 275 ॥ व नोकषायाः प्रानिरूपितशब्दार्थाः क्रोधमानमायालोनाः, ते च प्रत्येकमनंतानुबंध्यप्रत्याख्यानप्रत्याख्यानावरण संज्वलनभेदाच्चतुर्धा, ततः षोमश तत्रानंतं संसारमनुबभंतीत्येवंशी - अनंतानुबंधिनः नक्तं च- अनंतान्यनुवनंति । यतो जन्मानि नूतये ॥ ततोऽनंतानुबंध्याख्याः । क्रोधाद्येषु नियोजिताः ॥ 1 ॥ एषां च संयोजना इति द्वितीयं नाम, तत्रायमन्वर्थःसंयोज्यंते संबंध्यतेऽनंत संख्यैर्नवैर्जतवो यैस्ते संयोजनाः, नक्तं च- संयोजयंति यन्नर - मनंतसंख्यैर्भवैः कषायास्ते ॥ संयोजनतानंता - नुबंधिता चार्थतस्तेषां ॥ 1 ॥ तथा न विद्यते स्वल्पमपि प्रत्याख्यानं येषामुदयात्ते अप्रत्याख्यानाः नक्तं च- नाल्पमप्युत्सदेद्येषां । प्रत्याख्यानमिहोदयात् ॥ प्रत्याख्यानसंज्ञाऽतो । द्वितीयेषु निवेशिता ॥ 1 ॥ तथा प्रत्याख्यानं सर्वविरतिरूपमात्रियते यैस्ते प्रत्याख्यानावरणाः श्राह च - सर्वसा वद्यविरतिः । प्रत्याख्यानमुदाहृतं ॥ तदावरणसंज्ञाऽत - स्तृतीयेषु निवेशिता ॥ 1 ॥ तथा पपदोपसर्गसन्निपाते सति चारित्रिणमपि सम् ईषत् ज्वलयंतीति संज्वलनाः, नक्तं च-संज्वलति यतिं य-त्संविग्नं सर्वपापविरतमपि । तस्मात्संज्वलना i-त्यप्रशमकरा निरुच्यते ॥ नाग 1 ॥ 175 ॥ Page #278 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 276 ॥ ॥ 1 // अन्यत्राप्युक्तं शब्दादीन् विषयान् प्राप्य । संज्वलंति यतो मुहुः ॥ अतः संज्वलनाह्वानं । चतुर्थानामिहोच्यते ॥ 1 ॥ तथा नोकपाया इति नोशब्दः साहचर्ये, ततः कषायैः सहचारिणः सदवर्त्तिनो ये ते नोकषायाः, कैः कषायैः सहचारिणः ? इति चेमुच्यते - श्रा दशनिः तथा नायेषु द्वादशसु कषायेषु कीलेषु नोकपायाणामवस्थानसंज्ञवः, तदनंत रमेव तेषामपि कृपणाय रूपकस्य प्रवृत्तेः, अथवा एते प्रादुर्भवतोऽवश्यं कषायानुद्दीपयंति, ततः कषायसहचारिणः उक्तं च- कषाय सदवर्त्तित्वा-त्कषायप्रेरणादपि ॥ दास्यादिनवकस्योक्ता । नोकषायकषायता ॥ 1 ॥ ते च नोकषाया नव, तद्यथा - वेदत्रिकं, दास्यादिषट्कंच. तत्र वेदत्रिकं स्त्रीवेदः पुरुषवेदो नपुंसकवेदश्व तंत्र यदुदये स्त्रियाः पुंस्य जिलाब, पि. तोदये मधुरानिलापवत् स स्त्रीवेदः यमुदयवशात्पुंसः स्त्रियामनिलापः श्लेष्मोदयादम्लाजिलापवत् स पुरुषवेद:, यडुदयवशात्पुनः स्त्रीपुंसयोरुपर्यभिलाषः, पित्तश्लेष्मोदये मज्जिका. जिलापवत् स नपुंसक वेदः. दास्यादिषट्कं दास्यरत्यर तिनयशोकजुगुप्सालक्षणं, तत्र यदयवशात्सनिमित्तं श्रनिमित्तं वा दसति स्मयते वा तद् हास्यमोहनीयं यदुदयाद्वाह्याभ्यंतरेषु भाग 1 ॥ 276 ॥ Page #279 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 277 ॥ वस्तुषु विषये प्रमोदमावते तत् रतिमोहनीयं यदुदयवशात्पुनर्बाह्याभ्यंतरेषु वस्तुष्वप्रीतिमाघते तत् अरतिमोहनीयं यडुदयात्मियविप्रयोगादौ स्वोरस्ताममाक्रंदति, भूपीठे च लुटति, दीर्घ निःश्वसिति तत् शोकमोहनीयं यडुदयवशात्सनिमित्तमनिमित्तं वा तथारूपस्वसं कल्पतो बिज्ञेति तद् जयमोहनीयं यडुदयवशात्पुनः शुनमशुनं वा वस्तु जुगुप्सते तद् जुगुप्सामोहनीयं. दर्शनमोहनीयं दर्शन त्रिकं, तद्यथा-- मिथ्यात्वं समग्मिथ्यात्वं सम्यक्त्वं च तत्र यडुदयवशाजिनप्रणिततत्वाऽश्रानं तन्मिथ्यात्वं यदयवशात्पुनर्जिनप्रणीतं तत्वं न सम्यक् ते, नापि निंदति तत्सम्यग्मिथ्यात्वं. यदुदयवशात्पुन र्जिनप्रणिततत्वं सम्यक् श्रते तत्सम्यक्त्वं तदेवमुक्ता मोहनीयोत्तरप्रकृतयः संप्रति मूलक्रमप्रामाण्यानुमरणादायुष्कस्योत्तरप्रकृती दर्शयति- ' सुरनर तिरिनिरयाऊ i. ति आयुषश्चतस्रः प्रकृतयः, तद्यथा- सुरायुर्नरायुस्तिर्यगायुर्निरयायुरिति सांप्रतमल्पवक्तव्य - त्वाछेदनीय गोत्रयोरुत्तरप्रकृती राह -' सायासायं च नीनचं ' वेदनीयस्य द्वे प्रकृती, तद्यथासातमासतं च, सातवेदनीयमसात वेदनीयं चेत्यर्थः तत्र यडुदयवशादारोग्य विषयोपोगा नाग 1 / / 277 ॥ Page #280 -------------------------------------------------------------------------- ________________ नागर पंच टीका ॥ 20 ॥ दिजनितमालादरूपं सातं सुखं वेदयते तत्सातवेदनीयं, तपिरीतं चाऽसातवेदनीयं. गोत्रस्या- पि उत्तरप्रकृती श्मे, तद्यथा-नच्चैगोत्रं नीचैर्गोत्रं च. तत्र यजुदयवशाउत्तमजातिकुलतपोरूपैश्वर्यश्रुतसत्काराऽन्युबानासनप्रदानांजलिप्रग्रहसंलवस्तदुबैर्गोत्रं. यदुदयवशात्पुनानादिसंपन्नोऽपि निंदां बनते हीनजात्यादिसनवं च तत्रीचैर्गोतं. ॥ 5 ॥ सांप्रतं गोत्रेण सह समानस्थितिकत्वादेतदनंतरं नामकर्मणः प्रकृतयः प्ररूपयितव्याः, ताश्च धिआ, पिंमप्रकृतयः प्रत्येकप्रकृतयश्च. तत्र प्रथमतः पिंमप्रकृतीः प्ररूपयति ॥ मूलम् ॥-ग्जाइस्रीर्ण्ग्ण् । बंधणसंघायणं च संघयणं ॥ संगणवनगंधरस-फासाणुपुश्विविदगगई ॥ 6 ॥ व्याख्या--गम्यते तश्राविधकर्मसचिवैर्जी वैः प्राप्यते इति गतिः, नारकत्वादिपर्यायपरिणतिः, सा चतुर्धा, तद्यथा-नरकगतिस्तिर्यग्गतिर्मनुष्यगतिर्देवगतिश्च. तहिपाकवेद्या कर्मप्रकृतिरपि गतिः, सापि चतुर्धा, तथा एकेश्यिआदीनामेकेश्यित्वादिरूपस- मानपरिणामलक्षणमेकेडियादिशब्दव्यपदेशनाक् यत्सामान्यं, सा जातिः, तहिपाकवेद्या कमप्रकृतिरपि जातिः. इदमत्र तात्पर्य-व्यरूपमिश्यिमंगोपांगनामेंशियपर्याप्तिनामसाम ॥ ॥ Page #281 -------------------------------------------------------------------------- ________________ पंचसं t si.I. नावरूपं तु स्पर्शनादीडियावरणहयोपशमसामर्थ्यात, कायोपशमिकानींशियाणीति नाग 1 वचनात. यत्पुनरेकेश्यिआदिशब्दप्रवृत्तिनिबंधनं तश्रारूपसमानपरिणतिलक्षणं सामान्यं तदन-र टीका HE न्यसाध्यत्वाजातिनामनिबंधनमिति, नक्तं च-अव्यन्निचारिणा सादृश्येनैकीकृतोऽर्थात्मा ॥ 7 ॥ जातिरिति; तन्निमिनं जातिनाम, तच्च पंचधा. तद्यथा-एकेंयिजातिः, हीयिजातिः, त्री. यिजातिः, चतुरिंश्यिजातिः, पंचेंश्यिजातिरिति. तथा शीर्यते इति शरीरं, तच्च पंचधा, त. द्यथा-औदारिकं वैक्रिय आहारकं तैजसं कामणं च. एतानि च प्रागेव व्याख्यातानि. एतदि. पाकवेद्यं कर्मापि शरीरनाम पंचधा. तत्र यौदयवशादौदारिकशरीरप्रायोग्यान्पुजलानादायौ. दारिकशरीररूपतया परिणमय्य च जीवप्रदशैः सहाऽन्योऽन्यानुगमरूपतया संबंधयति तदौदारिकशरीरनाम. एवं शेषशरीरनामस्वपि नावना कार्या. तथा 'अंगति' पदैकदेशे पदस. मुदायोपचारादंगोपांगं, तत्रांगानि अष्टौ शिरःप्रतीनिनक्तं c-सीर्मुरोय्र्प्त्थी|दो बा- ॥ 2 ॥ दू करुया य अठंगा'. तदवयवनूतान्यंगुल्यादीन्युपांगानि; शेषाणि तु तत्प्रत्यवयवनूतानि अंगुलिपर्व रेखादीनि अंगोपांगानि. अंगानि च नपांगानि च अंगोपांगानि च अंगोपांगानि. Page #282 -------------------------------------------------------------------------- ________________ Ho टीका - स्याहावसंख्येय इत्येकशेषः ' तनिमित्तं नामकर्म अंगोपांग; तबिधा-औदारिकांगोपांग, नाग 1 - वैक्रियांगोपांग, आहारकांगोपांग च. तत्र यजुदयवशादौदारिकशरीरत्वेन परिणतानां पुजला.. नामंगोपांगविनागपरिणतिरुपजायते तदौदारिकांगोपांमनाम. एवं वैक्रियाहारकांगोपांगनानी अपि नावनीये. तैजसकार्मणशरीरयोस्तु जीवप्रदेशसंस्थानानुरोधित्वान्नास्त्यंगोपांगसंनवः, तथा बध्यतेऽनेनेति बंधनं, यौदयवशादौदारिकादिपुजतानां गृहीतानां गृह्यमाणानां च यः परस्परं संबंध नपजायते, आह च प्रज्ञापनामूलटीकाकार:- विद्यते तत्कर्म, यानिमित्ताद् ध्यादिसंयोगापतिराविनवति, यथा काष्टक्ष्यैकत्वकरणे जतु कारणमिति. तच्च पंचप्रकारं वदयमाणस्वरूपं. तथा संघात्यंते पिंडीक्रियते औदारिकादिपुजला येन तत्संघातनं, यौदयवशादौदारिकादिषु पुजला औदारिकादिशरीररचनानुकारिसंघातरूपा जायंते. तच्च पंचधा व. क्यमाणस्वरूपं. तथा 'संघयणंति' संहननं नाम अस्थिरचनाविशेषः, स चौदारिकशरीर ॥ 7 ॥ एव, नान्येषु शरीरेषु, तेषामस्थिरहितत्वात्. तच्च षोढा-वजर्षननाराचं, रुपननाराचं, ना. राचं, अआईनाराचं, कीलिका, सेवार्न च. तत्र वजं कीलिका, रुषन्नः परिवेष्टनपट्टः, नाराच Page #283 -------------------------------------------------------------------------- ________________ __ पंचसं टीका ॥ 1 ॥ मुन्नयतो मर्कटबंधः, ततश्च क्ष्योरस्थनोरुनयतो मर्कटबंधेन बक्ष्योः, पट्टाकृतिना तृतीयेनास्थ्नानाग 1 परिवेष्टितयोरुपरि तदस्थित्रयन्नेदि कीलिकाख्यं वजनामकमस्थि यत्र नवति तवर्षन्ननाराचसंझकं प्रश्रमं संहननं. यत्पुनः कीलिकारहितं संहननं तहषन्ननाराचं हितीयं संहननं. तमा यत्र अस्थनोमर्कटबंध एव केवलस्तनाराचसंझंतृतीयं संहननं.यत्र पुनरेकपाधै मर्कटबंधो हिती. यपाचेच कीलिकाबंधस्तदईनाराचसंझंचतुर्थ संहननं.तथा यत्र अस्थीनि कालिकामात्रबहान्ये. व नवंति, तत्कालिकाख्यं पंचमं संहननं, यत्र पुनःपरस्परं पर्यंतमात्रसंस्पर्शलकणां सेवामा गतान्यस्थीनि नवंति, नित्यमेव च स्नेहान्यंगादिपरिशीलनामाकांति, तत्सेवा ख्यं षष्टं संहननं. एतनिबंधनं संहनननामापि षोढा. तद्यथा-वजर्षन्ननाराचसंहनननाम, पत्नना. | राचनाम, नाराचनाम, अआईनाराचनाम, कीलिकानाम सेवार्त्तनाम च. तत्र यौदयवशाहज. पत्ननाराचसंहनन नवति, तवर्षननाराचसंहनननाम, एवं शेषसंहनननामस्वपि नाव- ॥ 3 ॥ नीयं. तथा संस्थानमाकारविशेषः, तेष्वेव गृहीतसंघातितबहेष्वौदारिकादिषु पुज्लेषु संस्था. नविशेषो यस्य कर्मण नदयात्प्रादुर्भवति तत्संस्थाननाम. तच्च षोढा, तद्यथा-समचतुरस्रं, Page #284 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 2 ॥ न्यग्रोधपरिमंझलं, सादि, कुजं, वामनं, हुं चेति. तत्र यदुदयादसुमतां समचतुरस्र संस्थान. नाग 1 मुपजायते, तत्समचतुरस्रसंस्थाननाम, यदुदयान्न्यग्रोधपरिमंडलं संस्थानं tannyagrodhaparimaME डलनाम, एवं शेशण्यपि वाच्यानि. तत्र समचतुरस्रमिति समाः सामुश्किशास्त्रोक्तप्रमाणलदाणाऽविसंवादिन्यश्चतस्रोऽस्रयश्चतुर्दिग्विनागोपलदिताः शरीरावयवा यस्य तत्समचतुरस्रं संस्थानं, 'समासांतात्प्रत्ययः' न्यग्रोधवत्परिमंमलं यस्य तन्न्यग्रोधपरिमंमलं. यथा न्यग्रोध नपरि संपूर्णप्रमाणोऽवस्तु हीनः, तथा यत्संस्थानं नान्नेरुपरि संपूर्णप्रमाणं, अधस्तु न तया, र तन्न्यग्रोधपरिमंमलं. तश्रा आदिरिदोत्सेधाख्यो नान्नेरधस्तनो देहानागो गृह्यते, ततः सह आदिना नान्नेरधस्तनन्नागेन यत्रोक्तप्रमाणलक्षणेन वर्तत इति सादि, यद्यपि च सर्वमपि शरी. रमादिना सह वर्नते, तथापि सादित्वविशेषणाऽन्यथाऽनुपपत्त्या विशिष्ट एव प्र्मान्न्ल्क्स्स्न्नो। पपन्न आदिरिह बन्यते; तत नक्तं यथोक्तप्रमाणलक्षणेनेति. इदमुक्तं नवति-यसंस्थानं ॥ 2 ॥ नानेरधः प्रमाणोपपत्रं, नपरि च हीनं तत्सादीति. अपरे तु साचीति पति. तत्र साचीति प्रवचनवेदिनः शाल्मलीतरुमाचरते, ततः साचीव यत्संस्थानं तत्साचि. यथा शाल्मलीतरोः Page #285 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 283 ॥ riasis मतिपुष्टमुपरि च न तदनुरूपा महाविशालता, तदस्यापि संस्थानस्यावोजागः परिपूर्णो भवति, उपरितननागस्तु नेति भावः तथा यत्र शिरो ग्रीवं हस्तपादादिकं च यथोक्तप्रमाणलक्षणोपेतं, नरनदरादि च मंडनं तत्कुजसंस्थानं यत्र पुनरुरन्दरादि प्रमाणलक्षणोपेतं, हस्तपादादिकं च दीनं, तहामनं संस्थानं यत्र तु सर्वेऽप्यवयवाः प्रमाणलक्षणपरिभ्रष्टास्तत् हुं संस्थानं. तथा वते क्रियते शरीरमनेनेति वर्णः, स च पंचप्रकारः, श्वेतपीतरक्तनीलकृष्णदात् तन्निबंधनं नामापि पंचधा तत्र यदुदयवशाज्जंतुशरीरे श्वेतवर्णप्रादुर्भावो, यथा बलाकादीनां तत् श्वेतवर्णनाम. एवं शेषाण्यपि वर्णनामानि जावनीयानि तथा ' वस्तगंध aI'gaMdhyate प्रायते इति गंधः, स च दिवा. सुरनिगंधो दुरनिगंधश्च तन्निबंधनं नामापि द्विधा. तत्र यडुदयवशाऊंतुशरीरेषु सुरनिगंध नपजायते, यथा शतपत्रमालती कुसुमादीनां तत्सुर जिगंधनाम; एवमेतद्विपरीतं दुरनिगंधनामापि जावनीयं तथा ' रस आस्वादनस्नेहनयोः ' रस्यते प्रास्वाद्यते इति रसः, स च पंचधा - तिक्तकटुकषायाम्लमधुरजेदात् त जाग 1 ॥ 283 ॥ Page #286 -------------------------------------------------------------------------- ________________ पंच saM0 टीका ॥ 284 ॥ निबंधनं नामापि पंचधा, तत्र यडुदयवशाजंतुशरीरेषु तिक्तो रसो जवति, यथा मरिचादीनां, ततिक्तरसनाम. एवं शेषाण्यपि रसनामानि जावनीयानि तथा ' युपस्पृश संस्पर्शे ' स्पृश्यते इति स्पर्शः, स च कर्कशमृडुलघु गुरु स्निग्धरूकशीतोष्ण ने दादष्टप्रकारः, तन्निबंधनं नामाप्यष्टजेदं तत्र यदुदयाऊंतुशरीरेषु कर्कशस्पर्शो भवति, यथा पाषाणविशेषादीनां तकर्कश स्पर्शनाम. एवं शेषाण्यपि स्पर्शनामानि जावनीयानि. तथा कूर्परलांगल गोमूत्रिकाकाररूपेण यथाक्रमं द्वित्रिचतुःसमयप्रमाणेन विग्रहेण जवांतरोत्पत्तिस्थानं गतो जीवस्याऽनुश्रे लिनियतागमनपरिपाटी प्रानुपूर्वी, तहिपाकवेद्या कर्मप्रकृतिरपि कारणे कार्योपचारात् श्रानुपूर्वी सा च चतुर्धा तद्यथा - नरकगत्यानुपूर्वी, तिर्यगत्यानुपूर्वी, मनुष्यगत्यानुपूर्वी, देवगत्यानुपूर्वी च तथा विहायसा गतिर्गमनं विहायोगतिः, ननु सर्वगतत्वाद्विहायसस्ततोऽन्यत्र गतिर्न संभवतीति किमर्थं विहायसा विशेषणं ? व्यवच्छेनावात् सत्यमेतत् किंतु यदि गतिरित्येवोच्यते ततो नाम्नः प्रथमप्रकृतिरपि गतिरस्ती - ति पौनरुक्त्याशंका स्यात्, ततस्तच्यवच्छेदार्थ विहायसा विशेषणं विहायसा गतिर्न तु ना नाग 1 ॥ 384 ॥ Page #287 -------------------------------------------------------------------------- ________________ पंचसंरकत्वादिपरिणतिरूपति विहायोगतिः. सा धिआ-प्रशस्ता अप्रशस्ता च. तत्र प्रशस्ता हंसग- नाग 1 टीका _ जवृषन्नादीनां, अप्रशस्ता खरोष्ट्रमहिषादीनां. तहिपाकवेद्या कर्मप्रकृतिरपि धिप्रकारा विहा-2 - योगतिः. तदेवमुक्ताः पिंडप्रकृतयः, एतासां चावांतरनेदाः सर्वसंख्यया पंचषष्टिः ॥ 6 ॥ sN॥25॥ prati प्रत्येकप्रकृतयो वक्तव्याः, ताश्च हिंधा, सप्रतिपदा अप्रतिपदाश्च. तत्राल्पवक्तव्यत्वात्प्रथ. 27 मतोऽप्रतिपक्षप्रत्येकप्रकृतीरुपदर्शयति ॥ मूलम् ॥-अगुरुयलहु नवघायं । परघानस्सास प्रायवुजोयं ॥ निम्माणतिचनामं च । चोइस अमपिंझपनेया ॥ 7 ॥ व्याख्या-अगुरुलघुनाम, यौदयवशादसुमतां शरीराणि न गुरूणि नापि लघूनि, नापि गुरुलघूनि, किंत्वगुरुलघुपरिणामपरिणतानि नवंति. 'नवघायति ' यदयवशात्स्वशरीरावयवैरेव शरीरांतः परिवईमानैः प्रतिजिह्नागलवृंदलकचोरोदंतादिन्निरुपदन्यते, यक्षा स्वयंकृतोद्वंधन नैरवप्रपातादिनिस्तपघातनाम. तथा यदुदयवशा- ॥ 5 ॥ दोजस्वी दर्शनमात्रेण वाक्सौष्टवेन वा महानृपसनायामपि गतिः, सत्यानामपि त्रासमुत्पादयति, प्रतिवादिनश्च प्रतिन्नाविघातं करोति तत्पराघातनाम. तथा यदुदयवशादात्मन नच्छा Page #288 -------------------------------------------------------------------------- ________________ पंचसं0 सनिःश्वासलब्धिरुपजायते तच्छासनाम, तथा यदुदयाऊंतुशरीराणि स्वरूपेणाऽनुष्णान्यपि नाग 1 उष्णप्रकाशलकणमातपं कुर्वति तदातपनाम; तहिपाकश्च नानुमंझलगतनूकायिकेष्वेव, न. टीका वह्नौ, प्रवचनप्रतिषेधात; तत्रोष्णत्वमुष्णस्पर्शनामोदयात्, नत्कटलोहितवर्णनामोदयाच्च प्र्॥6॥ काशकत्वमिति, तथा यदुदयवशाऊतुशरीराण्यनुष्णप्रकाशरूपमुद्योतं कुर्वति, यथा यतिदे. र वोत्तरवैक्रियचंग्रहनक्षत्रतारा विमानरत्नौषधयः, तद्योतनाम. तथा यदुदयवशाऊतुशरीरेषु भार स्वजात्यनुसारेणांगप्रत्यंगानां प्रतिनियतस्थानवर्त्तिता नरति तनिर्माणनाम, तच्च सूत्रधारकञ्ल्पं, तदनावे हि ततकल्पैरंगोपांगनामादिग्निनिर्वनितानामपि शिरनदरादीनां स्थानवृत्तेर नियमो नवेत्, तथा ya'dayavazAdaSTamahAprAtihAryapramukhAzcatustriMzadatizayAH प्रा:पंति तत्ती करनाम. 'चोदसामपिंडतेया इति' अत्र यथासंख्येन योजना, प्रागुक्त गाथानिर्दिष्टाश्चतुदश पिंप्रकृतयः, अवांतरन्नेदपिंझात्मिकाः प्रकृतयः पिंमप्रकृतय इति व्युत्पत्तेः, इमास्त्वष्टौ ॥ 26 ॥ प्रत्येकप्रकृतयः. तदेवमुक्ता अप्रतिपदाः प्रत्येकप्रकृतयः ॥ 7 ॥ संप्रति परस्परप्रतिपक्षाः प्र. त्येकप्रकतीरनिधत्ते Page #289 -------------------------------------------------------------------------- ________________ पंचसं नाग 1 ___टीका ॥ 27 ॥ ॥ मूलम् ॥-तसबायरपजनं । पत्तेयधिरं सुन्नं च नायवं ॥ सुस्सरसुन्नग्गपजं । ज- सकित्ती सेयरा वीसं ॥ 7 ॥ व्याख्या-त्रसबादरपर्याप्तप्रत्येकस्थिरशुनसुस्वरसुनगादेययशाकीयः सप्रतिपक्षप्रकृतिसहिताः सर्वसंख्यया विंशतिप्रकृतयो नवंति. तत्र त्रसंति नष्णाद्यन्नितप्ताः संतो विवक्षितस्थानाऽजिते, गति च गयाद्यासेवनार्थ स्थानांतरमिति त्र. सा हींझियादयः, तहिपाकवेद्या कर्मप्रकृतिरपि त्रस नाम; तहिपरीतं स्थावरनाम, यदुदयव. शादुष्णाद्यन्नितापेऽपि तत्स्थानपरिदाराऽसमर्थाः पृश्रिव्यप्तजोवायुवनस्पतयः स्थावरा जायंते. तथा बादरनाम, यदयाळीवा बादरा नवंति, बादरत्वं परिणाम विशेषः, यशात्पृथिव्यादेरे- कैकस्य जंतुशरीरस्य चक्षुर्ग्राह्यत्वाऽनावेऽपि बहूनां समुदाये चक्षुषा ग्रहणं नवत्ति; तपिरी तं सूदमनाम, यजुदयावहूनामपि समुदितानां जंतुशरीराणां चक्षुर्ग्राह्यता न भवति. पर्या. तकनाम, यौदयवशात्स्वयोग्यपर्याप्तिनिर्वनसमों नवति. तविपरीतमपर्याप्तनाम, य. दयवशात्स्वयोग्यपर्यातिनिर्वर्तनसमर्थो न नवति. तथा यदयाङीवं जीवं प्रति निन्नं श. रीरमुपजायते तत्प्रत्येकनाम; तस्योदयः प्रत्येकशरीरिणां, प्रत्येकशरीरिणश्च नारकाऽमरम. मर ॥ ॥ Page #290 -------------------------------------------------------------------------- ________________ नाग' पंचसं Y टीका ॥ नुष्यहींश्यिआदयः पृश्रिव्यादयः कपिञ्छादितरवश्व, ननु यदि प्रत्येकनाम्न नदयः कपिछादिवृक्षादीनामिष्यते तर्हि तेषां जीवंजीवंप्रति निनं शरीरं नवेत, न च तवति, यतः कपिचाश्वचपीलुसेख्वादीनां मूलस्कंधत्वशाखादयः प्र त्येकमसंख्येयजीवा इष्यंते, यत नक्तं प्रज्ञापनायां एकास्थिकबहुवीजवृक्षप्ररूपणावसरे-'ए एसि मूला असंखिजजीविया कंदावि खंधावि तयावि सालावि पवालावि एत्ता पत्तेयजीवि. या इत्यादि ' मूलादयश्च फलपर्यंताः सर्वेऽप्येकशरीराकारा नपलन्यते, देवदत्तशरीरवत्, य. पाहि देवदत्तशरीरमखममेकरूपमुपलभ्यते, तन्मूलादयोऽपि, तत एकशरीरात्मकाः कपिछादयः, ते चाऽसंख्येयजीवाः, नतः कथं ते प्रत्येकशरीरिणः ? नच्यते-प्रत्येकशरीरिण एव ते, तेषां मूलादिष्वसंख्येयानामपि जीवानां निनन्निनशरीरसंन्नवात्, केवलं श्लेषव्यविमिश्रितसकलसर्षपवरिव प्रबलरागद्देषोपचिततश्रारूपप्रत्येकनामकर्मपुजलोदयतस्ते तथा परस्परवि- मिश्रशरीरा जायते. तथा चोक्तं प्रज्ञापनायामेव-'जह सगलसरिसवाणं । सिलेसमिस्सावटिया वट्टी ॥ पनेयसरीराणं । तद हुंति सरीरसंघाया ॥ 1 ॥ जह वा तिलपप्पमिया । ॥ shnn॥ B.. Page #291 -------------------------------------------------------------------------- ________________ ___पंचसं0 बहुपहिं तिलेहिं मीसिया संती ॥ पनेयसरीराणं । तद होति सरीरसंघाया ॥ 2 ॥ गाथा- नाग 1 ___टीका यस्याप्ययमकरार्थः-या सकलसर्षपाणां श्लेषव्येण मिश्रीकृतानां वर्तिता वलिता व तिः, यथा बहुन्निस्तिलैर्विमिश्रिता सती तिलपर्पटिका नवति, तथा प्रत्येकशरीराणां shriir॥shyaa संघाताः. इयमत्र नावना-यथा तस्यां वत्तौं सकलसर्षपाः परस्परं निनाः, नाऽन्योऽन्यानुमन वेधनाजस्ता प्रदर्शनातू, अत एव सकल ग्रहणं, येन स्पष्टमेवाऽन्योन्यानुवेधाऽनावः प्रती यते. एवं वृक्षादावपि मूलादिषु प्रत्येकमसंख्येया अपि जीवाः परस्पर विलिनशरीराः, यथा च ते सर्षपाः श्लेषयसंपर्कमाहात्म्यात्परस्परं विमिना जातास्तथा प्रत्येकशरीरिणोऽपि प्र. त्येकनामकर्मपुजलोदयतः परस्परसंहता जाता इति. तथा यौदयवशादनंतानां जीवानामेके शरीरं नवति तत्साधारणनाम. ननु कश्रमतानां जीवानामेकं शरीरमुत्पद्यते ? तथाहिक -य एव प्रश्रममुत्पत्तिमागतस्तेन तहरीरं निष्पादितं, अन्योऽन्यानुगमनेन च सर्वात्मना ॥ ॥ क्रोडीकृत, ततः कथं तत्रान्येषां जीवानामवकाशः? न खलु देवदत्तशरीरे देवदत्त इव सक. लशरीरेण सहाऽन्योन्यानुगमपुरस्सरमन्येऽपि जीवाः प्रापंति, तथा दर्शनात्. 37 Page #292 -------------------------------------------------------------------------- ________________ पंचसं टीका 2 ॥ अपि च सत्यप्यवकाशे येनैव तवरीरं निष्पाद्याऽन्योन्यानुगमेन क्रोमीकृतं स एव तत्रनाग 1 प्रधान इति तस्यैव पर्याप्ताऽपर्याप्तव्यवस्था प्राणापानादियोग्यपुजलोपादानं वा नवेत, न शेपाणामिति. tadetada'samyak , जिनवचनपरिज्ञानाऽनावात्. ते ह्यनंता अपि जीवास्तग्राविध कर्मोदयसामर्थ्यतः समकमेवोत्पत्तिदेशमधितिष्टंति, समकमेव तहरीराश्रिताः पर्याप्तीनिर्व यितुमारनंते, समकमेव च पर्याप्ता नवंति, समकमेव च प्राणापानादियोग्यान्पुजलानादयते. यच्चैकस्य पुजलान्यवहरणं, तदन्येषामनंतानामपि साधारणं, यच्चानंताना, तस्विक्षित स्यापि जीवस्य; ततो न काचिदनुपपत्तिरिति. उक्तं च प्रज्ञापनायां-समयं वक्रताणं । स- मयं तेसिं सरीरनिप्फत्ती ॥ समयं आणुग्गहणं । समयं नस्सासनिस्सासा ॥ 1 ॥ एगस्त नजं गहणं । बदूण साहारणाणं तं चेव ॥ जं बहुयाणं गहणं । समासन तंपि एगस्स ॥ ॥ ॥ साहारणमादारो । साहारणमाणपाणगहणं च ॥ सादारणजीवाणं । सादारणल- ॥ 2 ॥ कणं एयं ॥ 3 ॥ इति. तथा यदयात् शरीरावयवानां शिरोऽस्थिदंतानां स्थिरता नवति तस्थिरनाम. तहिपरीतमस्थिरनाम, यजुदयवशाङ्गिआह्वादीनां शरीरावयवानामस्थिरता, यदु Page #293 -------------------------------------------------------------------------- ________________ पंचसं0 टीका .. ॥ 31 ॥ दयवशानान्नेरुपरितना अवयवाः शुना जायते तत् शुननाम. तविपरीतमशुनं नाम, यमुनाग 1 दयवशान्नान्नेरधस्तनाः पादादयोऽवयवा अशुन्ना नवंति, तथाहि-शिरसा स्पृष्टस्तुष्यति, - पादेन तु रुष्यति. कामिन्याः पादेनापि स्पृष्टस्तुष्यति, ततो व्यन्निचार इति चेत् न तस्य परितोषस्य मोहनीयनिबंधनत्वात्, वस्तुस्थितिश्चेद चिंत्यते, ततोऽदोषः, तथा यजुदयवशाजी. वस्य स्वरः श्रोतृणां प्रीतिहेतुरुपजायते तत्सुस्वरनाम. तहिपरीतं दुस्वरनाम, यदयवशास्वरः श्चोतृणामप्रीतिहेतुर्नवति. तथा यमुदयवशादनुपकृदपि सर्वस्य मनःप्रियो नवति तत्सु. नगनाम. तहिपरीतं दुर्लगनाम, यौदयवशादुपकारकुदपि जनस्य देष्यो नवति. नक्तंच अणुवकएवि बदूणं । जो हि पिन तस्स सुलगनामुदन । नवगारकारगोवि हु । न रुच्चए दूनगस्सुदए ॥ 1 ॥ सुनगुदएवि हु कोई । कंची आसज दूनगो जवि ॥ जाय थोसान्। जहा अन्नवाण तिबयरो ॥ 3 ॥ तथा यौदयवशात् यच्चेष्टते नापते वा तत्सर्वं लोकः ॥ 21 ॥ प्रमाणीकरोति, दर्शनसमनंतरमेव च जनोऽन्युचानादि समाचरति, तदादेयनाम. तहिपरी1 तमना देयनाम, यौदयवशाऽपपन्नमपि ब्रुवाणो नोपादेयवचनो नवति, नाप्युपक्रियमाणोऽपि । Page #294 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 292 ॥ जनस्तस्याऽन्युठानादि समाचरति. ' जसकित्तित्ति ' तपःशौर्यत्यागादिना समुपार्जितेन यशसा कीर्त्तनं संशब्दनं यशःकीर्त्तिः, यहा यशः सामान्येन ख्यातिः कीर्त्तिर्गुलोत्कीर्तनरूपा प्रशंसा, अथवा सर्व दिग्गामिनी पराक्रमकृता वा सर्वजनोत्कीर्त्तनीयगुणता, यशश्चैकदिग्गामि, दानपुण्यकृता वाकीर्त्तिः, ते यदुदयानत्रतस्तद्यशः कीर्त्तिनाम, तद्विपरीतमयशः कीर्त्तिनाः म, यदयवशान्मध्यस्थस्यापि जनस्याऽप्रशस्यो भवति नक्ताः सप्रतिपक्षाः प्रत्येक प्रकृतयः, आसां च प्रतिपाणां त्रसादिप्रकृतीनामिचं यन्निदर्शनं तदमूषां संज्ञादिद्दिकमपि ध्वनयति तद्यथा-- सादयो दशप्रकृतयस्त्रसादिदशकं, स्थावरादयो दश स्थावरादिदशकमिति तेनान्यत्र सादिग्रहणे एता एव प्रसादयो दश प्रकृतयः प्रतिपत्तव्याः, स्थावरादिदशकग्रहणे चत्रसादिप्रतिपक्षभूताः स्थावरादयो दश तदेवमनिहिता नामकर्मण उत्तरप्रकृतयः ॥ 8 ॥ संप्रति पूर्वोक्तावेव गत्यादिषु पिंरुप्रकृतिषु यत्र यावंतो जेदाः प्रत्येकं वर्त्तते, सर्व संकलन या च यावंतो जवंति तावतः प्रतिपिपादयिषुराद - ॥ मूलम् ॥ - गईयाईयाण ज्ञेया । चन पण पण ति पण पंच बकबक्कं ॥ पण दुग प भाग 1 ॥ 252 ॥ Page #295 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं चल ग । पिंडुनरत्नेय पणसही ॥ e॥ व्याख्या-गत्यादीनां गतिजातिप्रनृतीनां च- टीका तुर्दशसंख्यानां पिंकप्रकृतीनां यथाक्रमं चतुरादयो किपर्यंता उत्तरत्नेदा नवंति. तद्यथा" गतेश्चत्वारः, जातेः पंच, शरीरस्य पंच, अंगोपांगस्य त्रयः, बंधननाम्नः पंच, संघातनाम्नः पं. ॥ 3 ॥ च, संहननस्य षट्, संस्थानस्य षट्, वर्णस्य पंच, गंधस्य हौ, रसस्य पंच, स्पर्शस्याष्टी, | आनुपूर्व्याश्चत्वारो, यिहायोगतेविति, एते च गत्यादीनां पिंडप्रकृतीनामुत्तरत्नेदाः सर्वेऽपि, प्रागेव गत्यादिस्वरूपनिरूपणावसरे यथाक्रमं प्रपंचेनान्निहिताः, इति न नूयोऽनिधीयते. सष् वसंख्यया च पिंप्रकृत्युत्तरनेदाः पंचषष्टिः पंचषष्टिसंख्या नवंति. प्रत्येकप्रकृतयः सनसंख्य या अष्टाविंशतिः, सर्वमीलने च त्रिनवतिर्नामोत्तरप्रकृतयः. इह बंधे प्रकृतीनां विंशत्युत्तरं शतमधिक्रियते, नदये हाविंश, सत्तायामष्टचत्वारिंशदधिकमष्टपंचाशदधिकं वा.तत्र यतो वि. यस वक्षातः कारणांतरतो वा बंधादाविळ प्रकृत्युपादानवैचित्र्यं तत्प्रतिपादनार्थमाह ॥e॥- ॥ मूलम् ॥ स्स्रीर्ण्त्र्न्नूया। बंधणसंघायणा न बंधुदए ॥ वरमा विगप्पावि हु। बंधे नो सम्ममीस्साई ॥ 10 ॥ व्याख्या-बंधे नदये च चिंत्यमाने यानि बंधनानि संघात 5 ॥ Page #296 -------------------------------------------------------------------------- ________________ जाग, पंच नामानि वा, तान्यपि स्वशरीरांतर्भूतानि स्वशरीरांतर्गतानि विवक्ष्यते. तद्यथा-औदारिक- शरीरबंधनसंघातनानी औदारिकशरीरेंतःप्रविष्टे विवस्येते, वैक्रियबंधनसंघातनानी वैक्रियशटीका रीरे, आहारकशरीरबंधनसंघातनानी आहारकारी रे, तैजसरीरबंधनसंघातनानी तैज्स्॥ शरीरे, कार्मणशरीरबंधनसंघातनानी कार्मणशरीरे. तश्रा ये वर्णादीनां वर्णगंधरसस्पर्शा. नां विकल्पा ननरन्नेदा यथाक्रमं पंच हिपंचाष्टसंख्याः , तेऽपि हुनिश्चितं बंधे नदये च न वि. वयते, किं तु वर्णादय एव चत्वारः, तथा बंधे चिंत्यमाने ये दर्शनमोहनीयोत्तरप्रकृती स. 1 म्यक्त्वसम्यग्मिथ्यात्वे, ते अपि न गृह्येते, तयोर्बधाऽसंन्नवात्. तथाहि-मिथ्यात्वपुजला एवं मदनकोश्वस्थानीया गोमयाद्यौषधविशेषकल्पेन सम्यक्त्वानुगुणविशोधिविशेषेण त्रिधा क्रि. हा यंते, तद्यथा-शुक्षा अईविशुक्षा अविशुःझाश्च. तत्र ये सम्यक्त्वरूपतापनिलकणां शुहिमापा दितास्ते शुक्षाः, ते च सम्यक्त्वमिति व्यवहियेते. ये त्वीपशिशुईमापादितास्ते अईविशुहाः, ते मेच सम्यग्मिथ्यात्वव्यपदेशनाजः, येषां तु मनागपि न शुभिरापादिता, किं तु मिथ्यात्वरूप तयैव स्थितास्ते अविशुक्षाः, नक्तं च-सम्यक्त्वगुणेन ततो । विशोधयति कर्म तत्स मिथ्या ॥ Page #297 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 255 ॥ त्वं ॥ यत्कृतप्रभृतिभिः । शोध्यंते कोवा मदनाः ॥ 1 ॥ यत्सर्वद्यापि तद्वि-शुद्धं तद्भव ति कर्म सम्यक्त्वं ॥ मिश्रं तु दरविशुद्धं । जवत्यशुद्धं च मिथ्यात्वं ॥ 2 ॥ ततो न जवति सम्यक्त्वसम्यग्मिथ्यात्वयोर्बंधः, तथा च सति बंधचिंतायां बंधनपंचकं, संघात पंचकं, वर्णादिपशेमशकं च नाम्नस्त्रिनवतेरपनीयं, शेषा सप्तषष्टिः परिगृह्यते, मोहनीयप्रकृतयश्च सम्यक्त्वसम्यग्मिथ्यात्वहीनाः शेषाः षड्विंशतिः, ततः सर्वप्रकृतिसंख्यामीलने बं. वे विंशत्युत्तरं प्रकृतीनां शतं जवति नदये च चिंत्यमाने सम्यक्त्वसम्यग्मिथ्यात्वे प्रप्युदयमायातः इति अपि परिगृह्येते तत उदये द्वात्रिंशं प्रकृतिशतं सत्तायां चिंत्यमानायां बंधनपंचकं संघातपंचकं वर्णादिषोडशकं च पूर्वापनीतं परिगृह्यते, ततः सर्वसंख्यया प्रकृतीनामष्टचत्वारिंशं शतं जवति नक्तं च कर्मस्तवे - ' श्रमयालं पयसि । खवियजिणं निव्वुयं वंदे ॥ ' यदा पुनर्गर्गत्रिंशिव शर्मप्रनृत्याचार्यतरमतेनाष्टपंचाशदधिकं प्रकृतिशतं सत्तायाक्रियते, तदा बंधनानि पंचदश विवक्ष्यते, ततोऽष्टचत्वारिंशदधिकस्य प्रकृतिशतस्य पूर्वोतस्योपरि बंधनगता दश प्रकृतयोऽधिकाः प्राप्यंते, इति जवत्यष्टपंचाशदधिकं प्रकृतिशतं ॥ जाग 1 ॥ 25 ॥ Page #298 -------------------------------------------------------------------------- ________________ नाग पंचसं टीका ॥ 26 ॥ ॥ 10 // अथ कणं बंधनानि पंचदश नवंतीति शिष्यप्रभावकाशमाशंक्य बंधनपंचदशक- प्ररूपणार्थमाह ॥ मूलम् ॥-वेनवादारोरा-लियाण लगतेयकम्मजुत्ताणं ॥ नव बंधणाणि इयर । उजु. नाणं तिणि तेसिं च ॥ 11 ॥ व्याख्या-वैक्रियाहारकौदारिकाणां प्रत्येकं स्वकतैजसकार्मणयुक्तानां, स्वकमात्मीय, किमात्मीयमिति चेदुच्यते-वैक्रियस्य वैक्रिय, आहारकस्याहार* कं, औदारिकस्यौदारिकं तेन स्वकेन तैजसेन कार्मणेन च, प्रत्येकं सहितानां बंधनानि चिं. त्यमानानि नवनवसंख्यानि नवंति. तद्यथा-वैक्रियवैक्रियबंधनं, वैक्रियतैजसबंधनं, वैक्रियकार्मणबंधनं, आहारकाहारकबंधनं, आहारकतैजसबंधनं, आहारककार्मणबंधनं, औदारिकौ. दारिकबंधनं, औदारिकतैजसबंधनं, औदारिककार्मणबंधनं चेति. तत्र पूर्वगृहीतवैक्रियपुजला. नां स्वैरेव वैक्रियपुजलैर्ग्रह्यमाणैः सह संबंधो वैक्रियवैक्रियबंधनं, तेषामेव वैक्रियपुजलानां पू. गृहीतानां गृह्यमाणानां च तैजसपुजलैर्ग्रह्यमाणैः पूर्वगृहीतैश्च सह संबंधो वैक्रियतैजसबंध नं. तथा तेषामेव वैक्रियपुजलानां परिगृहीतानां गृह्यमाणानां च कार्मणपुजलैर्गृह्यमाणैः पू. ॥ 16 ॥ Page #299 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 207 ॥ र्वगृहीतैश्च सह संबंधो वैक्रियकार्मणबंधनं. तथा पूर्वगृहीतानामादारकपुफलानां स्वैरेवादार - कपुलैर्गृह्यमाणैः सह यः संबंधः, स श्राहारकाहारकबंधनं तेषामेवाहारकपुफलानां पूर्वगृ दीनां गृह्यमाणानां च तैजसपुरुलैर्गृह्यमाणैः पूर्वगृहीतैश्च सह संबंध आहारकतैजसबंधनं. तथा तेषामेवाहारकपुजलानां पूर्वगृहीतानां गृह्यमाणानां च कार्मणपुलैर्गृह्यमाणैः पूगृहीतैश्व सह संबंध प्रहारककार्मणबंधनं तथा पूर्वगृहीतानामौदारिकपुलानां स्वैरेवौदारिकपुजलैर्गृह्यमाणैः सह यः संबंधः, स औदारिकौदारिकबंधनं तेषामेवौदारिकपुजलानां पूगृनां गृह्यमाणानां च तैजसपुलैर्गृह्यमाणैः पूर्वगृहीतैश्व सह संबंध श्रदारिकतै जसर्वधनं. तथा तेषामेवौदारिकपुलानां पूर्वगृहीतानां गृह्यमाणानां च कार्मणपुलैर्गृह्यमाणैः पूगृहीतैश्व सह संबंध औदारिककार्मणबंधनं, तथा ' इयरडुजुत्ताणं तिलित्ति ' इतराणां तेजकार्मणाभ्यां समुदिताभ्यां युक्तानां वैक्रियाहारकौदारिकाणां त्रीणि बंधनानि जवंति तद्यथा -- वैक्रियतै जसकार्मणबंधनं, श्राहारकतैजसकार्मणबंधनं, औदारिकतैजसकार्म बंधनं, तवैक्रियपुफलानां तैजसपुफलानां कार्मण पुफलानां च पूर्वगृहीतानां गृह्यमाणानां वा यः प 38 नाग 1 ॥ 257 ॥ Page #300 -------------------------------------------------------------------------- ________________ नाग 1 टीकाजवंति, तथा पंचसं रस्परसंबंधस्तक्रियतैजसकामणबंधनं. एवमाहारकतैजसकामणबंधनौदारिकतैजसकार्मणव- J धनयोरपि नावनाऽनुसनव्या. अनेन च बंधनत्रिकेण सह पूर्वोक्तानि नव बंधनानि हादश नवंति, तथा ' तेसिं चत्ति' तयोश्च तैजसकार्मणयोः स्वस्थाने परस्परं च बंधनचिंतायां त्री॥ शे णि बंधनानि नवंति. तद्यथा-तैजसतैजसबंधनं, तैजसकार्मणबंधनं, कार्मणकार्मणबंधनं. तत्र तैजसपुगतानां पूर्वगृहीतानां स्वैरेव तैजसपुजलैह्यमाणैः सह यः परस्परसंबंधस्तनैजसतैजसबंधनं. तेषामेव तैजसपुजलानां पूर्वगृहीतानां गृह्यमाणानां च कार्मणपुजलैञ् ह्यमाणैः पूर्वगृहीतैश्च सह संबंधस्तैजसकार्मणबंधनं. तथा कार्मणपुजलानां पूर्वगृहीतानां स्वै. रेव कार्मणपुजलैह्यमाणैः सह संबंधः कार्मणकार्मणबंधनं. एतैश्च त्रिनिबंधनैः सहितानि पूर्वोक्तानि हादश बंधनानि पंचदश नवंति. एतनिमित्तनूतानि च यानि बंधननामकर्माणि, तान्यपि पंचदश. ॥ 11 ॥ ये तु पंचदशबंधनानि न विवदंते, किंतु पंचैव, तन्मतेन संप्रति बंधनपंचक, तत्समानवक्तव्यत्वात्संघातपंचकं च व्याख्यानयनाह ॥ मूलम् ॥-nraaliyaashyaannN / संघाया बंधणाणि य सजोगे ॥ (गाथाई) व्याख्या em॥ Page #301 -------------------------------------------------------------------------- ________________ पंचसं0 टीका सू औदारिकादीनामौदारिकवै क्रियादार कतै जसकार्मणानां स्वयोगे स्वैः स्वैः पुरुलैर्योगे संघाता बंधनानि च जवंति; न परपुद्गलयोगे, तस्याविवक्षणात् इयमत्र जावना - यद्यप्यौदा रिकादिपुद्गलानां परपुद्गलैरपि तैजसादिसंबंधिभिः सह संयोगो भवति, संयोगश्चात्र बंधनमुच्यते, बंधनं च न संघात मंतरेण, नाऽसंहतस्य बंधनमिति न्यायात् तथापि स परपुद्गलैः सद संयोगः सन्नपि न विवक्ष्यते, तेन पंचैव संघाताः पंचैव च बंधनानि जवंति श्रादननु ये पंचदश बंधनानि मन्यंते, तन्मतेन नाऽसंहतस्य बंधनमिति न्यायात्संघातनामान्यपि पंचदश प्राप्नुवंति, तत्कथं न तेषां पूर्वापरव्याहतिः ? नैष दोषः तैः संघातनाम्नोऽन्यथालककरणात् ( मंत्रामं 4000 ) तथाहि - ते व्यावर्णयंति-न पुजलसंदतिमात्रनिमित्तं संघातनामकर्म, पुल संहतिमात्रस्य ग्रहणमात्रादेव सिद्धत्वात् किं त्वौदारिकादिशरीररचनानुकारिसंघात विशेषनिमित्तं, तेन पंचैव संघातनामानि भवंति तद्यथा-- श्रदारिकसंघातनाम, वैक्रिय संघातनाम, आहारकसंघातनाम, तैजससंघातनाम, कार्मल संघातनाम, तत्र यदौदारिकशरीररचनानुसारि संघातविशेषनिमित्तं तदौदारिकशरीरसंघातनाम एवं वैक्रिय संघातनामा - भाग 1 ॥ इणा Page #302 -------------------------------------------------------------------------- ________________ नाग 1 पंच दीन्यपि नावनीयानि. युक्तं चैतल्लक्षणं, ततो न कश्चिद्दोषः, तदेवं नामकर्मवक्तव्यतामन्निधा- य संप्रति तपसंहारमाहटीका ॥ मूलम् ॥-bNdhsutnsNtndyaa / आसऊ अणेगदा नाम ॥ ( गाथाई ) ॥ 12 ॥ ॥ 30 // व्याख्या-बंधं प्रागुक्तस्वरूपं. ' सुन्नत्ति' पदैकदेशे पदसमुदायोपचारात शुनाऽशुन्नत्वं. सं. तमिति सत्तां, नदयं चाश्रित्य विनज्यमानं नामकर्म अनेकधा, अनेकप्रकारं नवति, तथाहि-बंध नदयं चाश्रित्य वर्णादिषोमशकबंधनपंचकसंघातपंचकाऽपनयनात्सप्तषष्टयुनरप्रकतिसंख्यं. तथा शुन्नाऽशुन्नत्वचिंतायां विधा वर्णादिचतुष्कं प्राप्यते, तद्यद्या-शुनमशुन्नं च, ततः शुनप्रकृतिचिंतायामशुनप्रकृतिचिंतायां च प्रत्येकं वर्णादिचतुष्कं प्रक्षिप्यते, इति सर्व शुनाऽशुनप्रकृतिमीलने एकसप्तत्युत्तरप्रकृतिसंख्यं. सत्तायां च चिंत्यमानायां वर्णादिविंशतेः र संघातपंचकस्य बंधनपंचकस्य च परिग्रहाबिनवत्युत्तरप्रकृतिसंख्यं. अत चं संख्यानेदमधि कृत्याऽनेकप्रकारं नाम नवति. इह वर्णादिचतुष्कं शुनप्रकृतिचिंतायामशुनप्रकृतिचिंतायां चावतरति, एतच्चानंतरमेवान्निहितं, न च येनैव रूपेण शुनं तेनैवाऽशुनं नवितुमर्हति, विरोधा ॥ 30 ॥ Page #303 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 301 ॥ तू; किंतूत्तर विभागापेक्षया ॥ 12 ॥ ततस्तानेवोत्तर भेदान् विभागतः शुभाशुभान् प्र्रूप्य्ति॥ मूलम् ॥ - नीलकसी डुगंधं । तित्तं कडुयं गुरुं खरं रुरकं ॥ सीयं च असुजनवगं । एगारसगं सुनं सेसं ॥ 13 ॥ व्याख्या - वर्णनाममध्ये नीलं नीलवर्णनाम, कृष्णं कृवर्णनाम. गंध नाममध्ये दुरनिगंधं पुरनिगंधनाम. रसनाममध्ये तिक्तं तिक्तरसनाम, कटुकं कटुकरसनाम, स्पर्शनाममध्ये गुरु गुरुस्पर्शनाम, खरं कर्कशस्पर्शनामेत्यर्थः, रूक्ष रूकस्पर्शनाम, शीतं शीतस्पर्शनाम. चः समुच्चये. एतत् अशुजनवकं अशुभवर्णादिनवकं. शे शुक्लपीतरक्तवर्णनाम सुरनिगंधनाम मधुराम्लकषायरसनाम लघुमृदुस्निग्धोष्णस्पर्शनाम आम्हर्दशकं शुभं शुनरूपं दृष्टव्यं तदेवमुक्ताः सर्वकर्मणामुत्तरप्रकृतयः ॥ 13 ॥ संप्रति तासामेव ध्रुवबंधित्वादिविभागप्रतिपादनार्थ हारगाथामाह ॥ मूलम् ॥ धुवबंधि धुवोदय सब-घाइपरियत्नमाण प्रसुजान ॥ पंच ये सर्पमिवरका । पगई विवान चन्दा ॥ 14 ॥ व्याख्या - इदं प्रकृतयः सामान्यतो जेदसंख्यया चिंत्यमाना दशविधा जवंति तद्यथा - ध्रुवबंधिन्यो, ध्रुवोदयाः, सर्वघातिन्यः परावर्त्तमाना नाग 1 / / 301 ॥ Page #304 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 302 ॥ अशुनाश्च एताश्च पंचापि सप्रतिपक्षा अध्रुवबंध्यादिप्रकृतिसहिताः ततो नेदसंख्यया परिजायमाना दशविधा जवंति. 'पंच य' इत्यत्र च शब्दात् ध्रुवसत्ताका अपि सप्रतिपक्षा वे दितव्याः तत्र ध्रुव आबंधकालव्यवच्छेदादव सर्वकालावस्थायी; बंध नक्तस्वरूपः, ततो विशेषणसमासः, स ध्रुवबंधो विद्यते यासां ता ध्रुवबंधिन्यः तद्विपरीता अध्रुवबंधिन्यः तथा ध्रुव उदयकालव्यववेदादर्वाकू सर्वकालाऽवस्थायी नदयो विपाकानुजवनलक्षणो यासां ता ध्रुवोदयाः तद्विपरीता अध्रुवोदयाः तथा सर्वमात्मघात्यं ज्ञानादिरूपं गुणं घातयंतीत्येवंशीलाः सर्वघातिन्यः तत्प्रतिपक्षभूता देशघातिन्यः, सर्वघातिप्रतिज्ञागा वा तत्रात्मघात्यस्य ज्ञा नादेर्गुणस्य देशं घातयंतीत्येवंशीला देशघातिन्यः, तथा सर्वघातिप्रकृतिसंपर्कतः सर्वधातिप्रकृतीनां प्रतिजागः सादृश्यं जवति यासां ताः सर्वघातिप्रतिज्ञागाः किमुक्तं जवति ? स्वरूपेघातिन्योऽपि यः सर्वघाती संपर्कतः स्वविपाकमती वदारुणमादर्शयंति, ताः सर्वधातिनिः सह दारुणविपाकतया सादृश्यं जजंते, इति सर्वघातिप्रतिज्ञागाः तथा यासां प्रकृतीनां बंधनदयो वा अन्यया प्रकृत्या बध्यमानया वेद्यमानया वा निरुध्यते, प्रकाशेनेव तमः, तास्त. नाग 1 ॥ 302 ॥ Page #305 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 303 ॥ दा तदा प्रतिपक्षप्रकृतिबंधोदयसंज्ञवे यथायोगं स्वबंधोदय हेतु संनिधानतो बंधमुदयं वाडात्यपरावर्त्तते भूयो जवंतीति परावर्त्तमानाः तद्विपरीता अपरावर्त्तमानाः तथा न विद्यते जो विपाको यासां ता प्रशुनाः, तद्विपरीताः शुभाः तथा ध्रुवा आआव्यवच्छेदकालादर्वाक् सकल कालजाविनी सत्ता यासां ता ध्रुवसत्ताकाः तद्विपरीता अध्रुवसत्ताकाः एताः सर्वा अपि यथायोगमुत्तरत्र वक्तव्याः तथा विपाकतो विपाकमधिकृत्य चतुर्धा चतुःप्रकाराः, तद्यथापुल विपाकिन्यो जवविपाकिन्यः क्षेत्रविपाकिन्यो जीवविपाकिन्यश्च एष द्वारगाथासंक्षेपार्थः ॥ 14 ॥ संप्रत्येनामेव विवरीतुकामः प्रथमतो ' यथोद्देशं निर्देशः ' इति न्यायाद् ध्रुवबंधिनोः प्रकृतीराह - ॥ मूलम् ॥ - नातरायदंसण । धुवबंधिकसायमिवनयकुडा ॥ अगुरुलघुनि मिलतेयं । नवधायं वस चनक्रम्मं ॥ 15 ॥ व्याख्या - ध्रुवबंधिन्यः प्रागुक्तशब्दार्थाः प्रकृतयः सप्तचत्वारिंशद्रवंति तद्यथा - ' नाणत्ति ' ज्ञानावरणं, तच्च सामान्यनिर्देशात्पंचप्रकारमपि गृह्यते. एवमंतरायं पंचप्रकारं ' दंसत्ति दर्शनावरणं नवप्रकारं, बोमश कषायाः, मिथ्यात्वं, ज नाग 1 ॥ 303 ॥ Page #306 -------------------------------------------------------------------------- ________________ पंचय, जुगुप्सा, एता अष्टत्रिंशत्संख्या घातिप्रकृतयो ध्रुवबंधिन्यः. संप्रति नामकर्मणो ध्रुवबंधि नाग 1 मनीः पृथग् निर्दिशति-'अगुरुलघु इत्यादि ' अगुरुलघु निर्माणं तैजसं उपघातं वर्णादिचटाका तुष्कं वर्णरसगंधस्पर्शलक्षणं कार्मणं च. एताः सर्वसंख्यया नव. एतासां च पृथग् निर्देशो, ॥ 304 ॥ यत्र कुत्रापि सामान्यतो नामध्रुवबंधिनी प्रकृतिः किं गुणस्थानं यावनिरंतरं बध्यमाना प्रा." प्यते ? नच्यते-मिथ्यात्वं मिथ्यादृष्टिगुणस्थानकं यावत् ध्रुवबंधि परतो मिथ्यात्वोदया: नावतस्तद्वंधानावात. मिथ्यात्वं हि यावद्यते तावद्वधमायाति 'जे वेय से बना ' इति । वचनप्रामाण्यात. न च मिथ्यादृष्टिगुणस्थानकात्परतो मिथ्यात्वस्य वेदनमतो बंधाऽनावः अनंतानुबंधिचतुष्टयं स्त्यानीत्रकं च सासादनसम्यग्दृष्टिगुणस्थानकं यावत्, परतोऽनंतानु बंधिनामुदयाऽलावतस्तद्वंधाऽनावात्. अप्रत्याख्याना अविरतसम्यग्दृष्टिं यावत्, परतस्तेषाया मुदयाऽनावतो बंधाऽनावात्. ॥ 30 * एवं प्रत्याख्यानावरणा देशविरतिं यावत्, निज्ञप्रचले अपूर्वकरणस्य प्रथमन्नागं यावत, परतस्तद्वंध योग्याऽध्यवसायाऽसनवात्. एवमगुरुलध्वादयो नव नामध्रुवबंधिन्योऽपूर्वकरणच ॥ Page #307 -------------------------------------------------------------------------- ________________ पंचसं __टीका ॥ 30 ॥ रमसमय, संज्वलनक्रोधमानमायालोना अनिवृत्तिबादरसंपरायगुणस्थानकं, परतो बादरक- नाग 1 पायोदयाऽनावतस्तद्वंधाऽसंन्नवात. ज्ञानावरणपंचकांतरायपंचकदर्शनावरणचतुष्काणि सूदम- संपरायगुणस्थानकं, परतः कषायोदयाऽनावेन तद्वंधाऽनावात. शेषास्तु त्रिसप्ततिप्रकृतयोगतिचतुष्टयाऽनुपूर्वीचतुष्टयजातिपंचकविहायोगतिहिकसंस्थानषट्कसंहननषद्कवैक्रियहिकाहा. रकदिकौदारिकहिकत्रसादिविंशतितीर्थकरातपोद्योतपराघातोच्वाससातासातोच्चनीचैर्गोत्रहा. / स्यादिचतुष्कवेदत्रयायुश्चतुष्टयरूपा अध्रुवबंधिन्यः, तासां स्वबंधहेतुसंनवेऽपि नवादिप्रत्ययतः कदाचिढंधाऽसंनवात्. तदेवमुक्ताः सप्रतिपदा ध्रुवबंधिन्यः ॥ 15 ॥ संप्रति ध्रुवोदया आद ॥ मूलम् ॥-nimminnthiraashrir / तेयकम्मवणा अगुरुसुहमसुहं । नाणंतरायदसगं । दसणवनमिच निच्चुदया ॥ 16 / व्याख्या-नित्यं नदयकालव्यवजेदादर्वाक सदैवोदयो यासां ता नित्योदया ध्रुवोदया इत्यर्थः, ता इमास्तद्यथा-निर्माणं स्थिरमस्थिरं तैजसं कार्म- ॥ 35 ॥ गं वर्णादिचतुष्कमगुरुलघु शुन्नमसुन्नं च, एता द्वादशसंख्या नामकर्मणो ध्रुवोदयाः, एतासां च पृथग्निर्देशोऽनिसंधिपूर्वकः, स च सामान्यतोऽन्यत्र नामध्रुवोदयग्रहणे सुखेनासां प.. Page #308 -------------------------------------------------------------------------- ________________ टीका रिग्रहाश्रः. घातिप्रकृतीनां ध्रुवोदया पाह-नाणंतरायेत्यादि ' ज्ञानांतरायदशकं, ज्ञानाव- नागर रणपंचकमंतरायपंचकं चेत्यर्षः. दर्शनचतुष्कं चक्षुरचक्षुरवधिकेवलदर्शनावरणचतुष्टयं, मि. यस च्यात्वं चेति पंचदश. सर्वसंख्यया सप्तविंशतिप्रकृतयो ध्रुवोदया नवंति. शेषास्तु पंचनवति संख्याः प्रकृतयोऽध्रुवोदयाः, ताश्च सुगमा इति नोपदयं ते. अश्र का ध्रुवोदया प्रकृतिः किं गुणस्थानकं यावत् ध्रुवोदयत्वेन प्राप्यते ? नुच्यते-मिथ्यात्वं मिथ्यादृष्टिगुणस्थानकं यावर t. ज्ञानावरणपंचकदर्शनावरणचतुष्टयांतरायपंचकानि कीणमोदचरमसमयं, अगुरुलध्वादयो नामध्रुवोदया द्वादश प्रकृतयः सयोगिकेवलिचरमसमयं ॥ 16 ॥ संप्रति सर्वघातिप्रकृती. रुपदिशाति ॥मूल्म्॥-केव्लिय्नान्न्द्स्न्न्-आव्र्न्न्ण् बारसाश्मकसाया ॥ मित्तं निदान्। इय वीस * सबधाइन ॥ 17 ॥ व्याख्या-सर्वघातिन्य नक्तशब्दाः प्रकृतय इति एवममुना प्रकारेण विंश तिर्विशतिसंख्या नवंति. तद्यथा-कैवलिकज्ञानदर्शनावरणमिति केवलज्ञानावरणं केवलदर्शनावरणं. तश्रा आदिमा आद्या अनंतानुबंध्यप्रत्याख्यानप्रत्याख्यानावरणरूपा हादश कषायाः, Page #309 -------------------------------------------------------------------------- ________________ नाग 1 ___ पंचसं टीका ॥ 30 ॥ मिथ्यात्वं निज्ञश्च निशप्रचलादयः पंचसंख्याः. शेषास्तु घातिकर्मप्रकृत्यंतर्गताः प्रकृतयो देश. घातिन्यो, वेदनीयनामगोत्रायुरंतर्गतास्त्वघातिन्यः ॥ 17 ॥ अश्य करमुक्तरूपाणां प्रकृतीनां सर्वघातित्वं शेषाणां देशघातित्वं चेति प्रभावकाशमाशंक्य तत्प्ररूपणार्थमाह ॥ मूलम् ॥-स्म्म्त्त्नान्न्द्ण्स्न्न्-critnghaashttnnaa न घाइन ॥ तस्स देसघाइ-तणा न - पुण देसघाईन ॥ 17 ॥ व्याख्या-नुक्तरूपाः केवलझानावरणादयः प्रकृतयो यथायोगमा. त्मघान्यं सम्यक्त्वं ज्ञानं दर्शनं चारित्रं वा गुणं सर्वात्मना घातयंति. तद्यथा-मिथ्यात्वानंतानुबंधिनः सम्यक्त्वं, केवलज्ञानावरणकेवलदर्शनावरणे . यथाक्रम केवलज्ञानकेवलदर्शने, नि. शः पंचापि प्राप्तां दर्शनलब्धि, देशतोऽपि चारित्रमप्रत्याख्यानाः, सर्वविरतिरूपं चारित्रं प्र. त्याख्यानावरणाः, अत एताः सर्वात्मना सम्यक्त्वादिगुणघातित्वात्सर्वघातिन्यः. ' तस्सेसेत्यादि' तासामुक्तरूपाणां विंशतिसंख्यानां सर्वघातिप्रकृतीनां याः शेषा घातिकर्मचतुष्टयप्रति- नेदरूपा मतिज्ञानावरणीयादिप्रकृतयः पंचविंशतिसंख्याः, ता देशघातित्वाद् ज्ञानादिगुणैकदेशघातित्वाद्देशघातिन्यः. श्यमत्र नावना-इह यद्यपि केवलज्ञानावरणीयं कर्म ज्ञानलक्षणं ॥ 30 ॥ Page #310 -------------------------------------------------------------------------- ________________ Rio नाग 1 टीका ॥ 30 ॥ गुणं सर्वात्मना हंतुं प्रवर्तते, तथापि न तेन स समूलघातं दंतुं शक्यते, तथा स्वन्नावत्वात्. यथाऽतिबहलेनापि जीमूतपटलेन dinakararajanikaratiraskAra'pi सर्वश्रा तत्पना नावरीतुं श. क्यते, अन्यथा प्रतिप्राणिप्रतिदिनरजनीविनागाऽनावप्रसंगात्. नक्तंच 'सुखवि मेहसमुदए । होइ पहा चंदसूराणं' ततः केवलज्ञानावरणीयेनावृतेऽपि सर्वा, त्मना केवलझाने यः कोऽपि तजतमंदविशिष्टविशिष्टतरप्रनारूपो ज्ञानैकदेशो मतिज्ञानादि. संझितः, तं यथायोगं मतिश्रुतावधिमनःपर्यायज्ञानावरणा निघ्नंति, ततस्तानि देशघातीनि. एवं केवलदर्शनावरणेनावृतेऽपि सर्वात्मना केवलदर्शने यावता मंदमंदतमविशिष्टादिरूपा प्र. नाच क्षुदर्शनादिसंझा, तां यथायोगं चक्षुरचक्षुरवधिदर्शनावरणान्यावृण्वंति, ततस्तान्यपि द. ईनिदेशघातित्वाद्देशघातीनि. निशदयस्तु पंच प्रकृतयो यद्यपि केवलदर्शनावरणाऽनावृतकेवलदर्शनगतप्रनामानं दर्शनैकदेशमुपघ्नंति, तथापि ताश्चक्षुर्शनावरणादिकर्मक्षयोपशमसमु- बां दर्शनलब्धि समूलकाकषंतीति सर्वघातिन्य नक्ताः, तथा संज्वलनकषाया नोकषायाश्चाझादशकषायकयोपशमसमुबां चारित्रलब्धि देशतो नंति, तेषामतीचारमात्रसंपादनसमर्थ ॥ 3 ॥ Page #311 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 30 ॥ त्वात्. नकं च-सवेवि य अश्यारा । संजलणाणं तु नदयन होति ॥ मूलछेऊ पुण हो । नाग 1 बारसएहं कसायाणं ॥ 1 ॥ ततस्तेऽपि देशघातिनः. तथा इह यैस्तु जीवो ग्रहणधारणयोग्यं न ददाति, न लनते, न भुक्ते वा, तहानांतरायादिविषयः, तच्च सर्वव्याणामनंततमो ना. गः, ततस्तत्रारूपसर्वव्यैकदेशविषयदानादिविघातकारित्वात् देशघातिदानांतरायादीनि. तुशब्दस्याऽधिकार्यसंसूचनानामगोत्रवेदनीयायुरंतर्गताः प्रकृतयो इंतव्याऽनावात् न किमपि नंति, ता अघातिन्य इति दृष्टव्यं ॥ 10 ॥ संप्रति देशघातिनी रेव प्रकृती मत नत्कीर्तयति. ॥muulm ॥-naannaavrnncnkN / दसतिगनोकसायविग्धपणं ॥ संजलग देस्घाई। तश्यविगप्पा मो अन्नो ॥ 15 ॥ व्याख्या-ज्ञानावरणचतुष्कं मतिज्ञानावरणश्रुतज्ञानावरणाऽवधिज्ञानावरणमनःपर्यायज्ञानावरणलक्षणं, 'दंसतिगंति' पदैकदेशे पदसमुदायोप.) चारात् दर्शनावरणत्रिकं, चक्षुरचक्षुरवधिदर्शनावरणलक्षणं. नोकपाया वेदत्रिकहास्यादिषट्क- ॥ 3 ॥ रूपाः, विघ्नपंचकमंतरायपंचकं दानांतरायादि, संज्वलनाः क्रोधमानमायालोनाः. एताः सर्वसंख्यया पंचविंशतिप्रकृतयो देशघातिन्यः, देशघातिता चामूषां प्रागेव नाविता, ' तश्य वि. Page #312 -------------------------------------------------------------------------- ________________ पंचसं0 टीका 11 320 11 गो इमो अन्नोति ' सर्वघात्यघातिनीनामयमन्यो देशघातिलक्षणस्तृतीयः प्रकारः, तदेवमुक्तं सर्वघातिहारं ॥ 15 ॥ इदानीं परावर्त्तमानधारमाह ॥ मूलम् ॥ - नातरायदंसण - चनक्कं परघायतिनस्सासं ॥ मिचनयकुलधुवत्रं-धिलीन नाम परिवत्ता ॥ 20 ॥ व्याख्या -' नाणत्ति ' ज्ञानावरणपंचकं, अंतरायपंचकं, ' दंसणचनक्कंति ' दर्शनावरणचतुष्कं पराघातनाम, तीर्थकरनाम, उच्छूवासनाम, मिथ्यास्वं, जयं, जुगुप्सा नाम्नो ध्रुवबंधिन्योऽगुरुलघु निर्माणतै जसोपघात वर्ण चतुष्क कार्मणलकला नव प्रकृतयः, एताः सर्वसंख्यया एकोनत्रिंशत्प्रकृतयो बंधमुदयं चाश्रित्याऽपरावर्त्तमानाः श्रा सां बंधस्योदयस्य वा शेषप्रकृति निर्बध्यमानानिर्वेद्यमानानिर्वाविदंतुमशक्यत्वात्. शेवा बंधमधिकृत्यैकनवतिसंख्याः, नदयमधिकृत्य ता एवं सम्यक्त्वसम्यग्मिथ्यात्वसहितास्त्रिनवतिसंख्याः परावर्त्तमानाः, नक्तं परावर्त्तमानद्वारं ॥ 20 ॥ सांप्रतमशुनद्वारमधिकृत्याह ॥ मूलम् ॥ - मणुयतिगं देवतिगं । तिरियानुसास अतणुयंगं ॥ विदगइ वलाइ सुनं । तसाइदस ति निम्माणं ॥ 21 ॥ चनरंसनसन प्राय च । पराघायपसिंदिग्रगुरुसानचं ॥ भाग 1 ॥ 310 ॥ Page #313 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं नजोयं च पसन्हा । सेसा बासी अपसन्हा ॥ 22 ॥ युग्मं ॥ व्याख्या-मनुष्यत्रिकं मनु व्यगतिमनुष्यायुर्मनुष्यानुपूर्वीलकणं. देवत्रिकं देवगतिदेवानुपूर्वी देवायुर्लकणं. तिर्यगायुरुब्ब्. वासनाम. 'अठतणुयंगति ' औदारिकादिशरीरपंचकमंगोपांगत्रयं, तथा शुना विहायोगतिः, 1 ॥ शुलं वर्णादिचतुष्कं वर्णगंधरसस्पर्शलक्षणं, त्रसादिदशकं त्रसबादरपर्याप्तप्रत्येकस्थिरशुनसु नगसुस्वरादेययश कीर्तिलक्षणं, तीर्थकरनामनिर्माणं, समचतुरस्रसंस्थानं, वजर्षननाराच* संहननं, आतपनाम, पराघातनाम, पंचेंश्यिजातिः, अगुरुलघु, सातवेदनीयं, नच्चैर्गोत्रं, नद्योग तनाम च. एता चित्वारिंशत्प्रकृतयः प्रशस्ताः शुनाः शुनसंज्ञा इत्यर्भः. वर्णादिचतुष्कं दि शुनप्रकृतिसंख्यायां च परिगृह्यते, तस्य धिआ संन्नवात्. अतः शेषा घ्यशीतिसंख्या अशु. नाः. ये तु सम्यक्त्वसम्यग्मिथ्यात्वे, ते नदयमेव केवलमाश्रित्याऽशुन्ने, न बंधमपि, तयोबधाऽसन्नवात्. अतस्ते पृथगेव पुरस्तात्कर्मप्रकृतिसंग्रहाधिकारेऽनुनागोदीरणाऽवसरेऽनिधास्ये- ते. तदेवमुक्तमशुनं हारं ॥ 1 ॥ 22 ॥ संप्रति यौक्त विवागन चनदत्ति' तहिवरीषुः प्र. मतः पुजलविपाकिनीः प्रकृतीनिरूपयति । / 311 ॥ Page #314 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 312 ॥ ॥ मूलम् ॥ - यावं संगला । संघयण सरीर अंग नज्जोयं ॥ नाम धुवोदय नवपरघायं पत्तेय साहारं ॥ 22 ॥ उदय जावा पोग्गल - विवागिलो अनुभव विवागीली ॥ खेविवागपुद्दी । जीवविवागा न सेसान ॥ 23 ॥ युग्मं ॥ व्याख्या - इह विपाकमधिकत्य प्रकृतयश्वतुर्विधाः, तद्यथा - पुजलविपाकिन्यो जवविपाकिन्यः क्षेत्रविपाकिन्यो जीवविपा किन्यश्च. एतच्च प्रागेवोक्तं तत्र पुत्रेषु पुनविषये विपाकः फलदानानिमुख्यः पुजलविषाकः, स विद्यते यासां ताः पुत्रविपाकिन्यः, ताश्च पत्रिंशत्संख्याः, तद्यथा - प्रातपनाम, प TU संस्थानानि, पट् संहननानि, तैजसकार्मणवर्जानि त्रीणि शरीराणि तैजसकार्मणे हिनामधुवोदग्रहणेन ग्रहीष्येते, तत इह शरीरग्रहणे तद्दर्जनं त्रीणि अंगोपांगानि, नद्योतं, नामधुत्रोदया निर्माण स्थिराऽस्थिरतै जसकार्मा व गंध रसस्पर्शाऽगुरुलघुशुनाऽशुनलक्षणा - दश प्रकृतयः, नृपघातं, पराघातं, प्रत्येकं साधारणमिति एता हि स्वविपाकं पुनलेषु दर्शयंति, तथा स्पष्टं लक्ष्यमाणत्वात्, अतः पुजलविपाकिन्यः एताश्च जावे चिंत्यमाना श्रदयिकजावाः, नदय एवादयिकः, स जावः स्वभावो यासां ता औदयिकनावाः, इदं च विशेषणं स्व नाग 1 ॥ 312 ॥ Page #315 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं0 रूपमात्रख्यापनपरं, विपाकचिंतायामौदयिकन्नावस्योपयुज्यमानत्वात्, नदयमंतरेण विपा- ___टीका काऽयोगात्, न पुनरवधारणपरं, यथा औदायकन्नावा एवैता इति, कायिकपारिणामिकयोर Epi नावयोरासां वक्ष्यमाणत्वात्. नक्ताः पुजलविपाकिन्यः प्रकृतयः, संप्रति न्व्विपाकिनीरा॥33॥ ह-'आन नवविवागीण' आयूपि चत्वार्यपि नवविपाकीनि, नवे नारकादिरूपे स्वस्वयो. 4 ग्ये विपाकः फलदानानिमुखता नवविपाकः, स विद्यते येषां तानि नवविपाकीनि. तथाहि बामप्यायुर्यावन्नाद्यापि पूर्वन्नवक्ष्येण स्वयोग्यो नवः प्रत्यासत्रो नवति, तावन्नोदयमायाति, ततो नवविपाकि. संप्रति क्षेत्रविपाकाः प्रकृतीराह-'खेतविवागणुपुरी 'आनुपूयो नरकानुपूर्यादयश्चतस्रोऽपि क्षेत्रविपाकाः, केत्रे गत्यंतरसंक्रमणदेतौ नन्नःपथे विपाकः फलदानानिमुख्यं यासां ताः केत्रविपाकाः, एता हि पूर्वस्या गतेरुकृत्य गत्यंतरे संक्रामतो अपांतराले नदयमायांति, न शेष कालं,अतः केत्रविपाकाः. सांप्रतं जीवविपाकाः प्रकृतीनिर्दिशति- 'जीवविवागा न सेसान ' शेषा नक्तव्यतिरिक्ता विंशत्युत्तरशतमधिकृत्य षट्सप्ततिसंख्याः प्रकृतयो जीवविपाकाः. जीवे जीवगते ज्ञानादिलक्षणे स्वरूपे vipAkasta'paghAtAdisaM // 313 // Page #316 -------------------------------------------------------------------------- ________________ पंचसंपादनानिमुखतालक्षणो यासां ता जीवविधाकाः, ताश्चेमास्तद्यथा-ज्ञानावरणपंचकं, दर्शनाग 1 नावरणनवकं, साताऽसातवेदनीये, सम्यक्त्वसम्यगमिथ्यात्ववर्जाः शेषाः षड्विंशतिर्मोहनी.. टीका यप्रकृतयः, अंतरायपंचकं, गतिचतुष्टयं, जातिपंचकं, विहायोगतिहिकं, सादित्रिकं, स्थाव्॥31 ॥ रादिविकं, सुस्वरपुःस्वरसुलगनगादेयाऽनादेययश-कीर्त्ययशःकीर्तितीर्थकरनामोच्छ्वासना. र मानि नीचेओत्रमुच्चैर्गोत्रं च. एता हि जीवे एव स्वविपाकमादर्शयंति, नान्यत्रः तत्राहि झानावरणपंचकं जीवे ज्ञानगुणमुपहंति, दर्शनावरणनवकं दर्शनगुणं, मिथ्यात्वमोदनीयं सम्यक्त्वगुणं, चारित्रमोहनीयप्रकृतयश्चारित्रगुणं, दानांतरायादयः पंचप्रकृतयो दानलानादिलब्धीः, साताऽसातवेदनीये यथाक्रमं सुखदुःखे जनयतः, गतिचतुष्टयादिकास्तु प्रकृतयो गत्यादिपर्यायानिति. आह-ननु नवविपाकादयोऽपि प्रकृतयः परमार्थतश्चिंत्यमाना जीवविपाका एव; यत अआयूंषि स्वयोग्ये नवे विपाकं दर्शयति तनवधारणलक्षणं, तच्च तस्मिन् नवे धार- ॥ 31 ॥ करणं जीवस्यैव, न तध्यतिरिक्तस्य; आनुपूर्कोपि केत्रे विपाकं दर्शयत्यो जीवस्यानुश्रेणिगम नविषयं स्वनावमादधति; पुजलविपाकिन्योऽप्यातपसंस्थाननामादय नुदयप्राप्तास्तथारूपां Page #317 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं0 - टीका ॥ 31 ॥ म जीवस्य शक्तिमुपजनयंति, येन जीवस्तथारूपानेव पुजलान् गृह्णाति, गृहीतानां वा तं तं र- चनाविशेषं विदधाति, ततः सर्वा अपि जीवविपाका एव. सत्यमेतत्, केवलं नवादिप्राधान्यविवक्ष्या तथा व्यपदिश्यते इत्यदोषः ॥ 22 ॥ 23 ॥ इह पुजलविपाकिनीनामौदयिकन्नावत्वमुक्तं, ततस्तत्प्रसंगेन शेषप्रकृतीनामपि यथासंन नावानन्निधित्सुराह ॥ मूलम् ॥-मोह्स्सेव् नवसमो । खानवसमो चनएघाईणं । खयपरिणामियनद. या । अठाएद विएडांति कम्माणं ॥ 24 ॥ व्याख्या-अष्टानां कर्मणां मध्ये मोहस्यैव मो. हनीयस्यैवोपशमो विपाकप्रदेशरूपतया विविधस्याप्युदयस्य विष्कंन्नणं, नान्येषां; नपशमश्वेद सर्वोपशमो विवक्षितो, न देशोपशमः, तस्य सर्वेषामपि कर्मणां संन्नवात्. तथा नदयावलिकाप्रविष्टस्यांशस्य दयेण, अनुदयावलिकाप्रविष्टस्योपशमनविपाकोदयनिरोधलक्षणेन निवृत्तः कायोपशमिकः. स च चतुर्णामेव घातिकर्मणां ज्ञानावरणदर्शनावरणमोहनीयांतराय- रूपाणां नवति, न शेषकर्मणां; चतुर्णामपि च केवलज्ञानावरणकेवलदर्शनावरणरहितानां, तयोर्विपाकोदयविष्कंन्नाऽनावतः कयोपशमाऽसनवात्. हयपारिणामिकौदयिकनावा अष्टा ॥ 315 ॥ Page #318 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं ____टीका टाका ॥ 316 ॥ नामपि कर्मणां नवंति, तत्र कय आत्यंतिकोबेदः, स च मोहनीयस्य, सूक्ष्मसंपरायगुण- . स्थानकस्य चरमसमये; शेषाणां तु त्रयाणां घातिकर्मणां क्षीणकषायगुणस्थानस्य, अघाति कर्मणामयोगिकेवलिनः, तथा परिणमनं परिणामः, परिणाम एव पारिणामिकः, जीवप्रदेशैः सह संबैतया मिश्रीनवनमिति नावः. या तत्तद्व्यकेत्रकालाध्यवसायापेक्षया तश्रातथासंक्रमादिरूपतया यत्परिणमनं स पारिणामिको नावः. नदयस्तु प्रतीत एव, सर्वेषामपि संसारिजीवानामष्टानामपि कर्मणामुदयदर्शनात्. एष चात्र तात्पर्यार्थः-मोहनीयस्य कायिककायोपशमिकौपशमिकौदयिकपारिणामिकलक्षणाः पंचापि नावाः संन्नवंति. ज्ञानावर. गदर्शनावरणांतरायाणामौपशमिकवर्जाः शेषाश्चत्वारः. नामगोत्रवेदनीयायुषां दायिकौदयिकपारिणामिकलकणास्त्रय इति. ॥ 24 ॥ संप्रति यस्मिन् नावे ये गुणाः प्रादुःषंति, तत्र तानुपदर्शयन्नाह ॥ मूलम् ॥-स्म्म्त्ता न्व्स्मे। खानवसमे गुणा चरित्ताई ॥ खाए केवलमाई । तबवएसो न नदईए ॥ 25 ॥ व्याख्या-नुपशमे मोहनीयस्यौपशमिके नावे जाते सम्य Page #319 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं त्वादि, सम्यक्त्वमौपशमिकं, आदिशब्दाचारित्रं च सर्वविरतिरूपमौपशमिकं नवति. चतु- या~ घातिकर्मणां कायोपशमिके नाचे वर्तमाने गुणाश्चारित्रादयो ज्ञानदर्शनदानलानादयः ____टीका न प्रामुषंति. तत्र चारित्रं देशविरतिरूपं सर्वविरतिरूपं वा; सर्वविरतिरूपमपि सामायिकं वेदो॥31॥ पस्थापनं परिहारविशुकिं सूक्ष्मसंपरायं वा; न याख्यातं, तस्योपशमे कये वा संन्नवात्. ज्ञानं मतिश्रुतावधिमनःपर्यायलकणं; न केवलज्ञानं, तस्य दायिकत्वात्. दर्शनं चक्षुरचकुरवधिदर्शनरूपं त्रिनेदं न केवलदर्शनमपि, तस्य दायिकत्वात्. सम्यक्त्वं कायोपशमिकं सुप्रतीतं, दानलानादयो दानलानलोगोपनोगवीर्याणि. पाह-शानदर्शने परित्यज्य किमिति चारित्रादयो गुणा इत्यन्निहितं ? नच्यते-चारित्रसन्नावे ज्ञानदर्शनयोरवश्यं नाव इति झापनार्थ. तथा दायिके नावे जाते सति केवलादयः केवलज्ञानकेवलदर्शनचारित्रदानलब्ध्याद यः तत्र ज्ञानावरणकये केवलज्ञानं, दर्शनावरणक्षये केवलदर्शनं, मोहनीयकये चारित्रं, अं* तरायकये दानादिलब्धयः, सकलकर्मकये परिनिर्वृतत्वमिति. औदयिके पुनर्नावे विजृनमा तेन तेनौदयिकेन नावेन व्यपदेशो नवति. यथा प्रबलझानावरणोदये अज्ञानी, प्रबलद. Page #320 -------------------------------------------------------------------------- ________________ पंचसंओर्शनावरणोदये अंधो बधिर एकांगचेतनाविकल इत्यादि. वेदनीयोदये सुखी दुःखी वा. कोनाग 1 धायुदये क्रोधी मानी मायी लोनीत्यादि. नामोदये नारकस्तियङ्मनुष्यो देव एकेंझियो ही. टीका यस्त्रींईयश्चतुरिंश्यिः पंचेंशियस्त्रसो बादरः पर्याप्त इत्यादि. नच्चैर्गोत्रोदये क्षत्रियपुत्रोऽयं shre॥31॥ ष्टसुतोऽयमित्येवमुच्चैःकारं प्रशंसागनों व्यपदेशः. नीचैर्गोत्रोदये वेश्यासुतोऽयं श्वपाकोऽय-) मित्यादिरूपतया निंदागनों व्यपदेशः. अंतरायोदये अदाता अलानी अनोगीत्यादि. ॥ 25 ॥ संप्रति पारिणामिकन्नावगतविशेषप्रतिपादनार्थमाहञ् ॥ मूलम् ॥-नान्न्ण्त्राय्द्ण्स्न्न्-वेय्न्नियान्न्ण् तु नंगया दोन्नि ॥ साइसपजवसाणो-वि होश सेसाण परिणामो ॥ 26 ॥ व्याख्या-ज्ञानावरणांतरायदर्शनावरणवेदनीयानां प्रवाहा पेक्षया सामान्यतः पारिणामिक नावे चिंत्यमाने औ नंगौ लन्येते, तद्यथा-अनाद्यपर्यव. म सानोऽनादिसपर्यवसानश्च. तत्र नव्यानधिकृत्याऽनादिसपर्यवसानः, तथाहि-जीवकर्मणोर- ॥ 31 ॥ नादिः संबंधः, इत्यादेरनावादनादिः, मुक्तिगमनसमये च व्यववेदात्सपर्यवसानः. अन्नव्या. नधिकृत्याऽनाद्यपर्यवसानः, तत्राऽनादित्वन्नावना प्राग्वत, अपर्यवसानत्वं कदाचिदपि व्यवले. HAR Page #321 -------------------------------------------------------------------------- ________________ ___ पंचसं ही ___टीका ॥ 31 दाऽनावात्. शेषकर्मणां मोदनीयायुर्नामगोत्राणां परिणामः सादिसपर्यवसानोऽपि नवति, नाग 1 प्रास्तामनाद्यपर्यवसानोऽनादिसपर्यवसानरूप इत्यपिशब्दार्थः. इह गायापूर्वाई तुशब्दो निनक्रमत्वाऽत्तराई ' सेसाणे ' त्यत्र योज्यते, स च विशेषार्थसंसूचकत्वादमुं विशेष सूचयति -मोहनीयायुर्नामगोत्राणां काश्चिदेवोत्तरप्रकृतीरधिकृत्यायं सादिसपर्यवसानलकणस्तृतीयो । जंगः प्राप्यते. काश्चित्पुनरधिकृत्य पूर्वोक्तावेव हौ नंगौ. ताहि औपशमिकसम्यक्त्वाऽवाप्तौ सम्यक्त्वसम्यग्मिथ्यात्वयोः संनवः; पंचेंईयत्वप्राप्तौ वैक्रियषट्कस्य, सम्यक्त्वप्राप्तौ तीर्थकरत्वनाम्नः, संयमावातावाहारकहिकस्य. इति सादिसपर्यवर सानता, अनंतानुबंधिमनुष्यधिकौचैर्गोत्रादीनामुदलितानामपि नूयोऽपिबंधसंन्नवात, आयुःप्रकृतीनां च पर्यायेण नवनात्स्फुटैव सादिसपर्यवसानता; अप्रत्याख्यातक्रोधाद्यौदारिकशरी.) रादिनीचैर्गोत्रलक्षणाः पुनरुत्तरप्रकृतीरधिकृत्य नव्यानामनादिसपर्यवसानोऽनव्यानामनादि ॥ 31 ॥ अपर्यवसान इति शवेव नंगौ; यदापि मूलप्रकृतिविषया प्रत्येकं चिंता, तदाप्येतावेव हौनगाविति. पाह-कायोपशमिको जावः कर्मणामुदये सति नवत्यनुदये वा ? न tAva'daye, Page #322 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 320 ॥ विरोधात् तथाहि -- कायोपशमिको जाव नदयावलिकाप्रविष्टस्यांशस्य कये सत्यनुदितस्य चोपशमे विपाकोदय विष्कंभलक्षणे प्रादुर्भवति, नान्यथा, ततो यद्युदयः कथं कयोपशमः ? क्षयोपशमश्चेत् कथमुदयः ? इति अथाऽनुदय इति पक्षः - तथा सति किं तेन कायोपश मिकेन जावेन ? नदयाऽनावादेव विवक्षितफल सिद्धेः, तथाहि -- मतिज्ञानादीनि मतिज्ञानावरणाद्युदयाऽनावादेव सेत्स्यंति, किं क्षायोपशमिकनावपरिकल्पनेन ? नृज्यते--नदये कहायोपशमिको जावः, न च तत्र विरोधः, यत आह दचि विरु । खानवसमो प्रगनेनत्ति ॥ जै जवै तिएह एसो । पंदेस न. दमि मोहस्स ॥ 1 ॥ इह ज्ञानावरणीयादीनि कर्माण्या सर्वक्षयात् ध्रुवोदयानि, ततस्तेषामुदये एव कयोपशमो घटते, नाऽनुदये, नदयाऽनावे तेषामेवाऽसंजवात् तत नदये एवाविरुद्धः क्षायोपशमिको जावः यदपि विरोधोनावनं कृतं ' यद्युदयः कथं क्षयोपशमः ? इत्यादि ' तदप्ययुक्तं, देशघातिस्पर्धकानामुदयेऽपि कतिपयदेशघातिस्पर्धकापेक्तया यथोक्तयोपशमाऽविरोधात; स च दयोपशमोऽनेकनेदः, तत्र व्यक्षेत्रकालादिसामग्रीतो वैचित्र्यसंन नाग 1 ॥ 320 ॥ Page #323 -------------------------------------------------------------------------- ________________ नागर पंचसं टीका ॥ 31 ॥ वादनेकप्रकारः, नदय एव वाविरु6 एष कायोपशमिको नावो यदि नवति तर्हि सर्वप्रकृती. नां, किंतु त्रयाणामेव कर्मणां ज्ञानावरणदर्शनावरणांतरायाणां, मोहनीयस्य तर्हि का वाते. ति चेदत प्राह-मोहस्य मोहनीयस्य प्रदेशोदये कायोपशमिको लावो विरुदः, न विपा. कोदये, यतोऽनंतानुबंध्यादिप्रकृतयः सर्वघातिन्यः, सर्वघातिनीनां च रसस्पाईकानि सर्वाण्यपि सर्वघातीन्येव, न देशघातीनि; सर्वघातीनि च रसस्पाईकानि स्वघात्यगुणं सर्वात्मना नंति, न देशतः, ततस्तेषां विपाकोदये न कयोपशमसंनवः, किंतु प्रदेशोदये. ननु प्रदेशोदयेऽपि कश्रं कायोपशमिकन्नावसंन्नवः ? सर्वघातिरसस्पाईकप्रदेशानां सर्व- स्वघात्यगुणघातनस्वन्नावत्वात, तदयुक्तं, वस्तुतत्वाऽपरिझानात, ते हि सर्वघातिरसस्पाईक. विशेषास्तथाविधाध्यवसायविशेषतो मनाग्मंदानुनावीकृत्य विरलविरलतया वेद्यमानदेशघा. तिरसस्पाईकेष्वंतः प्रवेशिता न यथावस्थितमात्ममाहात्म्यं प्रकटयितुं समर्थाः, ततो न ते क्षयोपशमहंतारः, इति न विरुध्यते प्रदेशोदये दायोपशमिको नावः, 'अणेगन्नेदोत्ति ' . त्योतिशब्दस्याऽधिकस्याधिकार्यसंसूचनान्मिथ्यात्वाद्यवादशकषायरहितानां शेषमोदनीयप्र ॥ 321 / / Page #324 -------------------------------------------------------------------------- ________________ पंच टीका ॥ 322 ॥ कृतीनां प्रदेशोदये विपाकोदये वा क्योपशमोऽविरुः इति दृष्टव्यं, तासां देशघातित्वात; त- नागर वाप्ययं विशेषः-ताः शेषा मोहनीयप्रकृतयोऽध्रुवोदयाः, ततो विपाकोदयाऽनावे कायोपश-5 मिके नावे विजृनमाणे प्रदेशोदयसंन्नवेऽपि न ता मनागपि देशविघातिन्यो नवंति. विपाको. दये तु प्रवर्तमान कायोपशमिकन्नावे मनाग्मालिन्यमात्रकारित्वाद्देशघातिन्यो नवंति. ॥ 26 ॥ इद प्रकृतीनामौदयिको नावो हिधा नवति, तद्यथा-शुः कायापशमिकानुवि-इश्च. तत एतक्ष्यक्तिकरणाय प्रथमतः स्पाईकप्ररूपणामाह ॥ मूलम् ॥-च्न्तिग्न्न्र्साई । सबधाईणि होति फमाई ॥ गणियाणि मीसाणि । देसघाणि ससागि ॥ 27 ॥ व्याख्या-रसस्पईकानि कर्मप्रकृतिसंग्रहाधिकारे बंधनकरणे. नुन्नागबंधावसरे स्वरूपतोऽनिधास्यंते. तानि चतुर्धा, तद्यथा-एकस्थानकानि, छिस्थान. कानि, त्रिस्थानकानि, चतुःस्थानकानि च. अथ किमिदं रसस्यैकस्थानकत्वहिस्थानकत्वा- ॥ 32 ॥ दि? नव्यते-इह शुनप्रकृतीनां रसः कीरखंडादिरसोपमः, अशुनप्रकृतीनां तु निम्बघोषातक्यादिरसोपमः, वक्ष्यति च-घोसामशनिंबुवमो । असुनाण सुन्नाण खीरखंडुवमो' Page #325 -------------------------------------------------------------------------- ________________ पंचसं0 टीका । / 323 / / कीरादिरसश्च स्वाभाविक एकस्थानक नृच्यते, इयोस्तु कर्षयोरावर्त्तने कृते सति योऽवशि य एकः कर्षः, स हिस्थानकः त्रयाणां कर्षाणामावर्त्तने कृते सति एकः कर्षोऽवशिष्टस्त्रिस्थानकः, चतु कर्षाणामावर्त्तने कृते सति नरितो य एकः कर्षः स चतुःस्थानकः. एकस्थानकोऽपि च रसो जललवावंडचुलुकप्रसृत्यं जलिकर ककुंजज्ञेणादिप्रकेपान्मंदमंदतरादिभेदत्वं प्रतिपद्यते, एवं स्थानकादयोऽपि तथा कर्मणामपि चतुःस्थानकादयो रसा जावनीयाः, प्रत्येकमनंतज्ञेदनिन्नाश्च कर्मणां चैकस्थानकरसादू दिस्थानकादयो रसा यथोत्तरमनंतगुणाः वक्ष्यति च - अनंतगुलिया कमेलियरे ' तन्न सर्वघातिनीनां देशघातिनीनां वा प्र कृतीनां यानि चतुःस्थानकरसानि त्रिस्थानकहिस्थानकरसानि वा स्पर्धकानि तानि सर्वघा - तिनीनां सर्वघातीन्येव, देशघातिनीनां तु मिश्राणि कानिचित्सर्वघातीनि कानिचिद्देशघातीनिः शेषाणि त्वेकस्थानकरसानि स्पाईकानि सर्वाण्यपि देशघातीन्येव तानि च देशघातिनीनां संजवंति, न सर्वघातिनीनां कृता स्पर्धकप्ररूपणा ॥ 27 ॥ संप्रति यथौदयिको जावःशु दो जवति, यथा च क्षयोपशमानुविधस्तश्रोपदर्शयति नाग 1 ॥ 323 ॥ Page #326 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 32 ॥ ॥ मूलम् ॥--निदेमु सघाइ-रसेसु फोसु देसघाईणं ॥ जीवस्स गुणा जायं- तिनाग 1 न हि मणचख्खुमाईया ॥ ॥ व्याख्या-अवधिज्ञानावरणप्रनृतीनां देशघातिनां कर्मणां संबंधिषु सर्वघातिरसस्पाईकेषु तथाविधविशुझाध्यवसायविशेषबलेन निहतेषु देशघातिरूपतया परिणमितेषु देशघातिरसस्पाईकेष्वपि चातिस्निग्धेष्वल्परसीकृतेषु, तेषां मध्ये कतिपयरसस्पाईकगतस्योदयावलिकाप्रविष्टस्यांशस्य हये, शेषस्य चोपशमे विपाकोदयविष्कंनरूपे सति जीवस्यावधिमनःपर्यायज्ञानचक्षुर्दर्शनादयो गुणाः कायोपामिका जायंते प्राउन्नति. कमुक्तं नवति ? यदा अवधिज्ञानावरणीयादीनां देशघातिनां कर्मणां सर्वघातील रसस्पई. कानि विपाकोदयमागतानि वर्तते, तदा तषिय औदयिक एव नावः केवलो नवति; यदा तु देशघातिरसस्पाईकानामुदयस्तदा तदुदयादौदयिको नावः कतिपयानां च देशघातिरसस्पकानां संबंधिन नदयावलिकाप्रविष्टस्यांशस्य दये, शेषस्य चाऽनुदितस्योपशमे, कायोपश- ॥ 324 ॥ मिक इति कृयोपशमान वि औदयिकन्नावः, मतिश्रतावरणचक्षदर्शनावरणांतरायप्रकृतीनां तु सदैव देशघातिनामेव रसस्पाईकानामुदयः, न सर्वघातिनां; तेन सर्वदापि तासामौदयिक Page #327 -------------------------------------------------------------------------- ________________ पंचसं ___टीका . दायोपशमिकौ नाचौ सम्मिश्री प्राप्यते, न केवल औदयिकः ॥ 27 ॥ इह प्राक् प्रकृतीनां नाग 1 रसश्चतुरादिस्थानक नक्तः, तत्प्रसंगेन संप्रति यासां प्रकृतीनां यावंति बंधमधिकृत्य रसस्पई. E कानि संन्नवंति, तासां तावति निर्दिदिक्षुराह ॥ मूलम् ॥-आवरणमसवग्धं । पुंसंजसणंतरायपयमान ॥ चनगणपरिणयान । दु.) तिचनगणा न सेसान ॥ 30 ॥ व्याख्या-आवरणं ज्ञानावरणं दर्शनावरणं च, तत् कणंनूतमित्याद-असर्वघ्नं, सर्वं ज्ञानं दर्शनं वा हंतीति सर्वघाति, तच्चेद प्रकृमात्केवलज्ञानावरणं, केवलदर्शनावरणरहितमित्यर्थः. एतदुक्तं नवति, केवलज्ञानावरणवर्जानि शेषाणि म. तिश्रुतावधिमनःपर्यायज्ञानावरणलक्षणानि चत्वारि ज्ञानावरणानि, केवलदर्शनावरणवर्जानि शेषाणि चक्षुरचक्षुरवधिदर्शनावरणरूपाणि त्रीणि दर्शनावरणानि; तथा -- पुंसंजलतरायत्ति । पुरुषवेदः, चत्वारः संज्वलनाः क्रोधादयः, पंचविधमंतरायं दानांतरायादि, सर्वसंख्यया सप्तम ॥ 325 दश प्रकृतयश्चतुःस्थानपरिणताः, एकचित्रिचतुःस्थानकरसपरिणताः प्राप्यंते; बंधमधिकृत्या. सामेकस्थानको हिस्थानकस्विस्थानकश्चतुःस्थानको वा रसः प्राप्यते इति नावः, तत्र या Page #328 -------------------------------------------------------------------------- ________________ नाग 1 _ टीका ॥ 356 ॥ वनाद्यापि श्रेणिं प्रतिपद्यते जंतवस्तावदासां सप्तदशानामपि प्रकृतीनां यथाध्यवसायसंनवं स्थानकं चतुःस्थानकं वा रसं बभ्रंति; श्रेणिं तु प्रतिपन्ना अनिवृत्तिबादरसंपरायाआयाः सं. ख्येयेषु नागेषु गतेषु सत्सु, ततः प्रनृत्येतासां प्रकृतीनामशुत्नत्वादत्यंतं विशुःक्षाध्यवसाययो. गत एकस्थानकं रसं बभ्रंति. तत एव बंधमधिकृत्य चतुःस्थानपरिणताः प्राप्यते; शेषास्तु सदशव्यतिरिक्ताः शुन्ना अशुन्ना वा 'इति च नगणननि' बंधमधिकृत्य हिस्थानकरसास्त्रिस्थानकरसाश्चतुःस्यानकरसाश्च, न तु कदाचनाप्येकस्थानरसाः कथमेतदवसेयमिति चेत् i. द धिआ प्रकृतयस्तद्यथा-शुना अशुनाश्च. तत्राऽशुनप्रकृतीनामेकस्थानकरसबंधसंन्नवोऽनि. र वृत्तिबादरसंपराआयाः संख्येयेभ्यो नागेन्यः परतः, नाऽर्वाक्, तद्योग्याध्यवसायस्थानाऽसं. नवात; परतोऽप्युक्तरूपाः saptadazaprakRtIya'tiricya शेषा अशुनप्रकृतयो बंधमेव नायांति, त. धहेतुव्यवश्वेदात, ये अपि केवलझानावरणकेवलदर्शनावरणे बंधमायातः, तयोरपि सर्वघा- तित्वाद् विस्थानक एव रसो बंधमागबति, नैकस्थानकः, सर्वघातिनीनां जघन्यपदे हिस्थानकरसबंधसंजवातू. यास्तु शुन्नाः प्रकृतयस्तासामत्यंत विशुद्धौ वर्तमानश्चतुःस्थानकमेव रस ॥ 36 ॥ Page #329 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 327 ॥ बाति, न त्रिस्थानकं दिस्थानकं वा. मंदमंदतरविशुः तु वर्त्तमान स्त्रिस्थानकं वा वनाति विस्थानकं वा; यदात्यताऽविशुद्धसंक्लेशाद्दायां वर्त्तते तदा तस्य शुनप्रकृतयो बंधमेव नायांति, कुतस्ततरसस्थानचिंता ? या अपि च नरकगतिप्रायोग्यं बघतोऽतिसंक्लिष्टस्यापि वैक्रियतैजसादिकाः प्रकृतयो बंधमायांति, तासामपि तथास्वानाव्यात् हिस्थानकस्यैव रसस्य बंघः, नैकस्थानकस्य; एतच्चाग्रे स्वयमेव वक्ष्यति, परमिद प्रस्तावाडुक्तं तत इवं शेषप्रकृतीनामेकस्थानकरसबंधाऽसंजवात्समीचीनमुक्तं द्वित्रिचतुःस्थान परिणताः शेषाः प्रकृतय इति. संदेवमुक्तानि विज्ञागशः प्रकृतीनां रसस्थानानि ॥ 28 ॥ संप्रति यानि रसस्थानानि येन्यः कषायेभ्य उपजायंते तानि तथैवोपदर्शयति ॥ मूलम् ॥ नप्पलभूमीवालय - जलरेदास रिससंपराएसु ॥ चनालाई असुजाण । सेसयाणं तु वच्चासो ॥ 25 ॥ व्याख्या - शुभानामशुनप्रकृतीनां चतुःस्थानादिकश्वतुःस्थानक त्रिस्थानको स्थानक एकस्थानकश्च रसो बंधमायाति यथाक्रममुपलभूमिवालुकाजलरेखासदृशेषु संपरायेषु कषायेषु इयमत्र ज्ञावना - उपलः पाषाणस्तरेखासह शैरनं तानु नाग 1 ॥ 323 ॥ Page #330 -------------------------------------------------------------------------- ________________ न टीका ॥ 31 ॥ बंधिसः संपरायैः सर्वासामशुनप्रकृतीनां चतुःस्थानकरसबंधः क्रियते. दिनकरातपशोषित- नाग 1 तमागनूरेखासहशैरप्रत्याख्यानसंज्ञैस्त्रिस्थानकरसबंधः. सिकताकणसंहतिगतरेखासदृशैः प्र. त्याख्यानावरणसंस्थानकरसबंधः, जलगतरेखासदृशैः संज्वलनसंज्ञैरेकस्थानकरसबंधः संलवति. चतुर्थपादे तुशब्दस्याधिकार्यसंसूचनात् पूर्वोक्तानामेव सप्तदशसंख्यानामवसेयः, न सर्वाऽशुनप्रकृतीनां. 'सेसयाणं तु वच्चासो इति' शेषाणां शुनप्रकृतीनां व्यत्यासो वि. पर्यासो बोधव्यः. स चैवं-नपलरेखासदृशैः संपरायैहिस्थानकरसबंधः, दिनकरातपरेखासहशैस्विस्थानकरसबंधः, सिकताजलरेखासदृशैश्चतुःस्थानकरसबंधः ॥ 25 ॥ संप्रति रस.. स्वरूपमेव शुनाऽशुनप्रकृतीनामुपमाचारेण प्ररूपयति ॥ मूलम् ॥-ghosaamshniNbuvmo / असुनाण सुन्नाण खीरखंडुवमो ॥ एगठाणो न r। सो । अणंतगुणिया कमेणियरे ॥ 30 ॥ व्याख्या-अशुनानामशुनप्रकृतीनामेकस्थानको ॥ 32 ॥ रसो घोषातकीनिंबोपमो घोषातकीनिंबरसोपमोऽतीवविपाककटुक इति नावः. शुन्नानां शु. नप्रकृतीनामेकस्थानकरसतुल्यः प्राथमिको स्थिआनकरसः, शुनप्रकृतीनां ह्येकस्थानकरस Page #331 -------------------------------------------------------------------------- ________________ नाग 1 पंचसंबंधो न नवति, एतच प्रागेव नावितं. अतो यद्यप्येकस्थानको रस इत्युत्नयत्रापि सामान्ये- नोक्तं, तथापि शुनप्रकृतीनामेकस्थानकरसतुल्यः प्राथमिको हिस्थानक एकस्थानकशब्देनो___टीका तो वेदितव्यः. स दोरखंमोपमः कीरखंगरसोपमः, परममनःप्रह्लादहेतुरिति यावत्. तस्मा. ॥ 32 ॥ च एकस्थानकात् रसादितरे हिस्थानकादयो रसाः क्रमेण अनंतगुणिता अवगंतव्याः, तद्य था-एकस्थानकाद् हिस्थानकोऽनंतगुणः, तस्मादपि त्रिस्थानकोऽनंतगुणः, ततोऽपि चतुः स्थानकोऽनंतगुणः. इयमत्र नावना-इहैकस्थानकोऽपि रसो मंदमंदतरादिनेदादनंतन्नेदत्वं प्रतिपद्यते, एवं प्रत्येकं छिस्थानकादयोऽपि, एतच्च प्रागपि सप्रपंचमुदितं. तत्राऽशुनप्रकृतीनां यः सर्वजघन्य एकस्थानको रसः, स निवघोषातकीरसोपमः, यश्च शुनप्रकृतीनां सर्वजघन्यो स्थानकरसः स कीरखंमादिरसोपमः, शेषाणि त्वशुनप्रकृतीनामेकस्थानकरसोपेतानि, शुलप्रकृतीनां तु हिस्थानकरसोपेतानि स्पाईकानि यथोनरमनंतगुणान्यवसेयानि. ततोऽप्यशु नप्रकृतीनां हिस्थानकत्रिस्थानकचतुःस्थानकानि, शुलप्रकृतीनां त्रिस्थानकचतुःस्थानकानि रसस्पाईकानि क्रमेणाऽनंतगुणानि नावनीयानि. तदेवमुक्तं सकलमपि प्रसक्तानुसक्तं ॥ 30 ॥ ॥ 32 // Page #332 -------------------------------------------------------------------------- ________________ जाग' टीका ॥ 330 ॥ संप्रति हारगायाचशब्दसूचितं यत्प्रकृतीनां ध्रुवाऽध्रुवसत्ताकत्वं, तदन्निधित्सुराह ॥ मूलम् ॥-न्च्ण् तिवं सम्मं । मीसं वेनधिबक्कमाऊणि ॥ मणुदुगाहारदुगं । a. ठारस अधुवसत्नान ॥ 31 ॥ व्याख्या-नच्चैर्गोत्रं, तीर्थकरनाम, सम्यक्त्वं, सम्यग्मिथ्यात्वं, देवगतिदेवानुपूर्वीनरकगतिनरकानुपूर्वीवैक्रियशरीरवैक्रियांगोपांगलक्षणं वैक्रियषट्क, नरकायुः. प्रनृतीनि चत्वार्या!षि, मनुष्यहिकं मनुष्यगतिमनुष्यानुपूर्वीलकणं, आहारकहिकमाहारक शरीराहारकांगोपांगरूपं, इत्येता अष्टादश प्रकृतयोऽध्रुवसत्ताका अध्रुवाः, कदाचिनवंति कदाचिन्न नवंति, इत्येवमनियता सत्ता यासां ता अध्रुवसत्ताकाः, तत्राहि-नचैर्गोत्रं वैक्रियषट् कमित्येताः सप्त प्रकृतयोऽप्राप्तत्रसत्वावस्थायां न नवंति, सत्वे तु प्राप्ते नवंति; यदिवा त्रसत्वावस्थायां लब्धा अपि स्थावरत्नावं गतेनाऽवस्थाविशेषं प्राप्योल्यंते, ततोऽध्रुवसत्ताकाः तथा सम्यक्त्वं सम्यग्मिथ्यात्वं च यावत्राद्यापि तयान्नव्यत्वं परिपाकमायाति तावन्न नवति तथानव्यत्वपरिपाकसंनवे च नवति; प्राप्तं वा सत् मिथ्यात्वं गतेन नूयोऽप्युल्यते; अन्नव्यानां च तत्सर्वथा न नवति, ततस्तदप्यध्रुवसत्ताकं. तीर्थकरनाम सम्यक्त्वे तथा विधविशेष ॥ 33 ॥ Page #333 -------------------------------------------------------------------------- ________________ नाग 1 ॥ 331 ॥ पंचसं समन्विते नवति. आहारकहिकमपि तथारूपे संयमे सति बंधमायाति, न तदनावे. अपि च बक्ष्मपि तदविरतिप्रत्ययतो नूयोऽप्युठल्यते. मनुष्यधिकमपि तेजोनवं वायुत्नवं वा गतेनो ब्यते, ततस्तीर्थकरनामादीन्यप्यध्रुवसत्नाकानि. देवनवे नारकायुः, नारकनवे देवायुः, प्रा. नतादिदेवानां तिर्यगायुः, तेजोवायुत्नवे सप्तमपृथिवीनारकनवे वा मनुष्यायुर्न सत्तायामिति चत्वार्यप्या!धि अध्रुवसत्ताकानि. शेषास्तु त्रिंशदुत्तरशतसंख्याकाः प्रकृतयो ध्रुवसत्ताकाः. प्रा. ह-अनंतानुबंधिनामपि कषायाणामुघलनाऽसनवादध्रुवसत्ताकतैव युज्यते, कथमुक्ता ध्रुव K सत्ताकता ? तदेतदयुक्तमन्निप्रायाऽपरिझानात्. इद यानि कर्माणि प्रतिनियतामेवाऽवस्थामा धिकृत्य बंधमायांति, न सर्वकालं; यानि च विशिष्टगुणाऽवाप्तिमंतरेण तथाविधनवप्रत्यया. दिकारणवशत नहलनयोग्यानि नवंति, तान्यध्रुवसत्ताकान्यन्निप्रेतानि, विशिष्टगुणप्रतिपत्नितः सत्त्वाऽक्षयात्. विशिष्टगुणप्रतिपत्त्या सर्वेषामपि कर्मणां सत्तोबेदसंनवात. अनंतानुबंधिनश्चाऽनवातसम्यक्त्वादिगुणानां सर्वजीवानामप्यविशेषेण सकलकालं विद्यते, नहलना च तेषां वि. शिष्टसम्यक्त्वादिगुणप्रतिपत्तिनिवंधना, न सा सामान्यन्नवादिप्रत्यया, ततो न ते अध्रुवसत्ता Page #334 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं काः. श्होच्चैगोत्रादीनि कर्माणि विशिष्टाऽवस्थाप्रतिपत्तौ बंधसंत्नवात, तथाविधविशिष्टगुणप्र- तिपत्तिमंतरेण चोछलनयोगादध्रुवसत्ताकानि नवंति, नान्यथा. ॥ 31 ॥ तत एतत्प्रसंगतः श्रे. __ टीका # एयारोहाऽनावे या नघलनयोग्याः प्रकृतयस्तासां प्रिमान्न्माः॥332॥ ॥ मूलम् ॥-प्द्ध्म्क्साय्स्मेया । एयान आनतिबवजान ॥ स्न्र्सुव्व्ल्न्नान्। तिगे सु गाणुपुत्वान ॥ 32 ॥ व्याख्या-एता एवाऽनंतरोक्ता अष्टादश प्रकृतय आयुश्चतुष्टय. तीर्थकरनामवर्जाः प्रश्रमकपायसमेता अनंतानुबंधिचतुष्टयसहिताः सप्तदश नहलनाऽयोग्या वेदितव्याः, यास्तु शेषाः षट्त्रिंशत्प्रकृतय नहलनयोग्यास्ताः श्रेण्यारोह एव, नान्यत्र, ततो र नेह प्रतिपादिताः, किंत्वग्रे प्रदेशसंक्रमाधिकारे वदयंते.' तथा यत्र कुत्रापि देवत्रिकं मनुष्यत्रिकमित्येवं त्रिकमुपादीयते, तत्र तजतिस्तदानुपूर्वी तदायुरिति त्रिकमवगंतव्यं तदेवमुक्ताः सप्रतिपदा ध्रुवसत्ताकाः प्रकृतयः ॥ 35 ॥ संप्रति हारगाश्रोपन्यस्तानां ध्रुवबंध्यादिपदानाम थै स्पष्टयितुकाम Aha3 ॥muulm ॥-niynsNnvevi hu / नयणिज्जो जाण होश पयमीणं ॥ बंधो ता अधु ॥ 332 ॥ Page #335 -------------------------------------------------------------------------- ________________ नाग 1 पंचसंवा । धुवा अन्नयणिज्जबंधान ॥ 33 ॥ व्याख्या-यासां प्रकृतीनां निजबंधहेतुसंन्नवेऽपि बंधो नजनीयो विकल्पनीयो नवति, यथा कदाचित्रवति कदाचिन, ता अध्रुवा अध्रुवबंधिटीका - न्यः, ताश्चेमास्तद्यथा-नदारिकछिकं, वैक्रियछिकं, आहारककिं, गतिचतुष्टयं, जातिपंचकं, ॥ 333 ॥ विहायोगतिहिकं, आनुपूर्वीचतुष्टयं, संस्थानषट्कं, संहननषट्कं, त्रसादिविंशतिः, नच्च्वासनाम, तीर्थकरनाम, आतपनाम, नद्योतनाम, पराघातनाम, साताऽसातवेदनीये, आयुश्चतुष्टयं, विविधं गोत्रं, हास्यरत्यरतिशोकाः, वेदत्रयमिति. एता हि त्रिसप्ततिसंख्याकाः प्रकृतयो निजबंधहेतुसंनवेऽपि नावश्यं बंधमायांति. तग्राहि-पराघातोच्छ्वासनाम्नोरविरत्यादिनिजबधहेतुसंनवेऽपि यदा पर्याप्तकनाम बध्यते, तदा बंधमायातः, नाऽपर्याप्तकनामबंधकाले. प्रातपनामाप्येश्यिप्रायोग्यप्रकृतिबंधे बंधमागच्छति, न शेषकालं. तीर्थकरस्याहारकधिकस्य च ययाक्रमं सम्यक्त्वे संयमे च सामान्यतो निजबंधदेतौ विद्यमानेऽपि कदाचिदेव बंधः, शेषा*णामपि नदारिकछिकादीनां सप्तपष्टिप्रकृतीनां स्वबंधहेतुसन्नावेऽप्यवश्यं बंधाऽनावः सुप्रतीत 4 एव. तदेताः सर्वाऽअप्यध्रुवबंधिन्यः, याः पुनर्निजबंधहेतुसनावे सत्यनजनीयबंधा अवश्यं Page #336 -------------------------------------------------------------------------- ________________ पंचसं नाग 1 टीका ' ॥ 33 ॥ नाविबंधास्ता ध्रुवबंधिन्यो मतिज्ञानावरणीयादयः, ताश्च प्रागेव प्रतिपादिताः ॥ 33 ॥ संप्र- ति ध्रुवोदयानां प्रकृतीनामश्रमाचिख्यासुः प्रथमत नदयहेतूनुपदर्शयति ॥मूल्म् ॥-द्व्ण् खेनं कालो । नवो यनावो य हेयवो पंच ॥ हेन समासेणुदन । जाय सबाग पगईणं ॥ 34 ॥ व्याख्या-इह सर्वासां प्रकृतीनां सामान्यतः पंच नदयदेतवः, तद्यथा-व्यं क्षेत्र कालो नवश्च नावश्व. तत्र व्यं कर्मपुजलरूपं, यदि वा बाह्य किमपि तथाविधमुदयप्रादुर्भावनिमित्तं, यथा श्रूयमाणं दुर्नाषितनाषापुजलश्व्यं क्रोधोदयस्य, क्षेत्रमाका, कालः समयादिरूपः, नवो मनुष्यादिनवः, नावो जीवस्य परिणाम विशेषः, एते च नैकैकश नश्यहेतवः, किंतु समुदिताः, तथा चोह-हेतुसमासेन, नक्तस्वरूपाणां i. व्यादीनां हेतूनां समासेन समुदायेन जायते सर्वासां प्रकृतीनामुदयः, केवलं कापि च्यादि. सामग्री कस्याश्चित्प्रकृतेरुदयहेतुरिति न हेतुत्वव्यनिचारः, नक्ता नदयहेतवः ॥ 34 ॥ संप्र- ति ध्रुवाऽध्रुवत्वमुदयमधिकृत्य चिंतयन्नाह ॥ मूलम् ॥-अबोछिन्नो नदन । जाणं पगईण ता धुवोदश्या ॥ वोबिनोवि हु संन्नव HD ॥ 33 ॥ Page #337 -------------------------------------------------------------------------- ________________ हो पंचसं जाण अधुवोदया तान ॥ 35 ॥ व्याख्या-यासां प्रकृतीनां स्वोदयकालाऽव्यवछिन्नो'- नाग 1 टीका नुसंतत नुदयस्ता ध्रुवोदया मतिज्ञानावरणादयः, यासां पुनः प्रकृतीनां व्यवछिन्नोऽपि विना शमुपगतोऽपि हु निश्चितं तथाविधव्यादिसामग्रीविशेषरूपं हेतुं संप्राप्य नूयोऽप्युदय उप्॥ 335 ॥ जायते, ता अध्रुवोदयाः सातवेदनीयादयः ॥ 35 ॥ सांप्रतं सर्वघात्यसर्वघातिशुनाशुनल2 दणमाह ॥ मूलम् ॥-असुल्सुन्त्त्न्न्घाइ-त्न्नाई रसलेय मुगिजाहि ॥ सविसयघायणनेए-e वा विघाश्त्तणं नेयं ॥ 36 ॥ व्याख्या-अशुलत्वं शुलत्वं घातित्वं च सर्व देशानेदनिनं प्रकृतीनां रसन्नेदतो मन्वीयाः? तपाहि-या विपाकदारुणकटुकरसाः प्रकृतयस्ता अशुन्नाः, यास्तु जीवप्रमोदहेतुरसोपेतास्ताः शुन्नाः, तथा याः सर्वथा सर्वघातिरसस्पाईकान्वितास्ताः सर्वघातिन्यः, यास्तु देशघातिरसस्पाईकान्वितास्ता देशघातिन्यः प्रकारांतरेण सर्व ॥ 335 ॥ घातित्वं च प्रतिपादयति-स्वविषयो ज्ञानादिलक्षणो गुणः, तस्य यद् घातनं, तस्य यो नेष् दो देशका विषयस्तेन, वाशब्दः पदांतरद्योतने, अपिः समुच्चये. घातित्वं सर्वघातित्वं दे. Page #338 -------------------------------------------------------------------------- ________________ पंचसं ____टीका ॥ 336 ॥ शघातित्वं च झेयं. सर्वस्व विषयघातिन्यः सर्वघातिन्यः, स्वविषयैकदेशघातिन्यो देशघातिन्यः. नाग एतच्च प्रागेव नावितमिति न नूयो नाव्यते. ॥ 36 ॥ इह रसन्नेदतः प्रकृतीनां सर्व देशघालय तित्वमुक्तं, अतो रसमेव सर्व देशघातित्वेन प्ररूपयति ॥ मूलम् ॥-जो घाए सविसयं । सयलं सो होइ सबघाड र्सो॥ सो निविलो निहो । तणुन फलिहपहर विमलो ॥ 37 ॥ व्याख्या-यः स्वविषयं ज्ञानादिकं सकलमपि घातयति, स्वकार्यसाधनं प्रत्यसमर्थ करोति, स रसः सर्वघाती नवति. स च ताम्रजाजनवत् निविशे, घृतमिवाऽतिशयेन स्निग्धः, शदावत्तनुकस्तनुप्रदेशोपचितः, स्फटिकाबहरवञ्चातीवनिर्मलः, वह रसः केवलो न नवति, ततो रसस्पाईकसैघात एवंरूपो दृष्टव्यः ॥ 37 ॥ देशघातिरसस्वरूपमाह ॥मूल्म् ॥-देस्विघाइत्त्न्न्न् । इयरो करकंबलंसुमंकासो ॥ विविहबहुन्निरिन । ॥ 336 ॥ अप्प सिणेहो अविमलो य ॥ 30 ॥ व्याख्या-इतरो देशघाती देशघातित्वात्स्वविषयैकदेशघातित्यानवति, स च विविधबहुविश्नृतस्तद्यथा-कश्चिदंशदल निर्मापितकट श्वातिस्थूरवि MEE Page #339 -------------------------------------------------------------------------- ________________ पंचसं नाग 1 टीका ॥ 33 ॥ शतसंकुलः, कश्चित्कंबल श्व मध्यम विवरशतसंकुलः, कोऽपि पुनस्तथाविधमसृणवासोव- दतीवसूक्ष्म विवरसंवृतः 'कमकंबलंसुसंकास इति ' कटो वंशदलनिर्मापितः, कंबल कामयः, अंशुकं वस्त्रं, तत्संकाशः, तथा स्वरूपतोऽपस्नेहः स्तोकस्नेहाऽविनागसमुदायरूपः, अविमलश्च नैर्मब्यरहितश्चेति गाथार्थः ॥ 30 ॥ अघातिरसस्वरूपमाद ॥ मूलम् ॥-जान्न् न विसन घाइ-तमि ताणंपि सव्वघाइरसो ॥ जाय घाइसगा. सेस । चोरयावेव चोराण ॥ 30 ॥ व्याख्या--यासां प्रकृतीनां घातित्वे घातित्वमधिकृत्य न - कोऽपि विषयः, न किमपि याः प्रकृतयो ज्ञानादिकं गुणं घातयतीत्यर्थः, तासामपि घातिसकाशेन सर्वघातिप्रकृतिसंपर्कतो जायते सर्वघाती रसः. अत्रैव निदर्शनमाह-यथा स्वयमचौराणां सतां चौरसंपर्कतश्चौरताः ॥ 35 ॥ संप्रति यौक्तं प्राक् देशघातित्वं, तत्संज्वलननोकषायाणां विनावयन्नाह ॥मूल्म् ॥-घाख्न्व्स्मेन्न्ण् । सम्मचरित्ताई जाई जीवस्स ॥ ताणं हणंति देसं । संजलगा नोकसाया य ॥ 40 ॥ व्याख्या-मिथ्यात्वाऽनंतानुबंध्यादीनां क्षयोपशमेन ये Page #340 -------------------------------------------------------------------------- ________________ नाग 1 ' जाते जीवस्य सम्यक्त्वचारित्रे, तयादेशमेकदेशं विपाकोदयप्राप्ताः संतः संज्वलनाः क्रोधाद- - यः, नोकषाया हास्यादयो नंति मालिन्यमात्रमुत्पादयंतीति नावः, ततः संज्वलना नोकषाटीका याश्च देशघातिनः, एवं ज्ञानदर्शनदानादिलब्ध्यैकदेशघातित्वान्मतिज्ञानावरणीयादयोऽपि प्र्॥330 ॥ कृतयो देशघातिन्यो नावनीयाः ॥ 40 ॥ संप्रति परावर्तमानप्रकृतीनां लक्षणमाह ॥ मूलम् ॥-विन्निवारिय् जा गइ । बंध नदयं च अन्नपगाए ॥ साहु परियत्नमाणी । अणीवारेंती अपरियत्ता ॥ 41 ॥ व्याख्या-या प्रकीतिरन्यस्याः प्रकृतेबंधमुदयं वा निवाञ् स्वयं बंधमुदय वा गति, सा हु निश्चितं परावर्तमानाः, ताश्च सर्वसंख्यया एकनवतिः, - तद्यथा-निज्ञपंचकं, सातासातवेदनीयौ, पोमश कषायाः, वेदत्रय, हास्यरत्यतिशोकाः, श्रा युश्चतुष्टयं, गतिचतुष्टयं, जातिपंचकं, औदारिकहिकं, वैक्रियछिकं, आहारककिं, पट् संहन* नानि, षट् संस्थानानि, चतर आनुपूर्व्यः, विहायोगतिहिकं, आतपनाम, नद्योतनाम, सा. दिविंशतिः, नच्चैगोत्रं नीचैर्गोत्रं च. कश्रमेताः परावर्त्तमानाः? इति चेकुच्यते-इह यद्यपि षोडश कषायाः पंचनिशश्च ध्रुवबंधित्वाद्युगपदपि बंधमायांति, न परस्परसजातीयप्रकृतिबंधनिरोधपु ॥ 33 ॥ Page #341 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं रस्सर; तथापि यदोदयमयंते, तदा सजातीयप्रकृत्युदयं विनिवायैव नान्यथा, तत एता एकविं ___टीका दल शतिरपि प्रकृतय नदयमधिकृत्य परावर्तमानाः स्थिरशुन्नाऽस्थिराऽशुनप्रकृतयो युगपदप्युद यमभुवते, परं स्थिरशुने अस्थिराऽशुनबंध, अस्थिराऽशुन्ने स्थिरशुनबंध निरुध्य, तमपेक्ष्यैः ॥ 33 ॥ ताः परावर्तमानाः, शेषास्तु गत्यादयो बंधमुदयं वा सजातीयप्रकृतिबंधोदयनिरोधतः प्रपद्यं. ते, ततस्ता नन्नयत्रापि परावर्तमानाः ॥ 1 ॥ संप्रति विपाकतश्चतुर्धेति यदुक्तं तड्याख्या. नयन्नाह ॥ मूलम् ॥-'विदा विवागन पुण । हेन विधागाम ससविवागान ॥ एक्कावि य चनहा । जननसद्दो विगप्पेणं । / 42 ॥ व्याख्या-विपाकतो विपाकमाश्रित्य प्रकृतयो झिवि. धा प्रिकारा नवंति, तद्यथा-हेतुविपाका रसविपाकाश्च. तत्र हेतुतो हेतुमधिकृत्य विपाको निर्दिश्यमानो यासां ता देतुविपाकाः, रसतो रसमुररीकृत्य विपाको निर्दिश्यमानो यासां ता रसविपाकाः अपि पुनश्चतुर्धा चतुःप्रकाराः, तत्र पुलदेवनवजीवहेतुलेदाच्चतुर्विधा हेतुविपाकास्तद्यथा-पुजलविपाकाः केत्रविपाका नवविपाका जीवविपाकाश्च. ताश्च प्रागेवोक्ताः, ॥ 33 ॥ Page #342 -------------------------------------------------------------------------- ________________ पंचसं0 तथा चतुस्विध्यैकस्थानकरसन्नेदाश्चतुर्विधा रसविपाकास्तद्यथा-चतुःस्थानकरसाः, त्रिस्था. नाग 1 नकरसाः, छिस्थानकरसा एकस्थानकरसाश्च. एकस्थानकादिनेदनिनश्च रसः प्रागेवोक्तः, नटीका नु विपाकतो दिवा प्रकृतयो नवंतीति हारगाथायां नोपात्त, तत्कथमिदानी विवियते ? तदा ॥ 34 ॥ युक्तमनुपानत्वाऽति, तथा चाह--यतश्चशब्दोऽपि विकल्पेन, यतो यस्माद् धारगाणायां) प्रकृतयश्चेत्यत्र चशब्दो विकल्पेन विकटपलकणेनार्थेन बोधव्यः, ततोऽयमर्थः-विपाकतश्वतुर्धा नवंत्यन्यथा वा, तत्रान्ययात्वं हेतु रसन्नेदाद् हैविध्यरूपं दृष्टव्यमिति ॥ 42 ॥ संप्रति हेतुविपाकत्वमेव नावयन्नाह ॥ मूत्रम् ॥-जा जं समेच्च हेवें। विवागनदयं नवेंति पगईन ॥ ता तविवागसन्ना । से. सन्निहागाई सुगमाई ॥ 43 ॥ व्याख्या-याः प्रकृतयः संस्थाननामादिका ये पुजलादिलक्षरणं हेतुं कारणं समेत्य संप्राप्य विपाकोदयमुपयंति, तास्तछिपाकोदयमुपयंति. तास्तहिपाक- ॥ 34 ॥ संज्ञाः पुजलादिविपाकसंझाः, यथा संस्थाननामादिकाः प्रकृतय औदायकादीन् पुजलान् सं. प्राप्य विपाकोदयमधिश्रयंते, ततस्ताः पुजलविपाकाः, आनुपूर्व्यश्चतस्रोऽपि केत्रं संप्राप्य वि. Page #343 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 31 ॥ पाकोदयं गचंतीति केत्रविपाका इत्यादि. शेषान्निधानानि तु ध्रुवसत्कर्माऽध्रुवसत्कोहलनादी- नाग 1 नि सुगमानि, ततो न विशेषतो विनाव्यते. ॥shaa एवमुक्ते सति पुजल विपाकत्वमधिकृत्य य. त्परस्य वक्तव्यं, तदनूय दूषयति ॥ मूलम् ॥-अरश्रईणं नदन । किन्ननवे पोग्गलाणि संपप्प ॥ अप्पुठे हि विकिनो। एवं कोदाश्यापि ॥ 4 ॥ व्याख्या-ननु यदि याः प्रकृतयः पुमलान् संप्राप्य विपाकोदयमधिश्रयंति ताः पुजलविपाकाः, तर्हि रत्यरत्योरप्युदयः किं न पुस्लान संप्राप्य नवति ? तयोरपि पुजलानेव संप्राप्योदयो नवतीति नावः. तथाहि-कंटकादिसंस्पर्शादरेतर्विपाको- दयः, पुष्पादिसंस्पर्शात्तु रतेः, ततस्ते अपि पुद्गल विपाकिन्यौ युक्ते, न जीवविपाकिन्यावि. ति. एवं परेण काकाप्रश्ने कृते सत्याचार्योऽपि काकाप्रत्युत्तरमाद- अप्पुठे हि वि किन्नो'2 अत्र सप्तम्यर्थे तृतीया, अस्पृष्टेष्वपि पुजलेषु किं तयोरत्यरत्योर्विपाकोदयो न नवति ? नव- ॥ 31 ॥ त्येवेति नावः, तथाहि-कंटकादिस्पर्शव्यतिरेकेऽपि प्रियाऽप्रियदर्शनस्मरणादिना दृश्यते र. त्यरत्योर्विपाकोदयः, ततः पुजलव्यन्निचारान ते पुजलविपाकिन्यौ, किं तु जीवविपाकिन्यौ.. 25 Page #344 -------------------------------------------------------------------------- ________________ FE पंचसं एवं परोपन्यस्तपूर्वपदव्युदासेन क्रोधादीनामपि जीवविषाकित्वं नावनीय. संप्रति नवविपा- नाग । कित्वमधिकृत्य परो ब्रूते-नन्वायुषां यथा स्वस्वन्नवे एव विपाकोदयो नवति, नान्यत्र, त. टीका टोकाया गतीनामपि, न खलु गतयोऽपि स्वस्वन्नवव्यतिरेकेणान्यत्र विषाकोदयमधिश्रयंतीति सु. ॥ 34 ॥ प्रतीतमेतत् जिनप्रवचनतत्ववेदिनां, ततो गतयोऽप्यायुर्वन्नवविपाकाः किं नान्निधीयते ? / एवं परेणोक्ते सति सूरिः परोक्तमनूद्य प्रतिषेधयति ॥ मूलम् ॥-आन्व् नवविवागा । गई न आनस्स परनवे जम्हा ॥ तो सबहाविनदन । गईण पुण संकमे पछि ॥ 45 ॥ व्याख्या-आयुर्वतयोऽपि नवविपाका न नवं ति, यस्मादायुषः परनवे सर्वश्रापि संक्रमेणाप्युदयो न नवति, ततः सर्वश्रा स्वन्नवव्यनिचाराऽनावादायूंषि नवविपाकानि व्यपदिश्यते, गतीनां पुनः परनवेऽपि संक्रमेणोदयोऽस्ति, तथ तः स्वन्नवव्यन्निचारान ता नवविपाकिन्यः ॥ 45 ॥ संप्रति क्षेत्रविपाकित्वमधिकृत्य परप्रभ ॥ 34 ॥ मपाकर्तुमाह ॥ मूलम् ॥-अन्नुपुवीन्न्ण् नदन । किं संकमणेण नहि संतेवि ॥ जद खेन हेनन ता Page #345 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं0 / न तहा अन्नाणसविवागो ॥ 46 ॥ व्याख्या-ननु यदि गतीनां स्वस्वन्नवव्यतिरेकेणा- प्यन्यत्र नवांतरे संक्रमेणोदयोऽस्तीति कृत्वा स्वनवव्यन्निचारान ता नवविपाकिन्य नच्यते, टीका किंतु जीवविपाकिन्यः, तानुपूर्वीणां स्वयोग्यकेत्रव्यतिरेकेणान्यत्र किमुदयः संक्रमेण ना. ॥ 343 ॥ स्ति ? न विद्यते ? येन ता नियमतः केत्रविपाकिन्यो व्यवहियंते; अन्यत्राप्यस्ति संक्रमणोद यः, ततः स्वकेत्रयनिचारान ताः केत्रविपाकिन्यो वक्तुमुचिताः, किंतु जीवविपाकिन्य एवे. ति परस्याऽन्निप्रायः. अत्रोत्तरमाह-संतेवीत्यादि ' सत्यपि स्वयोग्यकेत्रव्यतिरेकेणान्यत्र संक्रमोदये यथा तासां केत्रदेतुकः स्वविपाकः स्वविपाकोदयप्रादु वः, तथा नाऽन्यासां प्रकतीनामित्यसाधारणक्षेत्रलकणहेतुख्यापनार्थ केत्रविपाकिन्य नुच्यते । / 46 ॥ जीवविपाकित्वमधिकृत्य परप्रश्नमपनुदन्नाद ॥ मूलम् ॥-sNppp जीयकाले । उदयं कान न जति पगईन ॥ एवमिणमोहदेनं । * पासवविसेसयं नहि ॥ 7 ॥ व्याख्या-ननु कास्ताः कर्मप्रकृतयः? या जीवं कालं चा श्रित्य नोदयमधिगचंति. सर्वा अपि jIvakAlAva'dhikRtyodayamadhigacaMtIti नावः, जीवकाला ॥ 33 ॥ Page #346 -------------------------------------------------------------------------- ________________ नाग 1 पंच वंतरेणोदयाऽसनवात्. ततः सर्वा अपि जोवविपाका एवेति प्रष्टुरनिप्रायः. अत्राचार्य पाह- एवमिणमित्यादि 'नघतः सामान्येन हेतु हेतुत्वमात्रमाश्रित्य, एवमेतत. यथा त्वयोक्तं तटोकाचैव. विशेषितं तु असाधारणं तु देतुमाश्रित्य एतन्न नवति, जीवः कालो वा सर्वासामपि टीका ॥ 34 ॥ प्रकृतीनामुदयंप्रति साधारणः, ततस्तदपेक्षया चेत्प्रकृतीनां चिंता क्रियते, तर्हि सर्वा अपि जीवविपाका एव, कालविपाका एव वा. नास्त्यत्र संदेहः. परं कासांचित्प्रकृतीनां देवादिकमप्यसाधारणमुदयंप्रति हेतुरस्ति, ततस्तदपेक्षया देत्रविपाकत्वादिव्यपदेश इत्यदोषः ॥ 7 ॥ संप्रति रसमधिकृत्य परः पूर्वपदयति ॥ मूलम् ॥ kevala'gassa सुह्मो। दासाइसु कह न कुण अपुवो ॥ सुन्नमाईणं मिछो । किलिटन एगगणिरसं ॥ 40 ॥ व्याख्या-ननु यथा श्रेण्यारोहे अनिवृत्तिबादरसं. परायाज्ञयाः संख्येयेषु नागेषु गतेषु सत्सु परतोऽतिविशुझिसंजवान्मतिझानावरणीयादीना मशुनप्रकृतीनामेकस्थानकरसं बघाति. तथा रुपक श्रेण्यारोहे सूक्ष्मसंपरायश्चरमधिचरमादिषु समयेषु वर्तमानोऽनीवशुदत्वात्केवल किस्य केवलज्ञानावरणकेवलदर्शनावरणरूपस्य ॥ 34 ॥ Page #347 -------------------------------------------------------------------------- ________________ पंचसं किं नैकस्थानकं रसं निर्वतयति ? केवलकिं ह्यशुन्नमतिविशुकश्च बंधकेषु कपकश्रेण्यारू- नाग 1 आढः सूक्ष्मसंपरायः, ततो मतिज्ञानावरणीयादेरिव संनवति केवलक्षिकस्याप्येकस्थानकरसब-4 टीका धः, स किं नोक्तः ? इति प्रष्टुरनिप्रायः, तथा हास्यादिषु ' SaSTIsaptamyorarthapratya'nedAt ' हा॥35॥ स्यादीनां हास्यरतिनयजुगुप्सानामशुत्नत्वात्, अपूर्वोऽपूर्वकरणो हास्यादिबंधकानां मध्ये त. स्याऽतिविशुप्रिकर्षप्राप्तत्वात; शुन्नादीनां च शुनप्रकृतीनां मिथ्यादृष्टिरतिसंक्लिष्टः, संक्लेश. प्रकर्षसंनवे हि शुनप्रकृतीनामेकस्थानकोऽपि रसबंधः संन्नाव्यते, इति कमेकस्थानकं र. सं न बनाति ? येन पूर्वोक्ता एव सप्तदश प्रकृतयश्चतुस्विक्ष्येकस्थानकरसा नच्यते, न शेषाः प्रकृतयः ? ॥ 40 ॥ अत्र सूरिराह ॥ मूलम् ॥-jlredsmksaaevi / एगगणी न केवलगस्स ॥ जं अणुयंपि हुनर पियं । आवरणं सबघाई से ॥ 4 ॥ व्याख्या-जलरेखासमेऽपि जलरेखातुल्ये ऽपि कषाये ॥ 15 ॥ संज्वलनलकणे नदयमागते न केवल किस्य केवलझानावरणकेवलदर्शनावरणरूपस्यैकस्थानिको रसो नवति, कुत इत्याह-यत् यस्मात् से तस्य केवलधिकस्य तनुकमपि सर्वज Page #348 -------------------------------------------------------------------------- ________________ ___टीका इल घन्यमपि आवरणं रसलकणं हु निश्चितं सर्वघाति नणितं, तीर्थकरगणैधरः सर्वजघन्योऽपि र नाग, सस्तस्य सर्वघाती नणित इति नावार्थः. सर्वघाती च रसो जघन्यपदेऽपि विस्थानक एवर नवति, नैकस्यानकः, ततो न केवल किस्यैकस्थानरसबंधसंन्नवः ॥ 45 ॥ संप्रति हास्या॥356 ॥ दिप्रकृतीरधिकृत्योत्तरमाद ॥ मूलम् ॥-सेसासुलान्न्वि न जं । खवगियराणं न तारिसा सुखी ॥ न सुन्नाणंपि हु जम्हा । ताणं बंधोवि सुप्रंति ॥ 50 ॥ व्याख्या-शेषाऽशुनानामपि प्रागुक्तमतिझाना. 46 वरणीयादिसप्तदशप्रकृतिव्यतिरिक्तानामशुनप्रकृतीनां नैकस्थानकरसबंधः, यदा त्वेकस्था नकरसबंधयोग्या परमप्रकर्षप्राप्ता विशुहिरनिवृत्तिबादेरसंपरायाक्षायाः संख्येयेच्यो नागेन्यः परतो जायते, तदा बंधमेव न ता आयांतीति नातासामेकस्थानको रसः. तया शुन्नानामपि मिथ्यादृष्टिः संक्लिष्टो हु निश्चितं नैकस्थानकं रसं बनाति, यस्मात्तासां शुनप्रकृतीना- ॥ 34 ॥ / मतिसंक्लिष्टो मिथ्यादृष्टौ बंधो न नवति, किंतु मनाग विशुध्यमाने संक्लेशोत्कर्षे च शतप्र. कृतीनामेकस्थानकरसबंधसंन्नवो, न तदन्नावे, ततस्तासामपि जघन्यपदेऽपि हिस्थानक एवर Page #349 -------------------------------------------------------------------------- ________________ पंचसं - / / 35 ॥ रसः, नैकस्थानकः, यास्त्वतिसंक्लिष्टेऽपि मिथ्यादृष्टौ नरकगतिप्रायोग्या वैक्रियतैजसादिकाः नाग 1 शुनप्रकृतयो बंधमायांति, तासामपि तथास्वान्नाव्याजघन्यतोऽपि विस्थानक एव रसो बंधम. धिगच्छति, नैकस्यानकः ॥ 50 ॥ अत्र परः प्रश्नयति ॥ मूलम् ॥-न्कोस्त्थीइ अनव-साणेहिं एगगणिन होही ॥ सुन्नियाण तन्न ज्ण्धि। असंखगुणियान अणुनागा ॥ 51 ॥ व्याख्या-ननु सर्वासामपि शुन्नानामशुन्नानां वा प्रकृतीनामुत्कृष्टा स्थितिरुत्कृष्ट संक्लेशे वर्तमानस्य नवति, नान्यथा. नक्तं च- सबठिणमुक्कोसगो । नकोससंकिलेसेणं ' ततो यैरेवाध्यवसायैः शुनप्रकृतीनामुत्कृष्टा स्थितिनवर ति, तैरेवाध्यवसायैरेकस्यानकोऽपि रसो नविष्यति, ततः कश्रमुच्यते न शुन्नानामपि प्रकृती. नामकस्थानकरसबंधः? अत्रोत्तरमाह-'तन्नेत्यादि' yadeta'ktaM तन्न, यस्मास्थितेरसंख्येयगुणा एवानुनागाः, तुरेवकारार्थः, कात्र नावनेति चेदुच्यते-इह प्रश्रमस्थितेरारच्य समय- ॥ 4 ॥ समयवृद्ध्या सर्वसंकलनेन परित्नाव्यमाना असंख्येयाः स्थितिविशेषाः, एकैकस्यां च स्थिता. वसंख्येया रसपाईकसंघातविशेषाः, तत नत्कृष्टस्थिती बद्ध्यमानायां प्रतिस्थितिविशेषमसं Page #350 -------------------------------------------------------------------------- ________________ पंचतं टीका ॥ 348 ॥ ख्येया ये रसस्पःईकसंघातविशेषाः, ते तावतो विस्थानकस्यैव घटते, नैकस्थानकस्येति न शुनप्रकृतीनामुत्कृष्टस्थितिबंधे ऽप्येकस्थानकर सबंधः ॥ 1 ॥ संप्रति सत्कर्माधिकृत्य परप्रभमपाकर्तुमाह ॥ मूलम् ॥ - विहमिद संतकमं । धुवाधुवं सूश्यं च सदेआ ॥ धुवसंतं चिय पढमा । जनन नियमावि संजोगो ॥ 52 ॥ व्याख्या -- द्वारगाश्रोपन्यस्तेन शब्देनेह सत्कर्म ह विधं, छिप्रकारं सूचितं तद्यथा - ध्रुवमध्रुवं च तत्र यत्सर्व संसारिणामनवाप्तोत्तरगुणानां सा तत्येन जवति तत् ध्रुवसत्कर्म, एतच्च प्रागेवोक्तं, ध्रुवसत्कर्मप्रकृतयश्च चतुरुत्तरशतसंख्याकाः, ताश्वेमास्तद्यश्रा -- ज्ञानावरणपंचकं, दर्शनावरणनवकं, साताऽसातवेदनीये, मिथ्यात्वं, पोरुशकषायाः, नवनोकषायाः, तिर्यगूहिकं जातिपंचकं, प्रौदारिकहिकं, तैजसकार्मणे, संस्थानबटूकं, संहननपटूकं, वर्णादिचतुष्कं विदायोगतिधिकं पराघातोच्छ्रासादातपोद्योता 'गुरुलघुनिर्माणोपघात नामांनि, त्रसादिविंशतिनचैर्गोत्र मंतराय पंचकमिति यत्पुनरवाप्तगुणानामपि कदाचिन्वति कदाचिन्न, तदध्रुवसत्कर्मा, एवं च सति यत्परेणोच्यते नन्वनं तानुबंधिनाम नाग 1 ॥ 348 ॥ Page #351 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं प्युठलना सन्नवतीति कां तेषामध्रुवसत्कर्मता नानिधीयते ? इति तदपास्तमवगंतव्यं. तथा चाह-धुवसंतमित्यादि ' यतो यस्मात्कारणान्न प्रथमानामनंतानुबंधिनां कषायाणां नि. टीका - यमागुणप्राप्तिमंतरेणावश्यं नावितया विसंयोगो विसंयोजना नवति, किंतूत्तरगुणप्राप्तिवशा. ॥धातु, न चोत्तरगुणप्राप्तिवशतः सत्तोपरमः प्रकृतीनामध्रुवसत्कर्मव्यपदेशहेतुः, अन्यथा सर्वा सामपि कर्मप्रकृतीनां तत्तदुत्नरगुणयोगतः सत्तोपरमोऽस्तीति सर्वा अप्यध्रुवसत्कर्मव्यपदेश. योग्या नवेयुः, न चैतदस्ति, तस्मात्प्रथमा अनंतानुबंधिनः कषाया ध्रुवलंत एव. सम्यक्त्वसञ् म्यग्मिण्यालातीर्थकराहारकछिकानि तूत्तरगुणप्राप्तावेव सत्तां लनंते, अतस्तानि सुप्रतीतान्ये वाऽनुवसत्ता कानि. ॥ 55 ॥ इह वक्ष्यमाणप्रकृतिस्वरूपप्रतिपादकमन्य कर्तृकं हारगायाध्य. मस्ति, तच मंदमतीनां सुखावबोधहेतुरतस्तदपि लिख्यते ॥ मूतम् ॥-annudyndnnny-bNdhnniinnnnbNdh उदयवोच्छेया ॥ संतरननयनिरंतरबंधानदसंकमुक्कोसा ॥ 53 ॥ अणुदयसंकमजेठा । नदएणुदए य बंधनक्कोसा । / नदयाणुः दयवईन । तितिचनदुइन सबान ॥ 55 ॥ ( प्रक्षिप्तगाथे ) व्याख्या-इह प्रकृतयस्विधा, त. ॥ 4 ॥ Page #352 -------------------------------------------------------------------------- ________________ जाग 1 टीका पंच यथा-स्वानुदयबंधिन्यः स्वोदयबंधिन्य नन्नयबंधिन्यश्च. तत्र स्वस्याऽनुदये एव बंधो विद्यते यासां ताः स्वानुदयबंधिन्यः, स्वस्योदय एव बंधो विद्यते यासां ताः स्वोदयबंधिन्यः, तथा । नन्नयस्मिन् नदये अनुदये वा बंधोऽस्ति यासा ता नन्नयबंधिन्यः. पुनरप्यन्यथा त्रिधा प्र्कृत्॥35॥ यः, तद्यथा-समकव्यवविद्यमानबंधोदयाः, क्रमव्यवविद्यमानबंधोदयाः, नक्रमव्यवविद्य मानबंधोदयाश्च. तत्र समकमेककालं व्यवविद्यमानौ बंधोदयौ यासां ताः समकव्यवबिद्यमा नबंधोदयाः, ताश्च नन्न इत्यनेन पदेन गृहीताः. तथा क्रमेण पूर्व बंधः पश्चादय इत्येवंरूपे. ष्ण व्यवविद्यमानौ बंधोदयौ यासां ताः क्रमव्यवविद्यमानबंधोदयाः, ताश्च बंध इत्यनेनांशेन परिगृहीता. तश्रा नत्क्रमेण पूर्वमुदयः पश्चाबंध इत्येवंतकणेन व्यवच्छिद्यमानौ बंधोदयौ यासांता नुक्रमव्यवच्छिद्यमानबंधोदयाः. ताश्च उदय इत्यनेनाऽवयवेन संग्रहीताः. पुनरप्यन्यथा त्रिधा प्रकृतयस्तद्यथा-'संतरौन्नयनिरंतरबंधानत्ति' सांतरबंधाः, नन्नयबंधा इति सांतर. निरंतरबंधाः, निरंतरबंधाश्च, एतासां च लक्षणं स्वयमेवाचार्योऽग्रे वक्ष्यतीति नान्निधीयते. पुनरन्या चतुर्धा प्रकृतयस्तथा चाह- नदसंकमुक्कोसा इत्यादि ' नदयसंक्रमोत्कृष्टा 'अ. Page #353 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 351 ॥ गुदयसंमजेठा इति ' अनुदयसंक्रमोत्कृष्टाः ' नदएणुदए य बंधनक्कोसा इति ' नदयबंधो कृष्टा अनुदयबंधोत्कृष्टाश्च तथा पुनरन्यथा द्विधा प्रकृतयस्तद्यथा - नदयवत्योऽनुदयवत्यश्च. ' तिति इत्यादि ' एताः सर्वा अपि प्रकृतयो यथाक्रमं त्रित्रिचतुर्विधा जवंति ताश्च तथैव पूमुद्दिष्टाः संप्रत्येताः सर्वा अपि क्रमेण वक्तव्याः, तत्र प्रथमतः स्वानुदयोदयोजयबंधिनीः म कृतीर्निर्दिदिक्षुराद -- ॥ मूलम् ॥ - देवरियानवेन वि-बक्कप्राहारजुयलतिचाणं ॥ बंधो अणुदयकाले । धुवोदयाणं तु नदयम् ॥ 55 ॥ व्याख्या - देवायुर्नरकायुर्देवगतिदेवानुपूर्वीनरकगतिनरकानुपूर्वी वैक्रियशरीरवैक्रियांगोपांगलक्षणं वैक्रियपटूकमादारकाधिकमाहारकशरीरमाहारकांगोपांगरूपं तीर्थकरनामेत्येसामेकादशप्रकृतीनां बंधः स्वस्वानुदयकाल एव तथादि -- देवगतित्रिकस्य देवगतौ वर्त्तमानस्योदयो, नरकत्रिकस्य नरकगतौ, वैक्रियद्दिकस्योजयत्र, न च देवा नारका वा एताः प्रकृतीर्वनंति तथास्वाजाव्यात् तीर्थकरनामापि च केवलज्ञानप्राप्तावुदयमागति, न च तदानीं तस्य बंधः, अपूर्वकरण गुणस्थानक एव तस्य बंधव्यवच्छेदात् प्रहारक नाग 1 1184200 Page #354 -------------------------------------------------------------------------- ________________ नाग पंचसं करणव्यापृतश्च लब्ध्युपजीवनेन प्रमादनावतः, तत्तरकालवर्ती तु तथाविधविशुद्ध्यन्नावतो 3मंदसंयमस्थानवर्तित्वान्नाहारकछिकबंधमारनते, तत एताः सर्वा अपि स्वानुदयबंधिन्यः. ध्रु. टीका वोदयानां punjhnaavrnnpNckdrshnaavrnnctussttyaaNtraaypNckmithyaatvnirmaanntaijskaarmnn||35|| स्थिरास्थिरवर्णादिचतुष्कागुरुलघुशुन्नाऽशुनलकणानां सप्तविंशतिप्रकृतीनामुदय एव सति बं ध नपजायते, ध्रुवोदयतया तासां सर्वदोदयत्नावात्; अतो ध्रुवोदयाः स्वोदयबंधिन्यः, शेषास्तु निशपंचकजातिपंचकसंस्थानषट्कसंहननषटककषायषोमशकनवनोकपायपराघातोपघातात. 1 पोद्योतोच्छ्वाससाताऽसातवेदनीयोञ्चनीचैर्गोत्रमनुष्यत्रिकतिर्यत्रिकौदारि कहिकप्रशस्ताप्रश. स्तविहायोगतित्रसबादरपर्याप्तप्रत्येकस्थावरसूक्ष्माऽपर्याप्तसाधारणसुस्वरसुन्नगादेययशःकीर्ति स्वरौनगाऽनादेयाऽयश-कीर्तिरूपा क्ष्यशीतिसंख्याः स्वोदयानुदयबंधिन्यः, तथा ह्येताः प्रर कृत यस्तिरश्चां मनुष्याणां वा यथायोगमुदयेऽनुदये वा बंधमायांति; ततः स्वोदयानुदयबंधि- न्य नज्यंते. ॥ 55 ॥ संप्रति समकव्यवचिद्यमानबंधोदयादिप्रकृतीरन्निधित्सुराह ॥ मूलम् ॥-ग्य्च्रिम्लोल्धुव्ब्ण्धि-mohhaasrshmnnuypuviinnN // सुहुमतिगायवाणं ॥ 352 ॥ Page #355 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 353 ॥ - | सपुरिसवेया बंधुया ॥ 6 ॥ वोत्रिति समं चिय । कमसो सेसाल नक्कमेलं तु ॥ मजमसुरतिग । वेदवाहारजुयलाएं ॥ 57 ॥ व्याख्या - गतोऽपनीतश्वरमो लोनः संज्वलनरूपो यस्य स गतचरमलोजः, स चासौ ध्रुवबंधिप्रकृत्यात्मको मोहश्व गतच रमलोनग्रत्मोहः मोहनीयरसत्काः संज्वलन लोनहीनाः पंचदशकपाय मिथ्यात्वजय जुगुप्सारूपा अष्टादश ध्रुवबंधिन्य इत्यर्थः, तासां तथा हास्यरत्यरतिमनुजानुपूर्वीणां तथा सूक्ष्माऽपर्या - तसाधारणरूपसूक्ष्मत्रिका तपनाम्नोः सपुरुषवेदयोः पुरुषवेदसहितयोः सर्वसंख्यया पवेइंशतिप्रकृतीनां सममेव समकालमेव बंधोदयौ व्यवद्विद्यते तथाहि सूक्ष्म क्रियातपमिथ्यात्वानां मिथ्यादृष्टौ, अनंतानुबंधिनां सासादने, मनुष्यानुपूर्वी द्वितीयकपायाणामविरते, प्रत्याख्यानावरणकपायाणां देशविरते, हास्यरतिज्ञयजुगुप्सानामपूर्वकरणे, संज्वलन त्रिकपुंवे - दयोर निवृत्तिवादरलंपराये, बंधोदयौ समकमेव व्यवच्छेदमाप्नुतः, तत एताः समव्यवविद्य मानबंधोदयाः शषाणां तूक्तवक्ष्यमाणव्यतिरिक्तानां षडशीतिप्रकृतीनां क्रमेण बंधोदयौ व्यव विद्येते, तद्यथा- पूर्व बंधस्य व्यवच्छेदः, पश्चादुदयस्य तथाहि भाग 1 / / 353 / / Page #356 -------------------------------------------------------------------------- ________________ पंचसं टीका ॥ 35 ॥ J ज्ञानावरणपंचकांतरायपंचकदर्शनावरणचतुष्टयानां सूदमसंपरायचरमसमये बंधव्यव- नाग 1 बेदः, नदयव्यववेदः दीपकषायचरमसमये, निक्षप्रचलयोबैधव्यवच्छेदोऽपूर्वकरणप्रथमन्नागे, नदयव्यववेदः कोणकषायछिचरमसमये, तथा असातवेदनीयस्य प्रमने, सातवेदनीयस्य सयोगिचरमसमये बंधव्यववेदः, नदयव्यववेदः पुनरुत्नयोरपि सयोगिकेवलिचरमसमये अयोगिकेवलिचरमसमये वा, तथा चरमसंस्थानस्य मिथ्यादृष्टी, मध्यसंस्थानचतुष्टया प्रशस्त विहायोगतिदुःस्वरनाम्नां सासादने, औदारिकहिकप्रश्रमसंहननयोरविरतसम्यग्दृष्टौ, अस्थिरा* शुत्नयोः प्रमनसंयते, तैजसकार्मणसमचतुरस्रसंस्थानवर्णादिचतुष्कागुरुलघुचतुष्टयप्रत्येक स्थिरशुनसुस्वरनिर्माणानामपूर्वकरणषष्टे नागे बंधव्यववेदः, नदयव्यवच्छेदः पुनरासां सर्वासामपि प्रकृतीनामष्टाविंशतिसंख्यानां सयोगिकेवलिचरमसमये; तथा मनुष्यत्रिकस्य बंध. व्यवच्छेदोऽविरतसम्यग्दृष्टौ, पंचेंशियजातित्रसबादरपर्याप्तसुनगादेयतीर्थकरनानामपूर्वकरणष- ॥ 35 ॥ नागे, यश कीञ्चैर्गोत्रयोः सूक्ष्मसंपरायचरमसमये; उदयव्यववेदः पुनरासां हादशानामपि प्रकृतीनामयोगिकेवलिचरमसमये. तश्रा स्थावरैकहित्रिचतुरिंघियजातीनां नरकत्रिक Page #357 -------------------------------------------------------------------------- ________________ पंचसं स्यांतिमसंहननस्य नपुंसकवेदस्य मिथ्यादृष्टौ बंधव्यवच्छेदः, नदयव्यववेदः पुनर्यथाक्रमं सा- नाग 1 1 सादने, अविरतसम्यग्दृष्टौ, अप्रमत्तसंयते, अनिवृत्तिबादरसंपराये.. म तथा तिर्यगानुपूर्वीउश्2अगाऽनादेयानां तिर्यग्गतितिर्यगायुरुद्योतनीचैर्गोत्राणां स्त्यानीइत्रि॥355॥ कस्य चतुर्थपंचमसंहननयोईइतीयतृतीयसंस्थानयोश्च बंधव्यवछेदः सासादनसम्यग्दृष्टौ, नद. यव्यववेदः पुनर्यथासंख्यमविरते, देशविरते, प्रमत्तसंयते, अप्रमत्नसंयते, उपशांतमोहे. तथा अरतिशोकयोबैधव्यवच्छेदः प्रमत्तसंयते, नदयव्यवच्छेदोऽपूर्वकरणे. संज्वलनलोनस्य बंधव्यववेदोऽनिवृत्तिवादरसंपरायचरमसमये,नदयव्यवच्छेदः सूक्ष्मसंपरायांतिमसमये.तत एता पमशीतिरपि प्रकृतयः क्रमव्यवविद्यमानबंधोदयाः, तथा अष्टानामयशः कीर्तिसुरत्रिकवै क्रियहिकाहारकहिकरूपाणामुक्रमेण प्रागुदयस्य व्यववेदः, पश्चाद्वंधस्येत्येवंरूपेण व्यवविद्येते बंधोदयौ. त-) श्राहि-अयशकीर्तेः प्रमत्ते, देवायुषोऽप्रमत्ते, देवहिक क्रियधिकयोरपूर्वकरणे बंधव्यववेदः, ॥ 35 ॥ 8 नदयव्यवच्छेदस्तु षामामप्यविरतसम्यग्दृष्टौ. आहारकिस्य पुनरपूर्वकरणे बंधव्यववेदः, नदय व्यवच्छेदोऽप्रमत्तसंयते. तत एता अष्टावपि नकमव्यवचिद्यमानबंधोदयाः ॥ 5 ॥ सांप्रतं सां Page #358 -------------------------------------------------------------------------- ________________ नागर पंचसंतरादिप्रकृतीः प्ररूपयति |-धुव्ब्ण्ध्न्नी न तिबगर-नाम आन य चनक्क बावन्ना ॥ एया निरंतरान ___टीका |स्ग्वीसुन्स्ण्त्रा सेसा ॥ 5 ॥ व्याख्या-झानावरणपंचकांतरायपंचकदर्शनावरणनवककषायषोमशकमिथ्यात्वनयजुगुप्साऽगुरुलघुनिर्माणतैजसकार्मणोपघातवर्णादिचतुष्टयरूपाः सप्तचत्वारिंशत् ध्रुवबंधिन्यः, तीर्थकरनामश्रायुश्चतुष्टयमिति हिपंचाशसंख्याः प्रकृतयो नि. रंतरा वक्ष्यमा शब्दार्था वेदितव्याः. तया वक्ष्यमाणाः सप्तविंशतिप्रकृतय 'नन्न इति' न. नयाः सांतरनिरंतरा इत्यः शेषास्तु एकचत्वारिंशत्प्रकृतयः सांतराः ॥ 57 ॥ अधुना पूवोद्दिष्टाः सप्तविंशतिप्रकृतीरुपदर्शयति- . ॥ मूलम् ॥-चनरंसनसनपरघा । नसासपुंसगलसायसुनखग ॥ वेनविनरलसुरनर 20 -तिरिगोयसुसरतिचक । / 55 ॥ व्याख्या-समचतुरस्रसंस्थानं, वजर्षननाराचसंहननं, पराघातनाम, नच्छ्वासनाम, पुरुषवेदः, पंचेंक्ष्यिजातिः, सातवेदनीय, शुनविदायोगतिः, वैक्रियधिकमौदारिककिं, सुरकिं, मनुष्यहिकं, तिर्यग्किं, गोत्रकिं, 'सुसरति चनत्ति' ॥ 356 ॥ Page #359 -------------------------------------------------------------------------- ________________ पंचसं नाग 1 टीका यथाक्रममत्र संख्यासंख्येययोजना. सुस्वरत्रिकं सुस्वरसुन्नगादेयरूपं, त्रसचतुष्कं त्रसबादर- र पर्याप्तप्रत्येकलकणं. इत्येताः सप्तविंशतिः प्रकृतयः सांतरनिरंतराः, ॥ 55 ॥ सांप्रतं सांतरनिरंतरादिव्यपदेशनिबंधनमाह ॥ मूलम् ॥-स्म्यान् अंतमुहू । नक्कोसो जाण सत्तरा तान ॥ बंधेहियमि उन्न्या। र निरंतरा तम्मि न जहन्ने ॥ 60 ॥ व्याख्या-यासां प्रकृतीनां जधन्यतः समयमात्रं बंधः, नत्कर्षतः समयादारभ्य यावदंतर्मुहूर्त, न परतः, ताः सांतरान्निधानाः बंधमधिकृत्यांतर्मुदूर्तमध्येऽपि सह अंतरेण व्यवधानेन व्यवच्छेदलकणेन वर्तते यास्ताः सांतरा इति व्युत्पनिबलातु. ताश्चेमास्तद्यथा-असातवेदनीयस्त्रीवेदनपुंसकवेदहास्यरत्यरतिशोकनरकहिकाहारकहिकाद्यरहितसंस्थानपंचकाद्यरहितसंहननपंचकाद्यजातिचतुष्टयातपोद्योताऽप्रशस्तविहायोगतिस्थिरशुनयशाकीर्नयः स्थावरादिदशकं च. एता हि जघन्यतः समयमात्रं बद्ध्यते, नत्कर्ष तोतर्मुदूर्न; परतस्तु निजबंधहेतुसनावेऽपि तथास्वान्नाव्यतस्तद्योग्याध्यवसायपरावर्त्तनेन नि. यमतः प्रतिपक्षप्रकृतीनाति. ततः सांतरा अन्निधीयते. तथा यासां प्रकृतीनां जघन्यतः स. ॥ 35 ॥ Page #360 -------------------------------------------------------------------------- ________________ ओ नाग 1 टीका ॥ 35 ॥ मयमात्रं बंधः, नत्कर्षतः समयादारभ्य नैरंतर्यणांतर्मुहूर्तस्योपर्यपि असंख्येयं कालं यावत् ता नन्नयाः सांतरनिरंतरा इत्यर्थः. बंधमधिकृत्यांतर्मुहूर्तमध्ये सांतराश्च निरंतराश्चेति कृत्वा, ताश्च प्रागुकाः समचतुरस्रादयः सप्तविंशतिप्रकृतयः, ता हि जघन्यतः समयमात्रं बध्यते, ततः सांतराः, नत्कर्षतोऽनुत्तरसुरादिन्निरसंख्येयमपि कालं, ततोतर्मुहूर्नमध्ये व्यवच्छेदाऽत्तावानिरंतराः 'तमि न जहन्ने इति' जघन्ये इति जघन्येनापि याः प्रकृतयोंतर्मुद्नं यावत् नैरंतर्येण बध्यते ता निरंतराः, निर्गतं बंधमधिकृत्यांतर्मुहूर्नमध्ये अंतरं व्यवच्छेदो यकायस्ता निरंतराः, इति व्युत्पत्तेः, ताश्च प्रागुक्ता ध्रुवबंधिन्यादयः, ता हि जघन्येनाप्यंतर्मुहूर्ते यावदवश्यं नैरंतर्येण वध्यते इति. तदेवमुक्ता निरंतरादिप्रकृतयः ॥ 60 ॥ संप्रत्युदयबंधोत्कृष्टादिप्रकृतीविवक्षुः प्रश्रमतोऽनिधानमाह ॥ मूलम् ॥-न्देव् अणुदए वा । बंधान अन्नसंकमान वा ॥ वि संतं जाण नवे । नकोसं ता तदरकान ॥ 61 ॥ व्याख्या-यासां प्रकृतीनामुदये वाऽनुदये वा baMdhAdanyaprakRtiOM दलिकसंक्रमतो वा स्थितिमत्कर्मोत्कृष्ट नवति, तास्तदाख्यास्तदनुरूपसंझका वेदितव्याः, त. ॥ 35 ॥ Page #361 -------------------------------------------------------------------------- ________________ पंचसं यथा-यासां प्रकृतीनां विपाकोदये सति बंधादुत्कृष्टं स्थितिसत्कर्मावाप्यते ता नदयबंधोत्क- नाग 1 ___टीका संज्ञाः, यासां तु विपाकोदयाऽनावे बंधाउकृष्टस्थितिसत्कर्मावाप्तिस्ता अनुदयबंधोत्कृष्टाः. यासां पुनर्विपाकोदये प्रवर्त्तमाने सति संक्रमत नत्कृष्टं स्थितिसत्कर्म लभ्यते, न बंधतस्ता ॥ 35 ॥ नदयसंक्रमोत्कृष्टानिधानाः. यासां पुनरनुदये संक्रमत नत्कृष्टस्थितिलाजस्ता अनुदयसंक्रम24 तोत्कृष्टाख्याः. ॥ 61 ॥ तत्राऽनानुपूर्यप्यस्तीति ख्यापनाय प्रथमत नदयसंक्रमोत्कृष्टाः प्र श्रयति. ॥ मूलम् ॥-म्न्नुगि सायं सम्मं । बिरहासा. वेयसुत्नखगई ॥ रिसहचनरंसगा. / पणुचनदसंकमुक्कोसा ॥ 6 ॥ व्याख्या-मनुष्यगतिः, सातवेदनीयं, सम्यक्त्वं, स्थिरादिषट्क स्थिरशुनसुत्लगसुस्वरादेययश कीनिलकणं, हास्यादिषद्कं हास्यरत्यरतिशोकनयजु-थ गुप्सालकणं, वेदत्रिकं स्त्रीपुनपुंसकवेदरूपं, शुत्तविहायोगतिः, वजर्षननाराचादीनि संहनना. | नि, समचतुरस्रादीनि पंच संस्थानानि, नचैर्गोत्रमित्येतास्त्रिंशत्प्रकृतय नदयसंक्रमोत्कृष्टाः, / आसां हि प्रकृतीनामुदयप्राप्तानां या विपक्षनूता नरकगत्यसातवेदनीयमिथ्यात्वादयः प्रकृ Page #362 -------------------------------------------------------------------------- ________________ नाग 1 पंचसं ___टीका ॥ 360 ॥ तयस्तासामुत्कृष्टां स्थितिं वध्ध्वा, नूय आसामेवोदयप्राप्तानां बंधमारत्नते, बध्यमानासु चै- तासु अनंतरबाइनरकगत्यादिविपक्षप्रकृतिदलिकं संक्रमयति; शुनप्रकृतीनां च स्थितिः स्वधेन स्तोकैव नवति, अशुनानां तूत्कृष्टा, ततः संक्रमत आसामुत्कृष्टा स्थितिरवाप्यते, इत्येता नदयसंक्रमोत्कृष्टान्निधानाः ॥ 6 ॥ सांप्रतमनुदयसंक्रमोत्कृष्टाः प्रतिपादयति ॥ मूलम् ॥-म्न्नुयान्नुपुतिमीस्ग् । श्राहारगदेवजुगल विगलाणि ॥ सुहुमाइतिगं तिळ । अणुदयसंकमण नकोसा । / 63 ॥ व्याख्या-मनुष्यानुपूर्वी, सम्यग्मिथ्यात्वमाहारकयुग. समाहारकांगोपांगलक्षणं, देवयुगलं देवगतिदेवानुपूर्वीलकणं, विकलत्रिकं विकलेंशियजातित्रि- कं झींडियत्रींश्यिचतुरिंदियजातिरूपं, सूक्ष्मत्रिकं सूदमा पर्याप्तसाधारणलक्षणं, तीर्थकरना म. एतास्त्रयोदश प्रकृतयोऽनुदयसंक्रमोत्कृष्टाः. यत एतासामुत्कृष्टा स्थितिः स्वबंधतो नाऽवा. प्यते, किंतु संक्रमतः, संक्रमतोऽप्युत्कृष्टा स्थितिस्तदाऽनाप्यते, यदा एतापक्षप्रकृतीरुत्कृष्टस्थितीबध्ध्वा तदनंतरमेतासु बध्यमानासु तदलिकं संक्रमयति; एतपित्तप्रकृतीनां च नकस्थितिबंधकः प्रायो मिथ्यादृष्टयादिर्मनुष्यः, न च तपानीमासामुदयोऽस्तीत्यनुदयसंक्रमो. ॥ 36 ॥ Page #363 -------------------------------------------------------------------------- ________________ पंचसं0 टीका ॥ 369 ॥ त्कृष्टाः ॥ 66 ॥ संप्रत्यनुदय बंधोत्कृष्टोदय बंधोत्कृष्ट प्रकृतीराद ॥ मूलम् ॥ - नारयतिरिनरलडुगं । बेवडेगिंदिशावरायावं ॥ निद्दाप्रणुदय जेठा । नदनकोसापरालाऊ ॥ 64 ॥ व्याख्या -नरकतिर्यगूहिकौदारिक दिकसे वार्त्त संदननैकें दियजातिस्थावरनामातपनामानि पंचनिशः इत्येताः पंचदश प्रकृतयोऽनुदयबंधोत्कृष्टाः, शेषाः पुनरनायुष आयुश्चतुष्टयरहिताः, पंचेंद्रियजातिवै क्रियाधिक हुंरु संस्थानपराघातोच्छ्वासोद्योत शुनविदायोगतयोऽगुरुलघुतैजसका निर्माणोपघातवर्णादिचतुष्काएय स्थिरादिषट्कं त्रसादिचतुष्कं असावेदनीयं नीचैर्गोत्रं षोमशकवाया मिथ्यात्वं ज्ञामावरणपंचकमंतराय पंचकं दर्शनावरएणचतुष्टयमित्येताः षष्टिः प्रकृतय नदयबंधोत्कृष्टाः, एतासां ह्युदयप्राप्तानां स्वबंधनप्राप्तानां स्वत नत्कृष्ट स्थितिरवाप्यते, तत एता उदयबंधोत्कृष्टानिधानाः आयुषां तु न परस्परसंक्रमो, नापि बध्यमानमायुर्दलिकं पूर्ववदस्यायुष नृपचयाय प्रज्जवति, तत एकेनापि प्रकारेल तिर्यग्मनुष्यायुषोरुत्कृष्टा स्थितिर्नावाप्यते इति ते अनुदयबंधोत्कृष्टादिसंज्ञाचतुष्टयातीते, देवनकापी तुद्यपि परमार्थतोऽनुदयबंधोत्कृष्टे, तथापि प्रयोजनाऽनावतः पूर्वसूरिजिः संज्ञाच 45 नाग 1 / / 361 ॥ Page #364 -------------------------------------------------------------------------- ________________ पंचर्स0 टीका । / 362 ॥ तुष्टयातीते विवक्षिते इति तयोरपि प्रतिषेधः ॥64 ॥ संप्रत्युद्यवत्यनुदयवती प्र्कृतिल्क्स्स्न्न्माः॥ मूलम् ॥ - चरिमसमयं मि दलियं । जासि अन्नसंकमे तान ॥ अणुदयवश इयरीन । नदवई होंति पगईन ॥ 65 ॥ व्याख्या - यासां प्रकृतीनां दलिकं चरमसमयेऽन्तसमये, अन्यान्यासु प्रकृतिषु स्तिबुकसंक्रमेण संक्रमयेत्, संक्रमय्य चान्यप्रकृतिव्यपदेशेनानुभवेत्, न स्वोदयेन, ता अनुदयवत्योऽनुदयवतीसंज्ञाः, इतरास्तु प्रकृतय नदयवत्यो जवंति, यासां दलिकं चरमसमये स्वविपाकेन वेदयते ! 65 ॥ संप्रति ता एवोदयवतीः प्रकृतीरनिधातुकाम ग्राह ॥ मूलम् ॥ - नातरायश्रानुग । दंसणचनवेयलीयमपुमिनी ॥ चरिमुदयनश्चयग । नदयवई चरिमलोजोय ॥66 ॥ व्याख्या - ज्ञानावरणपंचकमंतराय पंचकमायुश्चतुष्टयं साताऽसातवेदनीये स्त्री नपुंसकवेदौ चरमोदया नामनवकरूपाः, ताश्चेमाः - मनुष्यगतिः पंचेंश्यिजातित्रसनामबादरनामपर्याप्तकनामशुमनाम सुस्वरनामग्रादेयनामतीर्थकर नामः, तथा नच्चैर्गोत्रं वेदेकसम्यक्त्वं चरमलोजः संज्वलनलोजः इत्येताश्चतुस्त्रिंशत्प्रकृतय नृदयवत्यः, तथाहि - ज्ञानावरणपंचकांतराय पंचकदर्शनावरणचतुष्टयरूपाणां चतुर्दशप्रकृतीनां क्षीणकषायत्यसमये, चरमोद नाग 1 ॥ 362 ॥ Page #365 -------------------------------------------------------------------------- ________________ पंचसं0 टीका । / 663 / / यानां च नामनवकलकणानां सातासातावेदनीययोरुच्चैर्गोत्रस्य च सर्वसंख्यया द्वादशप्रकृतीनामयोगिकेवलिचरमसमये, संज्वलनलोजस्य सूक्ष्मसंपरायत्यसमये, वेदकसम्यक्त्वस्य स्वपपर्यवसानसमये, स्त्रीनपुंसकवेदयोः रूपकश्रेण्यामनिवृत्तिवादर संपरायाज्ञयाः संख्येयेषु नागेष्वतिक्रांतेषु तदयांतरसमये, आयुषां च स्वस्वजवचरमसमये स्ववेदनमस्ति. तत एता उदयवत्योऽनिधीयते यद्यपि साताऽसात वेदनीययोः स्त्रीनपुंसक वेदयोश्वाऽनुयवतीत्वमपि संभवति, तथापि प्रधानमेव गुणमवलंब्य सत्पुरुषा व्यपदेशं प्रयतीति नदयवत्यः पूर्वपुरुषैरुपदिष्टाः, शेषास्तु चतुर्दशोत्तरशतसंख्या अनुदयवत्यः, तासां दलिकस्य चरमसमये अन्यत्र संक्रमणतः स्वविपाकवेदनाऽनावात् तथाहि -- चरमोदयसंज्ञानामनवकनरककिति किविचतुरिदिय जातिस्थावर सूक्ष्म साधारणातपोद्योतवर्जाः शेषा नाम्न एकसप्ततिप्रकृतयो नीचैगतं चेत्येता द्विसप्ततिप्रकृतीः सजातीयासु परप्रकृतिषूदय मागतासु चरमसमये स्तिबुकसंक्रमेण प्रक्षिप्य परप्रकृतिव्यपदेशेनानुजवत्ययोगिकेवली. एवं निशप्रच ले कीलकपायः तथा मिथ्यात्वं सम्यग्मिथ्यात्वे तदपि सम्यक्त्वे प्रक्षिप्य सप्तककयकालेऽनु भाग 1 ॥ 366 ॥ Page #366 -------------------------------------------------------------------------- ________________ नाग 1 टीका पंचसं नवति, अनंतानुबंधिनां कृपणसमये तहलिकं वध्यमानासु चारित्रमोहनीयप्रकृतिषु गुणसं कमेण संक्रमय्य नदयावलिकागतमुदयवतीषु प्रकृतिषु स्तिबुकसंक्रमेण संक्रमयति. स्थावरसूक्ष्मसाधारणातपोद्योतैकहित्रिचतुरिझ्यिजातिनरकछिकतिर्यगहिकरूपानामत्रयोदशप्रकृतीबध्यमानायां यशःकीअउं गुणसंक्रमेण संक्रमय्य, तासामुदयावलिकागतं दलिकं नाम्न नदयमागतासु प्रकृतिषु मितबुकसंक्रमेण प्रतिप्य तक्ष्यपदेशेनानुनवति. स्त्यानहित्रिकमपि दर्शनावरणचतुष्टये प्रश्रमतो गुणसंक्रमेण संक्रमयति, तत नदयावलिकागतं स्तिबुकसंक्रमेण संक्रमयति. एवमष्टौ कषायान् हास्यादिषट्कं पुरुषवेदं संज्वलनक्रोधादित्रिकमुनरोत्तरप्रकृतिषु मध्ये प्रक्षिपति, तत एताः सर्वा अपि चतुर्दशोत्तरशतसंख्याः प्रकृतयोऽनुदयवत्यः ॥ 6 ॥ ॥ इति श्रीमलयगिरिविरचितायां पंचसंग्रहटोकायां बंधव्यानिधानं तृतीयं वारं समाप्तं, त. समाप्तौ च श्रीपंचसंग्रहटीकायाः प्रश्रमो नागः समाप्तः ॥ श्रीरस्तु । / आ ग्रंथ श्रीजामन* गरनिवासी पंमित श्रावक हीरालाल हंसराजे पोताना अने परना श्रेयमाटे पोताना जैनन्ना- स्करोदय गपखानामां गपी प्रसिः कर्यो. ॥स्माप्तोऽय्ण् गुरुश्रीमच्चारित्रविजयसुप्रसादात् ॥ Page #367 -------------------------------------------------------------------------- ________________ Page #368 -------------------------------------------------------------------------- ________________ iti श्रीपंचसंग्रहटीकायां प्रथमो नागः समाप्तः ॥