________________
नाग १
पंचसं भुजपरिसर्पस्थलचराः खचराश्च. तत्र जलचराणामुत्कृष्टा नवस्थितिः पूर्वकोटी, चतुष्पद- र स्थलचराणां त्रीणि पढ्योपमानि, नरःपरिसर्पस्थलचराणां पूर्व टी, भुजपरिसर्पस्थलचरा.
Mणां पूर्वकोटी, खचराणां पढ़योपमाऽसंख्येयत्नागः, नक्तं च-गप्रंमि पुवकोको । तिन्नि य ॥१७॥ पलिनवमा परमान ॥ नरभुयगपुवकोकी । पलिनवमअसंखन्नागो य ॥१॥ मनुष्यसंझिपं.
चेंझ्यिाणामुत्कृष्टा नवस्थितिस्त्रीणि पढ्योपमानि. देवाश्चतुर्विधाः, तद्यथा-नवनपतयो व्यंतरा ज्योतिषका वैमानिकाच. तत्र नवनपतयो दशधा. तद्यथा-असुरकुमारा नागकुमारा विद्युत्कुमाराः सुवर्णकुमारा अग्निकुमारा वायुकुमाराः स्तनितकुमारा नदधिकुमारा ही. पकुमारा दिक्कुमाराश्च. एते च सर्वेऽपि प्रत्येकं किंधा, तद्यथा
मंदरगिरिदक्षिण दिग्वर्जिन उत्तरदिग्वर्तिनश्च. तत्र दक्षिण दिग्णार्तिनामसुरकुमाराणामुत्कअष्टा नवस्थितिरेकं सागरोपमं, नत्तरदिग्वर्तिनां त्वेकं सागरोपमं किंचित्समधिकं. नागकुमा- * रादीनां दक्षिण दिग्वर्निनां सर्वेषामपि प्रत्येकमुत्कृष्टा नवस्थितिः साईपयोपमं, ननरदिग्व
निनां तु देशोनं पट्योपमध्यं. तथा दक्षिण दिग्वर्त्य सुरकुमारेश्वर चमरदेवीनामुत्कृष्टा नवस्थि
॥१७५।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org