________________
पंचसं
नाग १
टीका
यथाक्रममत्र संख्यासंख्येययोजना. सुस्वरत्रिकं सुस्वरसुन्नगादेयरूपं, त्रसचतुष्कं त्रसबादर- र पर्याप्तप्रत्येकलकणं. इत्येताः सप्तविंशतिः प्रकृतयः सांतरनिरंतराः, ॥ ५५ ॥ सांप्रतं सांतरनिरंतरादिव्यपदेशनिबंधनमाह
॥ मूलम् ॥-समयान अंतमुहू । नक्कोसो जाण सत्तरा तान ॥ बंधेहियमि उन्नया। र निरंतरा तम्मि न जहन्ने ॥ ६० ॥ व्याख्या-यासां प्रकृतीनां जधन्यतः समयमात्रं बंधः,
नत्कर्षतः समयादारभ्य यावदंतर्मुहूर्त, न परतः, ताः सांतरान्निधानाः बंधमधिकृत्यांतर्मुदूर्तमध्येऽपि सह अंतरेण व्यवधानेन व्यवच्छेदलकणेन वर्तते यास्ताः सांतरा इति व्युत्पनिबलातु. ताश्चेमास्तद्यथा-असातवेदनीयस्त्रीवेदनपुंसकवेदहास्यरत्यरतिशोकनरकहिकाहारकहिकाद्यरहितसंस्थानपंचकाद्यरहितसंहननपंचकाद्यजातिचतुष्टयातपोद्योताऽप्रशस्तविहायोगतिस्थिरशुनयशाकीर्नयः स्थावरादिदशकं च. एता हि जघन्यतः समयमात्रं बद्ध्यते, नत्कर्ष तोतर्मुदूर्न; परतस्तु निजबंधहेतुसनावेऽपि तथास्वान्नाव्यतस्तद्योग्याध्यवसायपरावर्त्तनेन नि. यमतः प्रतिपक्षप्रकृतीनाति. ततः सांतरा अन्निधीयते. तथा यासां प्रकृतीनां जघन्यतः स.
॥३५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org