________________
पंचसं टीका ॥३५॥
J
ज्ञानावरणपंचकांतरायपंचकदर्शनावरणचतुष्टयानां सूदमसंपरायचरमसमये बंधव्यव- नाग १ बेदः, नदयव्यववेदः दीपकषायचरमसमये, निक्षप्रचलयोबैधव्यवच्छेदोऽपूर्वकरणप्रथमन्नागे, नदयव्यववेदः कोणकषायछिचरमसमये, तथा असातवेदनीयस्य प्रमने, सातवेदनीयस्य सयोगिचरमसमये बंधव्यववेदः, नदयव्यववेदः पुनरुत्नयोरपि सयोगिकेवलिचरमसमये अयोगिकेवलिचरमसमये वा, तथा चरमसंस्थानस्य मिथ्यादृष्टी, मध्यसंस्थानचतुष्टया प्रशस्त विहायोगतिदुःस्वरनाम्नां सासादने, औदारिकहिकप्रश्रमसंहननयोरविरतसम्यग्दृष्टौ, अस्थिरा* शुत्नयोः प्रमनसंयते, तैजसकार्मणसमचतुरस्रसंस्थानवर्णादिचतुष्कागुरुलघुचतुष्टयप्रत्येक स्थिरशुनसुस्वरनिर्माणानामपूर्वकरणषष्टे नागे बंधव्यववेदः, नदयव्यवच्छेदः पुनरासां सर्वासामपि प्रकृतीनामष्टाविंशतिसंख्यानां सयोगिकेवलिचरमसमये; तथा मनुष्यत्रिकस्य बंध. व्यवच्छेदोऽविरतसम्यग्दृष्टौ, पंचेंशियजातित्रसबादरपर्याप्तसुनगादेयतीर्थकरनानामपूर्वकरणष- ॥३५॥
नागे, यश कीञ्चैर्गोत्रयोः सूक्ष्मसंपरायचरमसमये; उदयव्यववेदः पुनरासां हादशानामपि प्रकृतीनामयोगिकेवलिचरमसमये. तश्रा स्थावरैकहित्रिचतुरिंघियजातीनां नरकत्रिक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org