________________
पंचसं०
टीका
॥१८३॥
ता कालेनैकेन जीवेन सर्वेऽपि जगद्वर्त्तिनः परमाणवो यथायोगमौदारिकवै क्रियतैजसकार्माजापाप्रालापनमनस्त्वेन परिभुज्य परिभुज्य परित्यक्तास्तावान् कालविशेषो बादरव्य पुलपरावर्त्तः सूक्ष्मव्यपुलपरावर्त्तमाद - अन्नयरतणुट्टिन सुहमो' औदारिकादीनां शरीराणामन्यतमस्यां तनौ शरीरे स्थितः सन् यावता कालेनैको जीवः संसारं परिभ्रमन् सर्वानव्यणून स्पृष्ट्वा परिभुज्य मुंचति, तावान् कालविशेषः सूक्ष्मव्यपुलपरावर्त्तः इयमत्र जावना-पावता कालेन सर्वेऽपि लोकाकाशनाविनः परमाणव श्रदारिकाद्यन्यतमैकविवक्षितशरीररूपतया परिभुज्य निष्टां नीयते तावान् कालविशेषः सूक्ष्मव्यपुलपरावर्त्तः, पुजलानां परमाणूना मौदारिकादिरूपतया विवहितैकशरीररूपतया वा सामस्त्येन परावर्त्तः परिणमनं यावति काले स तावान् कालः पुफलपरावर्त्तः, इदं न शब्दस्य व्युत्पत्तिनिमित्तं, अनेन च व्युत्पत्तिनिमित्तेन स्वैकार्थसमवायिप्रवृत्तिनिमित्तमनं तोत्सर्पिएयवसर्पिणी मानत्वरूपं लक्ष्यते, तेन क्षेत्र पुलपरावर्त्तादौ पुलपरावर्त्तनाऽनावेऽपि प्रवृत्तिनिमित्तस्याऽनं तोत्सर्पिएयवसर्पिणीमानत्वरूपस्य विद्यमानत्वात्पुल परावर्त्तशब्दः प्रवर्त्तमानो न विरुद्ध्यते यथा गोशब्दः पूर्व
Jain Education International
For Private & Personal Use Only
नाग १
॥ १०३ ॥
www.jainelibrary.org