SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ नाग १ पंचसं टीका ॥१६॥ ससान कतात OSBE चिंतयति-' एवं मिठासजोगित्ति' एवं सर्वजगत्स्पर्शितया मिथ्यादृष्टयः सयोगिनश्चावग- तव्याः. तत्र मिथ्यादृशः सूक्ष्मैकेश्यिादयः, सूक्ष्मैकेश्यिाश्च सकललोकस्पर्शिनः, सयोगिकेवलिनः पुनः केवलिसमुद्घातगताश्चतुर्थसमये सर्वलोकस्पर्शिनः प्रागेवोपदर्शिताः ॥ २६ ॥ शेषगुणस्थानकेषु स्पर्शनामाह॥ मूलम् ।।-मीसा अजया अफ अम। अम बारस सासायणा ब देसजई ॥ सग गा असंखंसं ॥२७॥ व्याख्या-मिश्राः सम्यग्मिथ्यादृष्टयः, अ. यता अविरतसम्यग्दृष्टयः प्रत्येकमष्टावष्टौ रज्जूः स्पृशंति, हादश पुनः सासादनाः, देशयत. यो देशविरताः षट् , शेषा नक्तव्यतिरिक्ताः दीगमोहवर्जाः प्रमत्ताद्याः प्रत्येकं सप्त सप्त र ज्जूः स्पृशंति. कोणाः कीगमोहाः पुनरसंख्येयांशं रजोरसंख्येयं नागं ॥ २७ ॥ एनामेव गायां स्वयमेव नावयति ॥ मूलम् ॥ सहसारंतियदेवा । नारयनेदेण जति तश्यभुवं । निजंति अच्चुयं जा । अच्चुयदेवेण इयरसुरा ॥ २० ॥ व्याख्या-इह सहस्रारांतकाः सहस्रारपर्यवसाना देवा ना. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy