________________
पंचसं
टीका
॥ १११ ॥
' प्रादारणं नंते श्राहारइति कालन केवचिरं होइ ? गोयमा प्रहारए डुविहे पन्नत्ते, तं जहा -नम प्रहारए केवलिश्राहारए य. बनमन्नाहारएणं नंते बनमाहारएति कालन के वचिरं होइ? गोयमा जहसेां खुरुगनवग्गणं दुसमनणं, नक्कोसेणं असं खिज्जं कालं असं खिजान नसप्पिणी न सप्पिलीन कालन, खित्तन अंगुलस्स असं खिज्जइजागं ' इदं च साहारत्वं निरंतरमेव तावंतं कालं यावल्लभ्यते रुजुगत्या परजवगतौ न विग्रहगत्या, विग्रहगतावनाहारकत्वजावात्, तद् रुजुगतित्वमपि निरंतरमुत्कर्षतः साहारत्वमिवाऽसंख्येयोत्सर्पिएयवसर्पिणीयावल्लभ्यते ॥ ४८ ॥
॥ मूलम् ॥ - मोह विश्वायराणं । सुहुमाण असंख्या नवे लोगा ॥ सादारणेसु दोस६ - पुग्गला निविसे सायं ॥ ४५ ॥ व्याख्या - अत्र मोहशब्देन दर्शनमोहनीयकर्म विवक्षितं, बादराणामिति च यद्यपि सामान्येनोक्तं, तथापि पृथिव्यप्तेजोवायुप्रत्येक साधारणबादरवनस्पतीनामिति दृष्टव्यं, न तु सामान्यतो बादराणां बादरवनस्पतिकायिकानां वा, तेषां का यस्थितेः प्रागेवाऽभिधानात् तत एवमकरार्थः - बादराणां पृथिव्यप्तेजोवायुप्रत्येक साधारण
Jain Education International
For Private & Personal Use Only
नाग १
॥ १११ ॥
www.jainelibrary.org