SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ पंचसं स्यांतिमसंहननस्य नपुंसकवेदस्य मिथ्यादृष्टौ बंधव्यवच्छेदः, नदयव्यववेदः पुनर्यथाक्रमं सा- नाग १ 1 सादने, अविरतसम्यग्दृष्टौ, अप्रमत्तसंयते, अनिवृत्तिबादरसंपराये.. म तथा तिर्यगानुपूर्वीउज़गाऽनादेयानां तिर्यग्गतितिर्यगायुरुद्योतनीचैर्गोत्राणां स्त्यानईित्रि॥३५५॥ कस्य चतुर्थपंचमसंहननयोईितीयतृतीयसंस्थानयोश्च बंधव्यवछेदः सासादनसम्यग्दृष्टौ, नद. यव्यववेदः पुनर्यथासंख्यमविरते, देशविरते, प्रमत्तसंयते, अप्रमत्नसंयते, उपशांतमोहे. तथा अरतिशोकयोबैधव्यवच्छेदः प्रमत्तसंयते, नदयव्यवच्छेदोऽपूर्वकरणे. संज्वलनलोनस्य बंधव्यववेदोऽनिवृत्तिवादरसंपरायचरमसमये,नदयव्यवच्छेदः सूक्ष्मसंपरायांतिमसमये.तत एता पमशीतिरपि प्रकृतयः क्रमव्यवविद्यमानबंधोदयाः, तथा अष्टानामयशः कीर्तिसुरत्रिकवै क्रियहिकाहारकहिकरूपाणामुक्रमेण प्रागुदयस्य व्यववेदः, पश्चाद्वंधस्येत्येवंरूपेण व्यवविद्येते बंधोदयौ. त-) श्राहि-अयशकीर्तेः प्रमत्ते, देवायुषोऽप्रमत्ते, देवहिक क्रियधिकयोरपूर्वकरणे बंधव्यववेदः, ॥३५॥ 8 नदयव्यवच्छेदस्तु षामामप्यविरतसम्यग्दृष्टौ. आहारकिस्य पुनरपूर्वकरणे बंधव्यववेदः, नदय व्यवच्छेदोऽप्रमत्तसंयते. तत एता अष्टावपि नकमव्यवचिद्यमानबंधोदयाः ॥ ५॥ सांप्रतं सां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy