SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ॥ १३॥ लोगा' पर्याप्तादिविशेषणविशिष्टानां कायस्थितिः प्रागेव चिंतिता, तथा साधारणानां निगो- नाग १ दानां निर्विशेषाणां सूक्ष्मवादरपर्याप्ताऽपर्याप्त विशेषणरहितानां जघन्येन कायस्थितिरंतर्मुहूर्त, नत्कर्षतो ौ सातै पुजलपरावत्तौ. नक्तं च-निगोएणं ते निगोएति कालन किच्चिरं हो. 5? गोयमा जहन्नेणं अंतोमुहुतं, नकोसेणं अतं कालं असंतान नसप्पिणीनसप्पिणी का.) लन, खेतन अवाश्का पोग्गलपरियट्टा'। ___एतच्च सांव्यावहारिकजीवानधिकृत्योक्तमवसेयं, असंव्यावहारिकजीवानां तु नूयो नूयो निगोदत्वेनोत्पद्यमानानां कायस्थितिरनादिरवसेया. तथा चोक्तं विशेषणवत्यां-अछि अणं. ता जीवा । जेहिं न पत्तो तसाए परिणामो ॥ तेवि अगतागंता । निगोयवासं अणुवसंति ॥१॥ यदा तु सूक्ष्म निगोदत्वेन चिंता, तदोत्कर्षतः कायस्थितिरसंख्येया लोकाः, यदा पु. | नर्बादरनिगोदत्वेन, तदा सप्ततिसागरोपमकोटीकोट्यः, यदा तु सूक्ष्मनिगोदा अपि पर्याप्तत्वे ॥१३ ।। नाऽपर्याप्तत्वेन वा विवक्ष्यते तदा जघन्यतोऽप्यंतर्मुहूर्तमुत्कर्षतोऽप्यंतर्मुहूर्ते. एवं बादरनिगोदा अपि. तथा वनस्पतिसामान्यपदे असंख्यातपुजलपरावर्तः, एतच्च सबै प्रागेवोक्तं. इह मू Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy