________________
नाग १
पंचसं० टीका ॥१४॥
लटीकायामन्यत्र च ग्रंथांतरे कायस्थितिरन्यथाऽन्यथाऽागमविरोधिनी दृश्यते, ततस्तामुपे दय प्रज्ञापनासूत्रानुसारतः सूत्रगाया विवृताः, अत एव ग्रंथगौरवमनाकृत्य सर्वत्र प्रज्ञापनासूत्रमुपादर्शि. नक्तः कायस्थितिकालः, श्द पूर्वगुणस्थानकेषु चिंत्यमानं कालमानमेकजीवा. श्रितमुक्तं !॥ भए ॥ संप्रति तदेव नानाजीवाश्रितमाह
॥ मूलम् ॥-सासणमीसान हवंति । सत्तया पलियसंखड्गकाला || नवसामगनवसंता । समयान अंतरमुहुत्तं ॥ ५० ॥ व्याख्या-सासादनाः सम्यग्मिथ्यादृष्टयश्च प्रत्येकमुत्कर्षतः संतता निरंतरा नवंति पल्योपमाऽसंख्येयत्नागं केत्रपल्योपमाऽसंख्येयन्नागं कालं.ज. घन्यतस्त्वेककालाः, एकस्य जीवस्य यो जघन्यः काल नक्तः, सासादनस्य समयः, सम्य. मिथ्यादृष्टेरंतर्मुहूर्त, स एव नानाजीवसंततावित्यर्थः, श्यमत्र नावना-सासादनसम्यग्दृ. टयो जघन्यतः समयमात्रं प्राप्यंते, नपशमसम्यक्त्वाायाश्चरमसमये सासादनन्नावप्रतिप तितो द्वितीयसमयेऽपगमनादपरेषां च तस्मिन् हितीये समये सासादनप्रतिपतृणामन्नावातु, उत्कर्षतः देवपल्योपमाऽसंख्येयत्नागवर्तिप्रदेशराशेः प्रतिसमयं प्रदेशापहारेण यावान्
११४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org