SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ ११६ ॥ तिः सार्द्धं पब्योपमत्रयं, उत्तरदिग्वर्त्त्यसुरकुमाराधिपबलींइदेवीनां तु साईनि चत्वारि पढ्योपमानि नागकुमारादिनव निकायदेवीनां दक्षिणा दिग्वर्त्तिनीनामुत्कृष्टा जवस्थितिः साईपल्योमं, उत्तरदिग्वर्त्तिनां तु देशोनं पब्योपमध्यं सर्वेषां च जवनपतीनां देवानां देवीनां च जघन्या जवस्थितिर्दशवर्षसहस्राणि व्यंतरा अष्टविधाः, तद्यथा - पिशाचाः, नूताः, यक्षाः, राकसाः, किन्नराः, किंपुरुषाः, महोरगाः, गंधर्वाश्वः एतेषां चाष्टविधानामप्युत्कृष्टा नवस्थिति: पल्योपमं, जघन्या दशवर्षसहस्राणि व्यंतरीणां जघन्या जवस्थितिर्दशवर्षसहस्राणि उत्कृटाई पल्योपमं ज्योतिष्काः पंचविधाः, तद्यथा चंदमसः, सूर्याः, ग्रहाः, नक्षत्राणि, ताराश्च तत्रं चंडविमानवासिदेवानां जघन्या नवस्थितिः पब्योपमचतुर्थांशः, उत्कृष्टा वर्षलाधिकं पल्योपमं चंडविमानवासिदेवीनां जघन्या जवस्थितिः पब्योपमचतुर्थीशः, नत्कृष्टा पंचाशवर्षसहस्राधिकं पब्योपमाई. सूर्यविमानवासिनां देवानां जघन्या नवस्थितिः पब्योपमचतुर्थांशः, उत्कृष्टा च वर्षसहस्राधिकं पल्योपमं. सूर्यविमानवासिदेवीनां जघन्या नवस्थितिः पब्योपमचतुर्थीशः, नत्कृष्टा च पं Jain Education International For Private & Personal Use Only नाग १ ॥ १७६ ॥ www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy