________________
नाग १
टीका
पंचसंवादरप्रत्येकवनस्पतीनां दशवर्षसहस्राणि, नक्तं च-बावीस सत्त तिनि य । वाससहस्लाणि
दस य नकोसा ॥ पुढविदगानिलपत्नेय-तरुसु तेकतिरायं च ॥ १॥ ततः पर्याप्तबादरैकेंदि
याणां हाविंशतिवर्षसहस्रप्रमाणोत्कृष्टा नवस्थिति दरपर्याप्तपृथ्वीकायिकापेक्ष्यैव घटते, ॥१७॥
नान्यथा; तथा पर्याप्तहीशियाणामुत्कृष्टा नवस्थितिदिशवर्षाणि, पर्याप्तत्रींशियाणामेकोनपंचाशदिवसाः, पर्याप्तचतुरिंडियाणां षण्मासाः, पर्याप्ताऽसंझिपंचेंक्ष्यिाणां पूर्वकोटी, एषा
च पूर्वकोटी पर्याप्तसंमूर्डिमजलचरापेक्षया दृष्टव्या, न संमूर्बिमस्थलचरखचरापेक्षया, तेषाJK मेतावत्या नवस्थितरनावात्. तश्राहि
पर्याप्तसंमूर्विमजलचराणामुत्कृष्टा नवस्थितिः पूर्वकोटी, पर्याप्तसंमूर्बिमचतुष्पदस्थलचराणां चतुरशीतिवर्षसहस्राणि, नरःपरिसऽपर्याप्तसंमूर्बिमस्थलचराणां त्रिपंचाशर्षसह
स्राणि, पर्याप्तभुजपरिसर्पसंमूर्तिमस्थलचराणां हिचत्वारिंशर्षसहस्राणि, पर्याप्तसंमूर्विमख- 8 चराणां हिसप्ततिवर्षसहस्राणि, तथा चोक्तं-सम्मुखपुवकोमी-चनरासीई नवे सहस्साई
तेवणा बायाला । बावत्तरि चेव परकीणं ॥१॥ ततः संमूर्बिमजलचरापेक्ष्यैव पर्याप्ताऽ
॥१३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org