SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ॥१६॥ त्मप्रदेशैः सह संश्लिष्टान शातयतीत्यर्थः, तत्र वेदनासमुद्घातगत आत्मा वेदनीयपुजलपरि- नाग १ शातं करोति. तग्राहि-वेदनाकरालितो जीवः स्वप्रदेशाननंतानंतकर्मस्कंधवेष्टितान् शरीरा-4 बहिरपि विक्षिपति, तैश्च प्रदेशैर्वदनजठरादिरंध्राणि कर्णस्कंधाद्यंतरालानि चापूर्यायामतो वि. स्तरतश्च शरीरमात्रं केत्रमन्निव्याप्यांतर्मुहूर्ते यावदवतिष्टते.तस्मिंश्चांतमुहूर्ने प्रनूतासातवेदनी- यकर्मपुजलपरिशातं करोति. कवायसमुद्घातसमुश्तः कषायाख्यचारित्रमोहनीयकर्मपुजलपरिशातं करोति. तनाहि-कषायोदयसमाकुलो जीवः स्वप्रदेशान् बहिर्विक्षिप्य तैः प्रदेशैर्वदनोदरादिरंध्राणि कर्णस्कंधायंतरालानि चापूर्यायामविस्तरान्यां देहमात्रं देत्रमन्निव्याप्य वनते, तभानूतश्च प्रनूतकषायकर्मपुजलपरिशातं करोति. एवं मारणसमुद्घातगत आयुःपुजलशातं, वैकियसमुद्घातगतः पुनर्जीवः स्वप्रदेशान शरीशद्वदिनिष्कास्य शरीरविष्कनबाहल्यमानमायामतः संख्येययोजनप्रमाणं दं निसृज- ॥१६॥ ति, निसृज्य च यथास्थलान् वैक्रियशरीरनामकर्मपुजलान् प्राग्वत् शातयति, तथा चोक्तंवेनवियसमुग्घाएणं समोहन्नर, समोहणिता संखेजाई जोयगाई दंडं निसिर, निसिरत्ता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy