________________
नाग १
पंचसं ति. तत इलि कागतिमधिकृत्या पूर्वकरणादीनां सप्तरज्जुस्पर्शना न विहन्यते. तथा जुगत्यै-
व पुंदेसजया इति' अत्र पुग्रहणेन मनुष्यग्रहणं, ततोऽयमर्थः-मनुष्यरूपा देशयता देटीका
शविरता हादशेऽज्युतान्निधाने देवलोके गछंति नत्पद्यते; ततस्तेषां षट्रज्जुस्पर्शना, तिर्य॥१७॥ लोकमध्यादच्युतदेवलोकस्य षट्रज्जुमानत्वात्. ॥ ३० ॥
तदेवमुक्तं स्पर्शनाधारं, संप्रति कालक्षारं वक्तव्यं, कालश्च विधा, नवस्थितिकालः, का. यस्थितिकालः, गुणस्थानविनागकालश्च. तत्र नवे एकस्मिन् स्थितिस्तस्याः कालो नवस्थि| तिकालः, तथा काये पृथिवीकायादीनामन्यतमस्मिन् मृत्वा मृत्वा तत्रैव नूयो नूयः स्थितिरुत्पत्तिः कायस्थितिः, तस्याः कालः कायस्थितिकालः, तथा गुणस्थानेषु विनागेन पार्थक्येन
तनावाऽपरित्यागविषयः कालो गुणस्थान विनागकालः, तत्र प्रथमतो नवस्थितिकालमानमाहराम ॥ मूलम् ॥-सनह्नमपज्जाणं । अंतमुहुत्तं उहावि सुदुमाणं ॥ ससाणंपि जहन्ना । -
वाई होइ एमेव ॥ ३१ ॥ व्याख्या-सप्तानां सूक्ष्मवादयिहींयित्रींइियचतुरिंडियाsसंझिपंचेंडियाख्यानामपर्याप्तानां लब्ध्यपर्याप्तकानां सूक्ष्माणां सूदमैझ्यिाणां पर्याप्तानाम
॥१७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org