SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ नाग १ टीका पंचसं प्राप्तव्यपरमपदो अनाद्यनंतः, तस्याऽनादिकालादारच्याऽागामिनं सकलमाप कालं यावन्मि- Jल थ्यात्वाऽपगमसंनवाऽनावात. यस्तु नव्योऽनादिमिथ्यादृष्टिरवश्यमायत्यां सम्यक्त्वमवाप्स्य. - ति स मिथ्यादृष्टिः कालमाश्रित्याऽनादिसांतः, यस्तु तथा जव्यत्वपरिपाकवशादवाप्य सम्य॥१७ तवं, ततः केनापि कारणेन पुनः सम्यक्त्वात्परिव्रष्टो मिथ्यात्वमनुलवति, स नूयः कालांतरे नियमतः सम्यक्त्वमवाप्स्यति, ततः स मिथ्यादृष्टिः सादिसांतः तथाहि-सम्यक्त्वलाना. नंतरं मिथ्यात्वमासादितमिति सादिः, पुनरपि कालांतरे नियमतो मिथ्यात्वमपगमिष्यतीति सांतः एष च सादिसांतो मिथ्यादृष्टिर्जघन्यतातर्मुहूर्त कालं यावनवति, सम्यक्त्वप्रतिपातानं. तरमंतर्मुहूर्नेन कालेन नूयोऽपि सम्यक्त्वप्राप्तेः. नत्कर्षतो देशोनं किंचिन्न्यूनं पुजलपरावर्ता ई प्रतिपतितसम्यग्दृष्टेः, देशोनपुजलपरावर्ताईपर्यं ते नियमतः सम्यक्त्वलान्नसंचवात. अतम एव च साद्यनंतरूपो मिथ्यादृष्टिन नवति, सादितायां सत्यामुत्कर्षतः किंचिदूनपुजलपराव- ईपर्य ते नियमतो मिथ्यात्वाऽपगमसंनवात् ॥ ३४ ॥ इह देशोनपुजलपराव ईमित्युक्तं, तत्र किंस्वरूपः पुजलपरावर्तः ? इति पुजलपरावर्तस्वरूपमाह ॥११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy