________________
नाग
पंचसं करणव्यापृतश्च लब्ध्युपजीवनेन प्रमादनावतः, तत्तरकालवर्ती तु तथाविधविशुद्ध्यन्नावतो
3मंदसंयमस्थानवर्तित्वान्नाहारकछिकबंधमारनते, तत एताः सर्वा अपि स्वानुदयबंधिन्यः. ध्रु. टीका
वोदयानां पुनझनावरणपंचकदर्शनावरणचतुष्टयांतरायपंचकमिथ्यात्वनिर्माणतैजसकार्मण॥३५॥ स्थिरास्थिरवर्णादिचतुष्कागुरुलघुशुन्नाऽशुनलकणानां सप्तविंशतिप्रकृतीनामुदय एव सति बं
ध नपजायते, ध्रुवोदयतया तासां सर्वदोदयत्नावात्; अतो ध्रुवोदयाः स्वोदयबंधिन्यः, शेषास्तु
निशपंचकजातिपंचकसंस्थानषट्कसंहननषटककषायषोमशकनवनोकपायपराघातोपघातात. 1 पोद्योतोच्छ्वाससाताऽसातवेदनीयोञ्चनीचैर्गोत्रमनुष्यत्रिकतिर्यत्रिकौदारि कहिकप्रशस्ताप्रश.
स्तविहायोगतित्रसबादरपर्याप्तप्रत्येकस्थावरसूक्ष्माऽपर्याप्तसाधारणसुस्वरसुन्नगादेययशःकीर्ति
स्वरउनगाऽनादेयाऽयश-कीर्तिरूपा क्ष्यशीतिसंख्याः स्वोदयानुदयबंधिन्यः, तथा ह्येताः प्रर कृत यस्तिरश्चां मनुष्याणां वा यथायोगमुदयेऽनुदये वा बंधमायांति; ततः स्वोदयानुदयबंधि- न्य नज्यंते. ॥ ५५ ॥ संप्रति समकव्यवचिद्यमानबंधोदयादिप्रकृतीरन्निधित्सुराह
॥ मूलम् ॥-गयचरिमलोलधुवबंधि-मोहहासरश्मणुयपुवीणं ॥ सुहुमतिगायवाणं
॥३५२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org