________________
पंचसं०
टीका
॥१६णा
मनुष्येषु वा समुत्पद्यते, ततस्तस्य पंचरज्जुस्पर्शना जवति इद सप्तमपृथिवीनारकः सासादावं परित्यज्यैव तिर्यक्कृत्पद्यते इति षष्टपृथिवीग्रहणं. तथा तिर्यग्लोकादपि केचित्तिर्यंचो मनुष्या वा सासादनगुणस्थाः सासादनसम्यग्दृष्टिगुणस्थानवर्त्तिनः संत नपरि लोकांतनिष्कुटेषु त्रसनाडीपर्यंतवर्त्तिलोकांतप्रदेशेषूत्पद्यते, ततस्तेषां सप्तरज्जुस्पर्शना. ततः सामान्यतः सासादनगुणस्थानस्थानां सर्वसंख्यया द्वादशरज्जुस्पर्शना समुत्पद्यते नोकं जीवमधिकत्येयं स्पर्शना चिंत्यते, किंत्वेकं गुणस्थानं, ततो न कश्चिद्दोषः, इह प्रायः सासादनजावमापन्नानामघोग तिर्नोपजायते, ततो द्वादशरज्जुस्पर्शना प्रतिपादिता. यदि पुनरधोगतिः सासादनानां जवेत, ततोऽघोलोक निष्कुटादिष्वपि तेषामुत्पादसंज्ञवाच्चतुर्दशरज्जुस्पर्शनानिधीयते. ॥ २७ ॥ संप्रत्यपूर्व करणादीनां स्पर्शनामनिधित्सुराह -
॥ मूलम् ॥ - नवसामगऩवसंता । सबने अपमत्तविरया य ॥ गच्छंति रिनगईए । पुंदेसजयान बारसमे || ३० || व्याख्या - उपशमका उपशमश्रेण्यारूढाः, अपूर्व करणाऽनिवृनिवादर सूक्ष्म संपराया नृपशांता नृपशांतमोदास्तथा अप्रमत्तविरता श्रप्रमत्तसंयताः, चश
૨૨
Jain Education International
For Private & Personal Use Only
भाग १
॥१६५॥
www.jainelibrary.org