SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ नाम । न टीका ॥१२॥ ॥ मूलम् ॥-पोग्गलपरियट्टो इह । दवाइ चनविदो मुणेयवो ॥ एकेको पुण ऽविहो । बायरसुहुमननेएणं ॥ ३५ ॥ व्याख्या-हाऽस्मिन् पारमेश्वरे प्रवचने पुलपरावों च्यादितो च्यक्षेत्रकालनावनेदतश्चतुर्विधश्चतुःप्रकारो ज्ञातव्यः, तद्यथा-व्यपुजलपरावर्तः, केत्रपुलपरावर्तः, काल पुनलपरावर्तः, नावपुजलपरावर्तश्च. ' मुणेयवो' इत्यत्र ' जो जाणमुणाविति' प्राकृतलहणाजानातर्मुण इत्यादेशः. पुनरप्यकैकः पुजलपरावत्तों बादरसूक्ष्मत्वन्नेदेन छिया हिप्रकारः, तद्यथा-बादरः सूमश्च. ॥ ३५ ॥ तत्र बादरमूक्ष्मव्यपुजलपराव वाह ॥मूलम् ॥-संसारंमि अमंतो । जावय कालेण फुसिय सवाणू ॥ गु जीव मुय बायर । अन्नयरतणुग्नि सुहुमो ॥ ३६ ।। व्याख्या-संसरंति प्राणिनोऽस्मिन्निति संसारश्चतुर्दशरज्ज्वात्मकं केत्रं, तस्मिन संसारे अटन परिभ्रमन्नेको जीवः, सकलेऽपि संसारे ये के- चन परमाणवस्तान् सर्वानपि यावता कालेन स्पृष्ट्वा मुंचति, औदारिकादिरूपतया परिभुज्य परिभुज्य परित्यजति, तावान् कालविशेषो बादरव्यपुस्लपरावर्तः.. किमुक्तं नवति ? याव. ॥१२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy