SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ नाग १ टीका पंचसंवादरप्रत्येकवनस्पतीनां दशवर्षसहस्राणि, नक्तं च-बावीस सत्त तिनि य । वाससहस्लाणि दस य नकोसा ॥ पुढविदगानिलपत्नेय-तरुसु तेकतिरायं च ॥ १॥ ततः पर्याप्तबादरैकेंदि याणां हाविंशतिवर्षसहस्रप्रमाणोत्कृष्टा नवस्थिति दरपर्याप्तपृथ्वीकायिकापेक्ष्यैव घटते, ॥१७॥ नान्यथा; तथा पर्याप्तहीशियाणामुत्कृष्टा नवस्थितिदिशवर्षाणि, पर्याप्तत्रींशियाणामेकोनपंचाशदिवसाः, पर्याप्तचतुरिंडियाणां षण्मासाः, पर्याप्ताऽसंझिपंचेंक्ष्यिाणां पूर्वकोटी, एषा च पूर्वकोटी पर्याप्तसंमूर्डिमजलचरापेक्षया दृष्टव्या, न संमूर्बिमस्थलचरखचरापेक्षया, तेषाJK मेतावत्या नवस्थितरनावात्. तश्राहि पर्याप्तसंमूर्विमजलचराणामुत्कृष्टा नवस्थितिः पूर्वकोटी, पर्याप्तसंमूर्बिमचतुष्पदस्थलचराणां चतुरशीतिवर्षसहस्राणि, नरःपरिसऽपर्याप्तसंमूर्बिमस्थलचराणां त्रिपंचाशर्षसह स्राणि, पर्याप्तभुजपरिसर्पसंमूर्तिमस्थलचराणां हिचत्वारिंशर्षसहस्राणि, पर्याप्तसंमूर्विमख- 8 चराणां हिसप्ततिवर्षसहस्राणि, तथा चोक्तं-सम्मुखपुवकोमी-चनरासीई नवे सहस्साई तेवणा बायाला । बावत्तरि चेव परकीणं ॥१॥ ततः संमूर्बिमजलचरापेक्ष्यैव पर्याप्ताऽ ॥१३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy