________________
पंचसं
नाग १
टीका
I
॥१६॥
हस्रारकल्प निवासी देवः सम्यग्मिथ्यावृष्टिः पूर्वोक्तकारणवशात्तृतीयां नरकभुवं गबन सप्तर- ज्जूः स्पृशति, स एव च सहस्रारदेवो यदाऽच्युतदेवेन स्नेहादच्युते देवलोके नीयते, तदाऽ. न्यामप्येकामधिकां रज्जुं स्पृशतीत्यष्टरज्जुस्पर्शना. एवमविरतसम्यग्दृष्टीनामप्यष्टरज्जुस्प र्शना नावनीया. नन्वविरतसम्यग्दृष्टयस्तन्वे वर्तमानाः कालमपि कुर्वति, ततस्तेषामन्यथापि कथं न नावना क्रियते ? नच्यते-अन्यथा तेषामष्टरज्जुस्पर्शनाया असंनवात्. तथाहि-तिर्यङ्मनुष्यो वा ससम्यक्त्वो हितीयादिषु नरकपृथिवीषु न गवति, नापि तत आग
ति, ततोऽनुत्तरसुरनवं गतः, ततो वा व्युत्वा मनुष्यन्नवमागतः सर्वोत्कृष्टा सप्तरज्जु स्पर्शनाऽवाप्यते, नाधिका क्वाप्यन्यत्र ततोऽविरतसम्यग्दृष्टयोऽपि मिथ्यादृष्टिवदतिविशेषेपाष्टरज्जुस्पर्शकाः प्रतिपत्तव्याः, न प्रकारांतरेण. अपरे पुनराहुरविरतसम्यग्दृष्टीनामुत्कर्ष तो नवरज्जुस्पर्शना. कथमिति चेदुच्यते
इह तन्मतेन कायिकसम्यग्दृष्टयस्तृतीयस्यामपि नरकपृथिव्यां गचंति, ततोऽनुत्तरसुरनवं गचतां, ततो वा व्युत्वा मनुष्यनवमागवतां सप्तरज्जुस्पर्शना. तृतीयस्यां पृथिव्यामुत्प
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org