SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ ___टीका पंचसं पि च, धापि जघन्यत नत्कर्षतश्च नवस्थितिरेकनवायुःप्रमाणमंतर्मुहूर्नमंतर्मुहूर्नमात्रं, के नाग १ वलं जघन्यपदे तदेवांतर्मुहूर्ते लघु दृष्टव्यं, नत्कृष्टपदे तु तदपि बृहत्तरमिति, तथा शेषाणाम-TY शनिबादरैकेंशियहीयित्रींइियचतुरिंडियाऽसंझिसंझिपंचेंक्ष्यिाणां पर्याप्तानां जघन्या नवस्थि॥१३॥ तिरेवांतर्मुदप्रमाणेन नवति ॥ ३२ ॥ संप्रत्येतेषामेव पर्याप्तबादरैकेंश्यिादीनामुत्कृष्टां न वस्थितिमाहरोमलम् ॥-बावीससहस्सा । बारस वासाई अणपनदिणा ॥ बम्मासपुवकोमी। तेत्तीसयरा नकोसा ॥ ३३ ॥ व्याख्या-इह पर्याप्तबादरैकेश्यिादीनां क्षाविंशतिवर्षसहस्रादिन्तिः सह यथासंख्येन संबंधः, तत्र पर्याप्तबादरैकेंक्ष्यिाणां धाविंशतिवर्षसहस्राण्युत्कृष्टानवस्थितिः, सा च बादरपृथ्वीकायिकैकेंझ्यिाऽपेक्षया दृष्टव्या, न शेपैकेंझ्यिापेक्षया, शेपैकेंदि. याणामेतावत्या नवस्थितरत्नावात्. तथाहि-नुत्कृष्टा नवस्थिति दरपर्याप्तपृथिवीकायिका- ॥१७॥ नां धाविंशतिवर्षसहस्राणि, बादरपर्याप्ताऽप्कायिकानां सप्तवर्षसहस्राणि, बादरपर्याप्ततेज1 स्कायिकानां त्रयोदश अहोरात्राः, पर्याप्तबादरवायुकायिकानां त्रीणि वर्षसहस्राणि; पर्याप्त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy