________________
पंच
नाग १
टीका
॥१॥
वनस्पतीनां निर्विशेषाणां, पर्याप्ताऽपर्याप्तविशेषणरहितानां कायस्थितिर्जघन्यतोंतर्मुहूर्त, न. कर्षतो मोहस्थितिप्रमाणा सप्ततिसागरोपमकोटीकोटीप्रमाणा इत्यर्थः, नक्तंच-'बायरपुढविकाइएणं ते बायरपुढविकाइति कालन केचिरं हो? गोयमा जहमेणं अंतोमुहुतं, नको. सेणं सत्तीरें सागरोवमकोमाकोमीन, एवं बायरानक्काइएवि, एवं जाव बायरवानकाए वि.प. तेयवायरवणस्तश्काइएणं नंते पुत्रा, गोयमा जहमेणं अंतोमुहुत्तं, नक्कोसेणं सत्तरं सागरोवमकोमाकोमीन. तथा बायरनिगोएणं नंते बायरनिगोएत्ति कालन किञ्चिरं होइ ? गोयमा जहन्नेणं अंतोमुहत्तं, नकोसेणं सत्तर सागरोवमकोमाकोडीन ' इति.
तथा सूक्ष्माणां नूयोनूयः सूक्ष्मत्वेनोत्पद्यमानानां निर्विशेषाणां पर्याप्ताऽपर्याप्तविशेष. गरहितानां कायस्थितिर्जघन्यतोतर्मुहूर्त, नत्कर्षतोऽसंख्येया लोकाः, असंख्येयेषु लोकाका शेषु प्रतिसमयं प्रदेशापहारेणाऽपह्रियमाणेषु यावत्य नसपिण्यवसर्पियो नवंति तावत्य . त्यर्थः, नक्तं च- सुहुमेणं नंते सुदुमेत्ति कालन किञ्चिरं हो? गोयमा जहनेणं अंतोमु. दुत्तं, नकोसेणं असंखेनं कालं, असंखेज्जान नसप्पिणीनसप्पिणीन कालन, खेत्तन असंखेजा
॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org