________________
पंचसं
टीका
।।१६३॥
लब्धेरजावात् तिर्यग्गतौ वैक्रियलब्धिमत्संज्ञिपंचै दियपवनवर्जानां शेषजीवानामाद्यास्त्रयः समुद्घाताः, , तेषां वै क्रियलब्धेरप्यसंजवात्. | २४| वैक्रियलब्धिमत्संझिपंचेंयि पवन योर्विशेषमाद॥ मूलम् ॥ - पंचेंदियतिरियाणं । देवालव होंति पंच सन्नीयं ॥ वेनचियवाकां । पढमा चरो समुग्धाया ॥ २५ ॥ व्याख्या - पंचेंरियतिरश्चां संज्ञिनां देवानामिव प्रथमः पंच समुद्घाता जवंति पंचेंशिय तिर्यक्वपि संझिषु केषुचि है क्रियतेजोलेश्यालब्धिसंजवात. वैक्रिलब्धतां पुनर्वायूनां वायुकायानां प्रथमा वेदनाकपाय मारएणवै क्रियरूपाश्चत्वारः समुद्घा ताः ॥ २५ ॥ गतं क्षेत्र द्वारमधुना स्पर्शनाद्वारमाद-
॥ मूलम् ॥ चनदस विदावि जीवा । समुग्घाएणं फुसंति सद्दजगं || रिनसेढीएव केई । एवं मिला सजागीया ॥ २६ ॥ व्याख्या - चतुर्दशविधा अपि अपर्याप्तपर्याप्तसूक्ष्मैकेंशिया दिजेदाच्चतुर्दशप्रकारा अपि जीवाः सर्वे जगत्स्पृशंति कथमित्याह - समुद्घातेन मरसमुद्घातेन इयमत्र जावना – इद सूक्ष्मैकेंदियाः पर्याप्ता अपर्याप्ताश्च प्रत्येकं सकललोकवर्त्तिनस्ततस्ते स्वस्थानतोऽपि सकललोकस्पर्शिन नृपपर्यंते, किं मुनमरणांतिकसमुद्घात
Jain Education International
For Private & Personal Use Only
भाग १
॥ १६३ ॥
www.jainelibrary.org