________________
पंचसं
टीका
॥ १८० ॥
विंशतिः नृपरितनाधस्तनयैवेयकविमानेषु जघन्याऽष्टाविंशतिः सागरोपमाणि; उत्कृष्टा एकोनत्रिंशत् परितनमध्यमग्रैवेयक विमानेषु देवानां जघन्या एकोनत्रिंशत्सागरोपमालि, नृत्कृष्टात्रिंशत् परितनोपरितनग्रैवेयक विमानेषु देवानां जघन्या त्रिंशत्सागरोपमाणि, उत्कृष्टा एकत्रिंशत. विजयवैजयंतजयंतापराजित विमानेषु देवानां जघन्या एकत्रिंशत्सागरोपमाणि, उत्कृष्टा त्रयस्त्रिंशत्, सर्वार्थसिद्धमहाविमाने देवानां नवस्थितिर्जघन्योत्कृष्टा त्रयस्त्रिंशत्सागरोपमप्रमाणा. तदेवं सप्तमपृथिवीनारकाननुत्तरसुरान् वा विहायाऽन्यत्र त्रयस्त्रिंशत्सागरोपप्रमाणा नवस्थितिर्न प्राप्यते इति तानवाधिकृत्य संज्ञिनां त्रयस्त्रिंशत्सागरोपमप्रमाणोत्कृष्टा स्थितिरवसेया ॥ ३३ ॥ तदेवं नवस्थितिकाल उक्तः, संप्रत्येकस्मिन् जीवे गुणस्थानेषु विज्ञान कालमानमाह -
॥ मूलम् ॥ — होइ लाइ प्रांतो । अाइ संतो य साइसंतो य || देसूलपोग्गलाई । तमुहुत्तं चरिममिडो || ३४ ॥ व्याख्या - इह मिथ्यादृष्टिः कालतश्चिंत्यमानस्त्रिधा प्राप्यते तद्यथा - अनाद्यनंतः, अनादिसांतः, सादिसांतश्च तत्राऽनव्यो नव्यो वा कश्चित्तथाविधो
Jain Education International
For Private & Personal Use Only
नाग १
॥ १८० ॥
www.jainelibrary.org