________________
नाग १
पंचसं द्यमानाना, ततो वा नबृत्य मनुष्यन्नवमागबता रज्जुस्पशनांत सामान्यताऽावरतसम्य-
Ka दृष्टीनां नवरज्जुस्पर्शना. व्याख्याप्रज्ञप्त्याद्यन्निप्रायेण पुनरमीषां हादशरज्जुस्पर्शनापि प्रा. टीका टाका प्यते. तथा ह्यनुत्तरसुरनवं गवतां, ततो वा व्युत्वा मनुष्यत्नवमागवतां सप्तरज्जुस्पर्शना. त॥१६॥ था नरतिरश्चामन्यतरोऽविरतसम्यग्दृष्टिः पूर्वबज्ञायुः कायोपशमिकसम्यक्त्वेन गृहीतेन व्या
ख्याप्रज्ञप्त्याद्यन्निप्रायतः षष्टनरकपृथिव्यामपि नारकत्वेनोत्पद्यते. ततो वा न कृत्य कायोपशमिकसम्यक्त्ववानत्र मनुष्येषु मध्ये समुत्पद्यते. ततोऽविरतसम्यग्दृष्टिः षष्टनरकपृथिवीं गन पंच रज्जूःस्पृशति, ततः सामान्यतोऽविरतसम्यग्दृष्टीनां सर्वसंख्यया बादशरज्जुस्पर्शना. सप्तमपृश्रिव्यां पुनः सम्यक्त्वसहितस्य गमनागमनं वा प्राप्त्यामपि निषि, ततः ष. प्टनरकपरिवीग्रहणं. ॥ २॥ संप्रति सासादनानां हादशरज्जुस्पर्शनं नावयति
॥ मूलम् ॥-उठाए नेरश्न । सासणनावेण एइ तिरिमणुए ॥ लोगंतनिख्खुमेसु जं तत्ते सासाणगुणवा ॥ २ ॥ व्याख्या-पष्टनरकपृथिव्यां वर्तमानः कश्चिन्नारकः स्वनवां ते औपशमिकसम्यक्त्वमवाप्य सासादनन्नावं गतः सन् कालं करोति, कालं च कृत्वा तिर्यक्षु
॥१६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org