________________
नाग १
ROINT ब्दात्प्रमत्तन्नावानिमुखाः, सर्वार्थे सर्वार्थसिहे महाविमाने झजुगत्या गचंति नत्पद्यते. ततस्ते टीका
सप्तरज्जुस्पर्शिनः, इह पकश्रेण्यारूढा अपूर्वकरणादयो न नियंते, न च मारणसमुद्घातमारनंते. ततस्तेषामसंख्येयत्नागमत्रैव स्पर्शना घटते, नाऽधिका; अत एव दीपमोहस्याऽ. संख्येय नागमात्रस्पर्शना प्रागन्यधायि; ततोऽपूर्वकरणादीनामुपशमश्रेलिमधिकृत्य सप्तरज्जुस्पर्शना प्रत्यपादि. पर श्राद
ननु मनुष्यन्नवायुषः कये, परनवायुष नदये परलोकगमनं, तदानीं चाऽविरतता, नोपशमकत्वादि, तत्कश्रमपूर्वकरणादीनां सप्तरज्जुस्पर्शनेति ? नैष दोषः, इह धिा गतिः, कंर उकगतिरिलिकागतिश्च, तत्र कंडुकस्येव गतिः कंदुकपतिः, किमुक्तं नवति? यया कंदुकः भास्वप्रदेशसंपिंडित मज़ गति, तथा जीवोऽपि कश्चित्परत्नावयुष नदये परलोकं गबन स्व
प्रदेशानेकत्र संपिंड्य गवति. तथा इलिकाया श्व गतिरिलिकागतिः, यथा इलिका पुचदेशम- परित्यजंती, मुखेनातनं स्थानं शरीरप्रसारणेन संस्पृश्य ततः पुवं संहरति; एवं जीवोऽपि कश्चित्स्वनवांत काले स्वप्रदेशैरुत्पत्तिस्थानं संस्पृश्य परनवायुःप्रथमसमये शरीरं परित्यज
॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org