________________
पंचसं
नाग १
टीका
॥१६॥
पायसमुद्घातः; स च कपायचारित्रमोहनीयाश्रयः, तथा मरणे मरणकाले नवो मारणः, मारणश्चासौ समुद्घातश्च मारणसमुद्घातः, सोतर्मुदूीवशेषायुः कर्मविषयः, तथा वैक्रिये प्रारज्यमाणे समुद्घातो वैक्रियसमुद्घातः, स च वैक्रियशरीरनामकर्मविषयः, तथा तेजसिविषये नवस्तैजसः, स चासौ समुद्घातश्च तैजससमुद्घातः, स च तेजोलेश्याविनिर्गमकालन्नावी तैजसशरीरनामकर्माश्रयः, श्राहारके प्रारच्यमाणे समुद्घात आहारकसमुद्घातः, स चाहारकशरीरनामकर्मविषयः, केवलिन्यंतमुहूर्ननाविपरमपदे नवः समुद्घातः केवलिसमुद्घातः, अथ समुद्घात इति कः शब्दार्थः ? नच्यते
समित्येकीनावः, नत्प्राबल्ये, एकीनावेन प्राबल्यैन घातः, समुघातः, केन सह एकी. नावगमनं ? इति चेकुच्यते-अर्थादिनादिनिः, तथाहि-यदा आत्मा वेदनादिसमुद्रातग. तो नवति, तदा वेदनाद्यनुन्नवज्ञानपरिणत एव नवति, नान्यज्ञानपरिणतः, प्राबल्येन घातः कथं ? इति चेकुच्यते-इह वेदनादिसमुद्घातपरिणतो बहून वेदनीयादिकर्मप्रदेशान् कालातरानुन्नवनयोग्यान नदीरणाकरणेनाकृष्योदयावलिकायां प्रतिप्यानुनूय च निर्जरयति, प्रा.
॥१६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org