________________
नाग १
पंचसं रकस्नेदेन पूर्वसांगतिकनारकस्नेहेन तस्य वेदनोपशमनार्थ, नपलकणमेतत्, पूर्ववैरिकस्य ना-
K रकस्य वेदनोदीरणार्थ वा तृतीयां भुवं नरकपृथिवीं गवति. आनतादयो देवाः पुनरस्पस्नेहाटीका
दिन्नावाः स्नेहादिप्रयोजनेनापि नरकं न गवंतीति सहस्रारांतग्रहणं, तथा अच्युतदेवेन जन्मां॥१६॥ तरस्नेहतस्तन्नवस्नेहतो वा इतरे सुराः शेषसुरा अच्युतदेवलोकं यावनीयते, ततः सम्यग्मि
च्यादृष्टीनामविरतसम्यग्दृष्टीनां च प्रत्येकमष्टाष्टरज्जुस्पर्शना घटते. श्यमत्र नावना-ह र यदा सम्यग्मिथ्यादृष्टिलवनपत्यादिको देवः पूर्वसांगतिकेनाऽच्युतदेवलोकवासिना देवेनाऽच्युतदेवलोके स्नेहानीयते, तदा तस्य धमज्जुस्पर्शना नवति. 'उ अच्चुए ' इति वचनात्. तथा कश्चिदमरः सहस्रारकल्पवासी सम्यग्मिथ्यादृष्टिः पूर्वसांगतिकस्य वेदनोपशमनाय, पू.
वैरिकस्य वेदनोदीरणाय वा वालुकाप्रनानिधानामपि नरकपृथिवीमुपगबति, तदा नवन- पतिनिवासस्याऽवस्तादन्यदपि रज्जुक्ष्यमधिकं प्राप्यते, इति पूर्वोक्ताः षट् रजवो रज्जुध्येन सहिता अष्टौ नवंति.
एवं नानाजीवापेक्षया सम्यग्मिथ्यादृष्टयोऽष्टरज्जुस्पर्शकाः प्राप्यंते. अथवा कोऽपि स.
१६६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org