SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ॥ ३५३ ॥ Jain Education International - | सपुरिसवेया बंधुया || ६ || वोत्रिति समं चिय । कमसो सेसाल नक्कमेलं तु ॥ मजमसुरतिग | वेदवाहारजुयलाएं ॥ ५७ ॥ व्याख्या - गतोऽपनीतश्वरमो लोनः संज्वलनरूपो यस्य स गतचरमलोजः, स चासौ ध्रुवबंधिप्रकृत्यात्मको मोहश्व गतच रमलोनgratमोहः मोहनीयरसत्काः संज्वलन लोनहीनाः पंचदशकपाय मिथ्यात्वजय जुगुप्सारूपा अष्टादश ध्रुवबंधिन्य इत्यर्थः, तासां तथा हास्यरत्यरतिमनुजानुपूर्वीणां तथा सूक्ष्माऽपर्या - तसाधारणरूपसूक्ष्मत्रिका तपनाम्नोः सपुरुषवेदयोः पुरुषवेदसहितयोः सर्वसंख्यया पवेिंशतिप्रकृतीनां सममेव समकालमेव बंधोदयौ व्यवद्विद्यते तथाहि सूक्ष्म क्रियातपमिथ्यात्वानां मिथ्यादृष्टौ, अनंतानुबंधिनां सासादने, मनुष्यानुपूर्वी द्वितीयकपायाणामविरते, प्रत्याख्यानावरणकपायाणां देशविरते, हास्यरतिज्ञयजुगुप्सानामपूर्वकरणे, संज्वलन त्रिकपुंवे - दयोर निवृत्तिवादरलंपराये, बंधोदयौ समकमेव व्यवच्छेदमाप्नुतः, तत एताः समव्यवविद्य मानबंधोदयाः शषाणां तूक्तवक्ष्यमाणव्यतिरिक्तानां षडशीतिप्रकृतीनां क्रमेण बंधोदयौ व्यव विद्येते, तद्यथा- पूर्व बंधस्य व्यवच्छेदः, पश्चादुदयस्य तथाहि For Private & Personal Use Only भाग १ ।। ३५३ ।। www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy