SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ नाग १ पंचसं टीका ॥१६॥ अहाबायरे पुग्गले परिसामेश् इति ' तैजसाहारकसमुद्घातौ वैक्रियसमुद्घातवदवगंतव्यौ. के. वलं तैजससमुद्घातगतस्तैजसशरीरनामकर्मपुजलपरिशातं, आहारकसमुद्घातगतस्त्वाहार- कशरीरनामपुजलपरिशातं करोति. पाहारकसमुद्घातश्चाहारकशरीरप्रारंनकाले वेदितव्यः. केवलिसमुद्घातसमुइतस्तु केवली सदसद्यशुनाशुननामोच्चनीचैर्गोत्रकर्मपुजलपरिशातं का रोति. केवलिसमुद्घातवर्जाः शेषाः पमपि समुद्घाताः प्रत्येकमांतदूर्तिकाः, केवलिसमुदघातः पुनरष्टसामयिकः. नक्तं च प्रज्ञापनायां-'वेयणासमुग्घाएणं नंते का समयए पन्न ने? गोयमा असंखेजसमइए अंतोमुहुत्तिए पत्रत्ते, एवं जाव आहारसमुग्घाए. केवलिसमु. + ग्घाएणं नंते का समइए पन्नने ? गोयमा अठसमाए' पन्नते इति.' एतान्येव समुद्घाता. न गतिषु चिंतयति. 'सगेत्यादि ' मनुष्यतौ सप्तापि समुद्घाता नवंति. मनुष्येषु सर्वन्नाव । संनवात. सुरगतावाद्याः पंच समुद्घाताः, आहारकसमुद्घातकेवलिसमुद्घातयोस्तत्राऽसंन्न- वात्, पुनरेषु चतुर्दशपूर्वाधिगमदायिकज्ञानदर्शनचारित्रलब्ध्यसंन्नवात. निरयगतावाद्याश्चत्वार समुद्घाताः, तत्र तैजससमुद्घातस्याऽप्यसंन्नवात्, तदसंन्नवश्च नैरयिकाणां तेजोलेश्या ॥१२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy