SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ॥१७॥ कायिका वनस्पतिकायिकाश्च. एते च प्रत्येकमपि सकल कालसमुत्पद्यमानाः प्राप्यते, किं पु- नाग १ नः सामान्यत एकेंश्यिा:? अथ पृथिव्यादयः प्रत्येकं सकलमपि कालमुत्पद्यमानाः प्राप्यंते, इति कथमवसेयं ? नच्यते-सूत्रप्रामाण्यात्, तच्चेदं सूत्रं-पुढविक्काश्याणं नंते केव का अविरहिया नववाएणं पन्नता ? गोयमा अणुसमय अविरहिया नववाएणं पन्नत्ता, एवं प्रा.) नक्कायावि तेनुकायावि वानकायावि वणस्तश्कायावि अणुसमयं अविरहिया नववाएणं पन्नना इति' ननु यदि पृश्निव्यादयः प्रतिसमयमुत्पद्यते, तहि समये समये कियंत उत्पद्यते ? नच्यते-पृथिव्यप्तेजोवायवः प्रत्येकमसंख्यया असंख्येयलोकाकाशप्रदेशराशिप्रमाणाः, वनस्पतयस्त्वनंता अनंतलोकाकाशप्रदेशराशिमानाः, नक्तं च-वयणुववान एगि-दिएसु अवि. रहियमेव अणुसमयं ॥ हरियाणंता लोगा । सेसा काया असंखेड़ा ॥१॥ प्रज्ञापनायामप्युक्तं-'पुढविक्काश्या नंते एगसमएणं केवश्या नववऊंति ? गोयमा अणुसमयं अविर. ॥१७॥ हिया असंखेड़ा नववऊंति, एवं जाव वानक्काश्या. वणस्सश्काश्याणं ते एगसमएणं के वश्या नववऊंति ? गोयमा सगणोववायं पडुच्च अणुसमयमविरहिया अणंता नववऊंति, प. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy