SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ पंचसं० नाग, टीका ॥१४॥ संझिपंचेंक्ष्यिाणां पूर्वकोटिप्रमाणोत्कृष्टा नवस्थितिः प्राप्यते, न शेषजीवापेक्षया. तथा पर्या- प्तसंझिपंचेंक्ष्यिाणामुत्कृष्टा नवस्थितिस्त्रयस्त्रिंशत्लागरोपमाणि, सा चाऽनुत्तरसुरापेक्षया, सप्तमपरिवीनारकापेक्षया वा वेदितव्या. नो शेषसंझिजीवापेक्षया; शेषसंझिजीवानामेताव. त्या नवस्थितेरप्राप्यमाणत्वात्. तथाहि-चतुर्धा संज्ञो, तद्यथा नारकस्तिर्यङ्मनुष्यो देवश्च. नारकश्च पृथिवीनेदात्सप्तधा, तत्र रत्नप्रनानारकाणां जघन्या नवस्थितिर्दशवर्षसहस्राणि, नत्कृष्टा सागरोपममेकं. शर्कराप्रन्नानारकाणां जघन्या सागरोपममेकमुत्कृष्टा च त्रीणि सागरोपमाणि, वालु काप्रन्नानारकाणां जघन्या त्रीणि सागरोपमाणि, नत्कृष्टा च सप्त. पंकप्रन्नानारकाणां जघ. न्या सप्त सागरोपमाणि, नत्कृष्टा च दश. धूमप्रनानारकाणां जघन्या दश सागरोपमाणि, नत्कृष्टा च सप्तदश. तमःप्रत्नानारकाणां जघन्या सप्तदश सागरोपमाणि, नत्कृष्टा च हाविंशतिः. महातमःप्रनानारकाणां जघन्या क्षाविंशतिसागरोपमाणि, नत्कृष्टा त्रयस्त्रिंशदिति. तिर्यंचः संझिपंचेंश्यिाः पंचधा. तद्यथा-जलचराश्चतुष्पदस्थलचरानरःपरिसर्पस्थलचरा ॥१७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy