________________
पंचसं०
नाग १
॥१५॥
बायरपवणा असंखेसु ॥ २२ ॥ व्याख्या-ये अप्यपर्याप्ता लब्ध्यपर्याप्ताः करणाऽपर्याप्त- काश्च, अपिशब्दस्याऽनुक्तार्थसमुच्चायकत्वात् पर्याप्ताश्च, सूदमा एकेंझ्यिाः पृथिव्यंबुतेजोवायुवनस्पतयः प्रत्येकं सर्वेऽपि सर्वस्मिन्नपि जगति नवंति, ' सुदुमान सबलोए ' इति वचनप्रामाण्यात. आह-सूक्ष्माः सर्वेऽपि पथिव्यादयः पर्याप्तादिनेदन्निन्नाः प्रत्येकं सर्वलोकव्यापिन इत्यंजसैवाऽत्तीष्टार्थतिः, ततः किमर्थमिह मुख्यया वृत्या अपर्याप्तग्रहणं कृतमपिश. ब्दात्तु पर्याप्तग्रहणमिति? नुच्यते-पर्याप्तापेक्षया स्तोकानामप्यपर्याप्तानां स्वरूपतोऽतिबादुव्यख्यापनार्थ. तश्राहि-यद्यपि अपर्याप्तेन्नः संख्येयगुणहीनाः पर्याप्तास्तथापि ते सर्व स्मिन्नपि जगति वनं ते, इत्युच्यमाने निःसंशयमतिबादुल्यं तेषां ख्यापितं नवति. अथ कथ पर्याप्ता अपर्याप्तापेक्ष्या संख्येयगुणहीनाः? नुच्यते-प्रज्ञापनायामपर्याप्तापेक्षया पर्याप्ता. नां संख्येयगुणतयाऽन्निधानात. तथा च तद्ग्रंथः- सवयोवा सुहुमा अपजत्ता पजत्ता संखे- यगुणनि' अन्यत्राप्युक्तं
जीवाणमपजत्ता । बहुतरगा बायराण विनेया ॥ सुहमाण अपजताना देणन केवली
॥१५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org