SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ नाग १ टीका पंच योगतः? वाराऽपर्याप्तैडियादयः स्वस्थानमधिकृत्य प्रत्येकं लोकाऽसंख्येयन्नागवर्तिन एव - समुद्घातमधिकृत्य पुनः सकललोकस्पर्शिनोऽपि नवंति. तथाहि . समुद्घात इह मरणसमुद्घात नुच्यते, मरणसमुद्घातसमुइतस्तु जीवः स्वशरीरवि॥१५॥ कनबाहल्यं जघन्यतो दैयेणांगुलाऽसंख्येयत्नागमात्रमुत्कर्षेण संख्ययानि योजनानि स्वप्र देशदंझ निसृजति. निसृज्य च यत्र स्थाने तननवे समुत्पत्स्यते, तत्र स्थाने तं स्वप्रदेश प्रक्रिपति तनोत्पत्तिस्थानं जगत्या एकेन समयेन स्वप्रदेशमा प्राप्नोति. विग्रहगत्यात पत्कर्षतश्चतुर्थे समये, यतो मरणसमुद्घातमधिकृत्य नानाजीवापेक्षया बादराऽपर्याप्तैश्यिा दयो हादशन्नेदाः प्रत्येकं सर्वे ऽपि सर्व जगत्स्पृशंतः प्राप्यते इति. 'रिनसेढीए व केति' केचित्पुनर्जीवाः सूदमैकेश्यिलक्षणा झजुश्रेण्या रुजुगत्या, वाशब्दः पक्षांतरसूचने, न के वलं समुद्घातेन झजुश्रेण्या वा इत्यर्थः, सर्व जगत्स्पृशंति. तथाहि-अधोलोकांतादुर्बलो कांते नत्पद्यमानाश्चतुर्दशापि रज्जः स्पृशंति. एवं सर्वास्वपि दिक्षु नावनीय, ततो नानाजीवापेक्षया रुजुश्रेण्यापि सूदमैकेशियाः सकललोकस्पर्शिनः, संप्रति गुणस्थानके स्पर्शानां ॥१६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy