SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ नाग १ पंचसंचवर्षशताधिक पढ्योपमाई. ग्रहविमानवासिदेवानां जघन्या नवस्थितिः पख्योपमचतुर्थी- शः, नत्कृष्टा च पढ्योपमं. ग्रहविमानवासिदेवीनां जघन्या पक्ष्योपमचतुर्कीशः, नत्कृष्टा च टीका पल्योपमाई. नक्षत्रविमानवासिदेवानां जघन्या पक्ष्योपमचतुर्थांशः, नत्कृष्टा च पख्योपमा॥१७॥ है. नक्षत्रविमानवासिदेवीनां जघन्या पक्ष्योपमचतुर्थीशः, नत्कृष्टा च साधिकपल्योपमचतु यीशः. तारकविमानवासिदेवानां जघन्या पल्योपमस्याष्टमोशः, नत्कृष्टा च पल्योपमचतु. श्रीशः, तारकविमानवासिदेवीनां जघन्या पल्योपमाष्टांशः, नत्कृष्टा च साधिकः पल्योपमाष्टनागः, नक्तं च-चंदाश्चगहाणं । नरकनाणं च देविसहियाणं ।। अटलंपि जहमं । प्रा. न पलियस्स चनन्नागो ॥१॥ पसिनवमन्नागो । तारयदेवाण तदय देवाणं | दोश जहनं आलं । एनो नकोसगं वोळ ॥ २॥ पलियं च वरिसलरकं। चंदागं सूरियाण पलियं तु ॥ व. रिससहस्सेणहियं । गहाण पलिनवमं पुणं ॥ ३ ॥ नस्कत्ते पलियाई । तारयदेवाण पलिय- चन्तागो ॥ ससिदेवीणं पानं । नकोसं होश पलियाई ॥४॥ पन्नाससहस्सेहिं । वासाणहियं तदेव पलिया ।। पणवाससयप्रदियं । रविदेवीणं परं आनं ॥ ५॥ पलिनवमस्स अई। ॥१७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy