SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ॥ १११ ॥ ' प्रादारणं नंते श्राहारइति कालन केवचिरं होइ ? गोयमा प्रहारए डुविहे पन्नत्ते, तं जहा -नम प्रहारए केवलिश्राहारए य. बनमन्नाहारएणं नंते बनमाहारएति कालन के वचिरं होइ? गोयमा जहसेां खुरुगनवग्गणं दुसमनणं, नक्कोसेणं असं खिज्जं कालं असं खिजान नसप्पिणी न सप्पिलीन कालन, खित्तन अंगुलस्स असं खिज्जइजागं ' इदं च साहारत्वं निरंतरमेव तावंतं कालं यावल्लभ्यते रुजुगत्या परजवगतौ न विग्रहगत्या, विग्रहगतावनाहारकत्वजावात्, तद् रुजुगतित्वमपि निरंतरमुत्कर्षतः साहारत्वमिवाऽसंख्येयोत्सर्पिएयवसर्पिणीयावल्लभ्यते ॥ ४८ ॥ ॥ मूलम् ॥ - मोह विश्वायराणं । सुहुमाण असंख्या नवे लोगा ॥ सादारणेसु दोस६ - पुग्गला निविसे सायं ॥ ४५ ॥ व्याख्या - अत्र मोहशब्देन दर्शनमोहनीयकर्म विवक्षितं, बादराणामिति च यद्यपि सामान्येनोक्तं, तथापि पृथिव्यप्तेजोवायुप्रत्येक साधारणबादरवनस्पतीनामिति दृष्टव्यं, न तु सामान्यतो बादराणां बादरवनस्पतिकायिकानां वा, तेषां का यस्थितेः प्रागेवाऽभिधानात् तत एवमकरार्थः - बादराणां पृथिव्यप्तेजोवायुप्रत्येक साधारण Jain Education International For Private & Personal Use Only नाग १ ॥ १११ ॥ www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy