SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ नाग १ पंचसंश्रा मिथ्यादृष्टयः सर्वलोके सर्वस्मिन्नपि लोके नवंति; सूक्ष्मैकेंझ्यिा हि सकललोकव्यापिनः ते च मिथ्यादृष्टय इति. तथा सयोग्यपि सयोगिकेवल्यपि, आस्तां मिथ्यादृष्टय इत्यपिशब्दा. टीका Sः, समुद्राते समुद्रातगतः सन सर्वलोके नवति, सकललोकव्यापी नवति. तथाहि-स ॥१५॥ मुद्यातं कुर्वन् प्रथमे दंडसमये, हितीये च कपाटसमये लोकस्याऽसंख्येयतमे नागे वर्तते, म तृतीये मथसमये पुनरसंख्येयत्नागेषु, चतुर्थे सर्वलोके. तथा चोक्तं-चतुर्थे लोकपूरणमष्टमे सहार इति. ' दो सजोगीवि समुग्घाए' इत्युक्तं. ॥ २३ ॥ ततः समुद्घातप्रस्तावादशेषान समुद्घातान् प्ररूपति. ॥ मूलम् ॥ चेयणकसायमारण-वेनवियतेनहारकेवलिया ॥ सग पण चन तिनि कमा मणुसुरनेरश्यतिरियाणं ॥ २४ ॥ व्याख्या-समुद्घातशब्दः पाश्चात्योऽतनगाथागतो वा प्रत्यकमनिसंबध्यते. तद्यथा-वेदनासमुद्घातः, कषायसमुद्धातः, मारणसमुद्घातः, वैक्रि- । यसमुद्घातः, तैजससमुद्घातः, आहारकसमुद्घातः, केवलिसमुद्घातश्च. तत्र वेदनया समु द्घातो वेदनासमुद्घातः, स चाऽसातवेदनीयकर्माश्रयः, कषायेण कषायोदयेन समुद्घातः क ॥१५॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy