SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ नाग टीका पंचसं कालो नवत्यसंख्येयोत्सर्पिण्यवसर्पिणीमानस्तावंतं कालं, परतोऽवश्यमंतर नवति. सम्य. मिथ्यादृष्टयः पुनर्जघन्यतोतर्मुहूर्त्त कालं यावनिरंतरं प्राप्यते, तद्गुणस्थानकस्य जघन्यतो प्यंतर्मुर्नप्रमाणत्वात्, नत्कर्षतः केत्रपल्योपमाऽसंख्येयनागाऽपहारोपलक्षितं कालं. तथा १५॥ नपशमका उपशमश्रेण्यंतर्गता अपूर्वकरणाऽनिवृत्तिवादरमूक्ष्मसंपराया नपशांता उपशांतइस मोहाः प्रत्येकं सर्वेऽपि निरंतरं जघन्यतः समयमानं लन्यते, यदाऽपूर्वकरणादौ प्रविश्य ह. तीये समये म्रियंते, अन्ये च न प्रविशंति, नत्कर्षतोतर्मुहूर्तपरतोऽवश्यमंतरसंन्नवात् ॥ ५० ॥ ॥ मूलम् ॥खवगा खीणा जोगी । होति अणिञ्चावि अंतरमुहुत्तं ॥ नाणाजीवे तं - चिय । सत्तहिं समएहिं अनदियं ॥ १ ॥ व्याख्या-क्षपकाः रुपक श्रेण्यंतर्गता अपूर्वकर णाऽनिवृत्तिबादरसूक्ष्मसंपरायाः वीणाः दीगमोहा अयोगिनो नवस्थाऽयोगिकेवलिनः, एते - अनित्या अपि स्वे स्वे गुणस्थानके अस्थिरा अपि संतो नियमतोंतर्मुहूर्ने कालं यावन्नवंति, परतो नानाजीवानप्यधिकृत्यामी अपूर्वकरणादयः सततं नवंतोतर्मुहूर्तमेव कालं वेदितव्याः, परतोऽवश्यमंतरं. कपकश्रेणेरपि सकलाया निरंतरं नवत्या अंतर्मुहूर्नमेव कालं लन्यमानत्वात्. ॥१५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy