________________
नाग १
पंचसं टीका ॥१६॥
अहाबायरे पुग्गले परिसामेश् इति ' तैजसाहारकसमुद्घातौ वैक्रियसमुद्घातवदवगंतव्यौ. के. वलं तैजससमुद्घातगतस्तैजसशरीरनामकर्मपुजलपरिशातं, आहारकसमुद्घातगतस्त्वाहार- कशरीरनामपुजलपरिशातं करोति. पाहारकसमुद्घातश्चाहारकशरीरप्रारंनकाले वेदितव्यः.
केवलिसमुद्घातसमुइतस्तु केवली सदसद्यशुनाशुननामोच्चनीचैर्गोत्रकर्मपुजलपरिशातं का रोति. केवलिसमुद्घातवर्जाः शेषाः पमपि समुद्घाताः प्रत्येकमांतदूर्तिकाः, केवलिसमुदघातः पुनरष्टसामयिकः. नक्तं च प्रज्ञापनायां-'वेयणासमुग्घाएणं नंते का समयए पन्न
ने? गोयमा असंखेजसमइए अंतोमुहुत्तिए पत्रत्ते, एवं जाव आहारसमुग्घाए. केवलिसमु. + ग्घाएणं नंते का समइए पन्नने ? गोयमा अठसमाए' पन्नते इति.' एतान्येव समुद्घाता.
न गतिषु चिंतयति. 'सगेत्यादि ' मनुष्यतौ सप्तापि समुद्घाता नवंति. मनुष्येषु सर्वन्नाव । संनवात. सुरगतावाद्याः पंच समुद्घाताः, आहारकसमुद्घातकेवलिसमुद्घातयोस्तत्राऽसंन्न-
वात्, पुनरेषु चतुर्दशपूर्वाधिगमदायिकज्ञानदर्शनचारित्रलब्ध्यसंन्नवात. निरयगतावाद्याश्चत्वार समुद्घाताः, तत्र तैजससमुद्घातस्याऽप्यसंन्नवात्, तदसंन्नवश्च नैरयिकाणां तेजोलेश्या
॥१२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org