SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ नागर पंचसंतरादिप्रकृतीः प्ररूपयति ।-धुवबंधणी न तिबगर-नाम आन य चनक्क बावन्ना ॥ एया निरंतरान ___टीका ।सगवीसुनसंतरा सेसा ॥ ५॥ व्याख्या-झानावरणपंचकांतरायपंचकदर्शनावरणनवककषायषोमशकमिथ्यात्वनयजुगुप्साऽगुरुलघुनिर्माणतैजसकार्मणोपघातवर्णादिचतुष्टयरूपाः सप्तचत्वारिंशत् ध्रुवबंधिन्यः, तीर्थकरनामश्रायुश्चतुष्टयमिति हिपंचाशसंख्याः प्रकृतयो नि. रंतरा वक्ष्यमा शब्दार्था वेदितव्याः. तया वक्ष्यमाणाः सप्तविंशतिप्रकृतय ‘नन्न इति' न. नयाः सांतरनिरंतरा इत्यः शेषास्तु एकचत्वारिंशत्प्रकृतयः सांतराः ॥५७ ॥ अधुना पूवोद्दिष्टाः सप्तविंशतिप्रकृतीरुपदर्शयति- . ॥ मूलम् ||-चनरंसनसनपरघा । नसासपुंसगलसायसुनखग ॥ वेनविनरलसुरनर 20 -तिरिगोयसुसरतिचक ।। ५५ ॥ व्याख्या-समचतुरस्रसंस्थानं, वजर्षननाराचसंहननं, पराघातनाम, नच्छ्वासनाम, पुरुषवेदः, पंचेंक्ष्यिजातिः, सातवेदनीय, शुनविदायोगतिः, वैक्रियधिकमौदारिककिं, सुरकिं, मनुष्यहिकं, तिर्यग्किं, गोत्रकिं, 'सुसरति चनत्ति' ॥३५६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy