________________
नाग,
पंचसं टीका ॥१५६॥
निवृतिवादरसंपरायसूक्ष्मसंपरायाः, कीगाः दीगमोहा अयोगिनो अयोगिकेवलिनश्च नवंति, तदा जघन्यत एको छौ वा, नत्कर्षतोऽष्टशतं अष्टाधिकशतप्रमाणाः, इदमपि प्रमाणं प्रवेशनमधिकृत्योक्तमवसे यं. एतावंत एकस्मिन् समये कपकत्वे कीणमोहत्वे अयोगित्वे चोत्कर्षतः प्रविशंतीत्यर्थः. 'अक्षाए सयपुहुनंति' अशा कपकश्रेणिकालोऽयोगिकालश्च. तस्यामायां सकलाया. मपि प्रत्येकमन्येऽन्ये प्रविशंतः सर्वसंख्यया शतसंख्याः प्राप्यते, श्यमत्र नावना-सकलेऽ. पि कपकवेगिकालेंतर्मुहूर्तप्रमाणे पंचदशस्वपि कर्मन्नूमिष्वन्येऽन्ये प्रविशंतो यदि सर्वेऽपि संख्यायंते, तथाप्युत्कर्षतोऽपि शतपृथक्त्वसंख्या एव लन्यते, नाधिकाः, एवमयोगिकेवलिनोऽपि नावनीयाः, 'कोमिपुहुत्तं सजोगीनत्ति ' सयोगिनः सयोगिकेवलिनः पुनः कोटिश्रतवं कोटिपृथक्त्वसंख्याः , इह सयोगिकेवलिनः सदैव नवंति, ध्रुवत्वात्तेषां, ते च जघन्यपदेऽपि कोटिपृथक्त्वमानाः, नत्करतोऽपि कोटिपृथक्त्वमाना एव, केवलमुत्कर्षपदे कोटिपृथ- तवं बृहत्तरमवसेयं. ॥ १ ॥ तदेवमुक्तं व्यप्रमाणं, सांप्रतं क्षेत्रप्रमाणमाह
॥ मूलम् ।।-अपऊत्ता दोनिवि । सुहुमा एगिदिया जए सव्वे ॥ सेसा य असंखेजा।।
॥१५६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org