SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ नाग १ पंचसं रकस्नेदेन पूर्वसांगतिकनारकस्नेहेन तस्य वेदनोपशमनार्थ, नपलकणमेतत्, पूर्ववैरिकस्य ना- K रकस्य वेदनोदीरणार्थ वा तृतीयां भुवं नरकपृथिवीं गवति. आनतादयो देवाः पुनरस्पस्नेहाटीका दिन्नावाः स्नेहादिप्रयोजनेनापि नरकं न गवंतीति सहस्रारांतग्रहणं, तथा अच्युतदेवेन जन्मां॥१६॥ तरस्नेहतस्तन्नवस्नेहतो वा इतरे सुराः शेषसुरा अच्युतदेवलोकं यावनीयते, ततः सम्यग्मि च्यादृष्टीनामविरतसम्यग्दृष्टीनां च प्रत्येकमष्टाष्टरज्जुस्पर्शना घटते. श्यमत्र नावना-ह र यदा सम्यग्मिथ्यादृष्टिलवनपत्यादिको देवः पूर्वसांगतिकेनाऽच्युतदेवलोकवासिना देवेनाऽच्युतदेवलोके स्नेहानीयते, तदा तस्य धमज्जुस्पर्शना नवति. 'उ अच्चुए ' इति वचनात्. तथा कश्चिदमरः सहस्रारकल्पवासी सम्यग्मिथ्यादृष्टिः पूर्वसांगतिकस्य वेदनोपशमनाय, पू. वैरिकस्य वेदनोदीरणाय वा वालुकाप्रनानिधानामपि नरकपृथिवीमुपगबति, तदा नवन- पतिनिवासस्याऽवस्तादन्यदपि रज्जुक्ष्यमधिकं प्राप्यते, इति पूर्वोक्ताः षट् रजवो रज्जुध्येन सहिता अष्टौ नवंति. एवं नानाजीवापेक्षया सम्यग्मिथ्यादृष्टयोऽष्टरज्जुस्पर्शकाः प्राप्यंते. अथवा कोऽपि स. १६६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy