SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ २१६ ॥ 3 नवरमेकजीवाश्रितांतर्मुहूर्तात् नानाजीवाऽपेक्षयांतर्मुहूर्तं सप्तभिः समयैरधिकमवगंतव्यं ततथा चाह – ' नाणेत्यादि नानाजीवानधिकृत्य तदेवैकैकजीवाश्रितमंतर्मुहूर्त्त सप्तभिः स मयैरधिकमवसेयं, एतच्च सूत्रकारवचनप्रामाण्यात् प्रत्येयं नात्र कामपि युक्तिमव्याहतां वयं पश्यामः, न च ग्रंथांतरसंवादमिति मिथ्यादृष्ट्यविरतप्रमत्ताऽप्रमत्तसयोगिकेव लिस्थानकानि नानाजीवानाश्रित्य सदैव प्राप्यते यत नक्तं-मिठा अविरयसम्मा । देसविरया पमइयरेय ॥ नालाजी वे पडुच्चा न । सङ्घकालं सजोगी इति ॥ १ ॥ ततो नैषां कालमानं ग्रं. चक्रदुक्तवान्, सुप्रतीतत्वादिति तदेवं जवे काये चैकैकजीवस्य गुणस्थान कैकानेकजीवानामत्रस्थानकालमनिधाय सांप्रतं नानाजीवापेक्षया निरंतरोत्पत्तिकालमानमाह ॥ ५१ ॥ ॥ मूलम् ॥ - ऐगिंदितं सययं । तसत्तणं सम्मदेसचारित्तं ॥ श्रावलियासंखंसं । श्रममयचरितसिया ॥ ५२ ॥ व्याख्या - सततमनवरतं नानाजीवानधिकृत्यै के दियत्वमे के दियवनोत्पत्तिः प्राप्यते किमुक्तं जवति ? एकेंयित्वेनोत्पद्यमानाः सकलमपि कालं जंतव प्राप्यंते, तथाहि एकेंदियाः पंचविधाः, तद्यथा - पृथिवोकायिका प्रकायिकास्तेजस्कायिका वायु Jain Education International For Private & Personal Use Only भाग १ ॥ २१६ ॥ www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy