SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥१६णा मनुष्येषु वा समुत्पद्यते, ततस्तस्य पंचरज्जुस्पर्शना जवति इद सप्तमपृथिवीनारकः सासादावं परित्यज्यैव तिर्यक्कृत्पद्यते इति षष्टपृथिवीग्रहणं. तथा तिर्यग्लोकादपि केचित्तिर्यंचो मनुष्या वा सासादनगुणस्थाः सासादनसम्यग्दृष्टिगुणस्थानवर्त्तिनः संत नपरि लोकांतनिष्कुटेषु त्रसनाडीपर्यंतवर्त्तिलोकांतप्रदेशेषूत्पद्यते, ततस्तेषां सप्तरज्जुस्पर्शना. ततः सामान्यतः सासादनगुणस्थानस्थानां सर्वसंख्यया द्वादशरज्जुस्पर्शना समुत्पद्यते नोकं जीवमधिकत्येयं स्पर्शना चिंत्यते, किंत्वेकं गुणस्थानं, ततो न कश्चिद्दोषः, इह प्रायः सासादनजावमापन्नानामघोग तिर्नोपजायते, ततो द्वादशरज्जुस्पर्शना प्रतिपादिता. यदि पुनरधोगतिः सासादनानां जवेत, ततोऽघोलोक निष्कुटादिष्वपि तेषामुत्पादसंज्ञवाच्चतुर्दशरज्जुस्पर्शनानिधीयते. ॥ २७ ॥ संप्रत्यपूर्व करणादीनां स्पर्शनामनिधित्सुराह - ॥ मूलम् ॥ - नवसामगऩवसंता । सबने अपमत्तविरया य ॥ गच्छंति रिनगईए । पुंदेसजयान बारसमे || ३० || व्याख्या - उपशमका उपशमश्रेण्यारूढाः, अपूर्व करणाऽनिवृनिवादर सूक्ष्म संपराया नृपशांता नृपशांतमोदास्तथा अप्रमत्तविरता श्रप्रमत्तसंयताः, चश ૨૨ Jain Education International For Private & Personal Use Only भाग १ ॥१६५॥ www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy