________________
प
र
नाग १
टीका ॥१७॥
J
गहदेवीणं तदेव सविसेसो ॥ पलिम्वमचननागो | आन नस्कनदेवीणं ॥ ६ ॥ तारगदेवीण- पि हु । नकोसं आनयं विणिदिलं । पलिनवमन्नागो । अहिन किंची विसेसेण ॥ ७॥ वै. मानिका विविधास्तद्यथा-कल्पोपपन्नाः कल्पातीताश्च. तत्र हादशसु देवलोकेषु जाताः क. पोपपन्नाः, ग्रेयेयकाऽनुत्तरविमानवासिनः कल्पातीताः. तत्र सौधर्मकल्पे देवानां जघन्या नवस्थितिरेक पल्योपमं, नत्कृष्टा हे सागरोपमे. परिगृहीतदेवीनां जघन्या पल्योपमं, नत्कृ. टासप्त पल्योपमानि. अपरिगृहीतदेवीनां जघन्या पल्योपमं, नत्कृष्टा पंचाशत्पल्योपमानि.ई. शानकल्पे देवानां जघन्या नवस्थितिरेकं साधिकं पढ़योपमं, नत्कृष्टा हे सातिरेके सागरोप. मे. परिगृहीतदेवीनां जघन्या सातिरेक पल्योपमं, नत्कृष्टा नव पल्योपमानि, अपरिगृहीत. देवीनां जघन्या सातिरेक पख्योपमं, नत्कृष्टा पंचपंचाशत्पल्योपमानि. सनत्कुमारकल्पे देवा. नां जघन्या सागरोपमे, नत्कृष्टा सप्त सागरोपमाणि.
माहेश्कटपे देवानां जघन्या सातिरेके सागरोपमे, नत्कृष्टा सातिरेकाणि सप्त सा. गरोपमाणि. ब्रह्मलोककळपे देवानां जघन्या सप्त सागरोपमाणि, नत्कृष्टा दश, लांतकक.
॥13॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International