________________
नाग १
पंचसं० लमधिकृत्याऽसंख्येयाः प्राप्नुवंति, किं पुनहित्रादेरारन्योत्कर्षतश्चतुःपंचाशतः प्रवेशने ? अ.
त्रोच्यते-स्यादियं कल्पना, यदि सकलेष्वपि श्रेणिसमयेषु प्रवेशो नवेत, यावता स एव न टीका
नवति, किं तु केषुचिदेव समयेषु. अौतदपि कश्रमवसीयते ? इति चेकुच्यते-होपशमश्रेणिं प्रतिपद्यते पर्याप्तगर्नजमनुष्या एव, न शेष जीवाः, तेऽपि चारित्रिणः, न ये केचन, चारित्रिणश्चोत्कर्वतोऽपि कोटिसहस्रपृथक्त्वमानाः, तेऽपि च न सर्वेऽपि श्रेणिं प्रतिपद्यते, किं तु कतिपया एव, ततो ज्ञायते न सर्वेष्वप्युपशमश्रेणिसमयेषु प्रवेशो नवति, किंतु केषुचिदेव, तत्रापि कदाचित्कुत्रचित्समये पंचदशापि कर्मभूमीरधिकृत्योत्कर्षतश्चतुःपंचाशत्प्रविशंतः प्राप्य ते, नाधिकाः, ततः सकलेऽपि श्रेणिकाले संख्यया एव नति. संख्येयास्तेऽपि च शतानि दृष्टव्याः, न सहस्राणि, तथा पूर्वसूरिनिरावेदितत्वात् ॥ २० ॥
॥ मूलम् ||-खवगा खीणाजोगी। एगाइ जाव होति अठसयं ॥ अहाए सयपुहुत्तं । ॐ कोमिपुहुत्तं सजोगीन ॥ २१ ॥ व्याख्या-हापि कपकाः दीपमोहा अयोगिनश्च कदाचि
नवंति, कदाचित्र. कपकणेरयोगिकालस्य चांतरसंन्नवात्. ततो यदा कपका अपूर्वकरणाऽ.
॥१५५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org