________________
पंचसं
नाग १
टीका
॥१७॥
पे देवानां जघन्या दश सागरोपमाणि, नत्कृष्टा चतुर्दश. महाशुक्रकल्पे देवानां जघन्या चतुर्दश सागरोपमाणि, नत्कृष्टा सप्तदश. सहस्रारकल्पे देवानां जघन्या सप्तदश साग- रोपमाणि, नत्कृष्टाऽष्टादश. आनतकल्पे देवानां जघन्या अष्टादश सागरोपमाणि, नल
ष्टा एकोनविंशतिः. प्राणतकटपे देवानां जघन्या एकोनविंशतिः सागरोपमाणि, नत्कृष्टा विंशतिः. आरणकल्पे देवानां जघन्या विंशतिः सागरोपमाणि, नत्कृष्टा एकविंशतिः. अच्यु. तकल्पे देवानां जघन्या एकविंशतिः सागरोपमाणि, नत्कृष्टा झाविंशतिः. कल्पातीतदेवेषु मध्ये अधस्तनप्रैवेयकविमानेषु देवानां जघन्या हाविंशतिः सागरोपमाणि, नत्कृष्टा त्रयोविं. शतिः. अधस्तनमध्यमवेयकविमानेषु जघन्या त्रयोविंशतिः सागरोपमाणि, नत्कृष्टा चतुविशतिः, अधस्तनोपरितनौवेयकविमानेषु जघन्या चतुर्विंशतिः सागरोपमाणि, नत्कृष्टा पं. चविंशतिः, मध्यमाधस्तनौवेयकविमानेषु जघन्या पंचविंशतिः सागरोपमाणि, नत्कृष्टा ष. विंशतिः. मध्यममध्यमौतेयकविमानेषु जघन्या षड्विंशतिः सागरोपमाणि, नत्कृष्टा सप्तविंशतिः, मध्यमोपरितनग्रैवेयकविमानेषु जघन्या सप्तविंशतिः सागरोपमाणि, नत्कृष्टाऽष्टा
१3ए।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org